________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ अङ्गति गायापति
कुटुम्बस्यैव, अपितु सर्वस्यापि जनस्येत्यवधेयम् । प्रमाण-प्रत्यक्षादिप्रमाणवदेयोपादेयप्रवृत्तिनिवृत्तिरूपतया संशयराहित्येन पदार्थसार्थपरिच्छेदका, आधारः आधारवत् सर्वेषामाश्रयभूतः, आलम्बनं-रज्जुस्तम्भादिवद्विपत्कूपपतज्जनोद्धारकतयाऽवलम्बनम् , आधारो नाम-यमधिष्ठाय जन उनतिं गच्छति, स्वरूपाऽवस्थो वा वर्तते सः, यदवलम्बनेन च विपदो विनिवर्तन्ते तदालम्बनमिति तयोर्भेदः, चक्षुः नेत्रं तद्वत् सर्वेषां सकलार्थप्रदर्शकः, यदुक्तंमेधिः, प्रमाणम् , आधारः, आलम्बनं, चक्षुरिति । तदेव स्पष्टपतिपत्तये औपम्यवाचिभूतशब्दसम्मेलनेन पुनरावर्तयति-मेधीभूत इत्यादि, यावदिति
लोगोंके भी आश्रय थे, जैसा की उपर बताया जा चुका है। आगे जहाँ-जहाँ 'वि' ( अपि-भी ) आया है वहाँ सर्वत्र यही तात्पर्य समझना चाहिए । अङ्गति गाथापति अपने कुटुम्बके भी प्रमाण थे । अर्थात् जैसे प्रत्यक्ष अनुमान आदि प्रमाण संदेह आदिको दूर करके हेय ( त्याग करने योग्य ) पदार्थोसे निवृत्ति और उपादेय ( ग्रहण करने योग्य ) पदार्थोंमें प्रवृत्ति कराते हुए पदार्थोंको जनाते हैं, उसी प्रकार अङ्गति भी अपने कुटुम्बियोंको बताते थे कि अमुक कार्य करने योग्य है, अमुक कार्य करने योग्य नहीं है, यह पदार्थ ग्राह्य है, यह अग्राह्य है।
३५ तो, म ५२ विपामा भाव छ. भाग ५y arni ri 'वि' (अपिપણ) આવે છે, ત્યાં ત્યાં બધે એજ તાત્પર્ય સમજવાનું છે.
અંગતિ ગાથાપતિ પિતાના કુટુમ્બના પણ પ્રમાણ રૂપ હતું, અર્થાત્ જેમ પ્રત્યક્ષ અનુમાન આદિ પ્રમાણુ, સંદેહ આદિને દૂર કરીને હેય (ત્યજવા યોગ્ય) પદાર્થોથી નિવૃત્તિ અને ઉપાદેય (ગ્રહણ કરવા યોગ્ય) પદાર્થોમાં પ્રવૃત્તિ કરાવતા તે, પદાર્થોને દર્શાવે છે, તેમ અંગતિ પણ પિતાના કુટુંમ્બિને બતાવતું હતું કે –અમુક કાર્ય કરવું યોગ્ય છે, અમુક કાર્ય કરવું એગ્ય નથી, અમુક પદાર્થ ગ્રાહ્ય छ, भु पार्थ मा छ, Jals.
For Private and Personal Use Only