________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ अङ्गति गाथापति यावत्-'अड्डे' आढ्यः, इत्यारभ्य 'अपरिभूए'-अपरिभूतः, इत्येतत्पर्यन्तोक्तसमस्तविशेषणविशिष्ट इत्यर्थस्तेन-'दित्ते, वित्थिन्न-विउल-भवण-सयणा-ऽऽसणजाण-वाहणाइण्णे, बहुधण-बहुजायसव-रयए, आओग-पओग-संपउत्ते, विच्छड्डियविउलभत्तपाणे, बहु-दासी-दास-गो-महिस-गवेलयप्पभुए, बहुजणस्स' इत्येषां समन्वयः कर्तव्यः । एतच्छाया च-'दीप्तो विस्तीर्ण-विपुल-भवनशयना-सन-यान-चाहनाऽऽकीर्णो बहुधन-बहुजातरूप-रजत आयोगप्रयोगसंप्रयुक्तो विच्छदितप्रचुरभक्तपानो बहुदासी-दास-गो-महिष-गवेलकमभूतो बहुजनस्य' इति ।
तत्र दीप्तःकीउज्ज्वलः, विस्तीर्णानि-विस्तृतानि विपुलानिबहूनि, भवनानि-गेहानि, शयनानि-तल्पानि, आसनानि पीठकादीनि, यानानि गाडीप्रभृतीनि, वाहनानि-अश्वादीनि, तैराकोर्ण व्याप्तः समुपेतो वा । बहु-विपुलं धनं-मणिपभृति यस्य स बहुधनः, स चासौ, बहु-विपुलं जातरूपसुवर्ण, रजतं रूप्यं यस्य स बहुजातरूपरजतश्च । आ-समन्ताद् योजनं-द्विगुणा
आदिसे युक्त था। कीर्तिसे उज्ज्वल था । उसके पास बहुतसे घर, शय्या, आसन, गाडी, घोडे आदि थे। और वह बहुतसा धन तथा बहुत सोना चादी आदिका लेन देन करता था। उसके घरमें खाने पीनेके बाद बहुतसा अन्न पान आदि खाने पीनेका सामान रहता था जो अनाथ-गरीब मनुष्योंको व पशु पक्षियोंको दिया
સમૃદ્ધિવાળો હતો. કીર્તિથી ઉજજવળ હતું. તેની પાસે ઘણાં ઘર, શમ્યા, આસન ગાડી, ઘોડા આદિ હતાં. અને તે બહુ ધન, તથા બહુ સોના ચાંદી આદિનું લેણ દેણ કરતા હતા. તેના ઘરમાં ખાવા પીવા પછી પણ ઘણું અન્ન પાન અને વણો ખાવા પીવાને સામાન રહેતો હતો, જે અનાથ-ગરીબ મનુષ્ય તથા પશુ પક્ષીઓને
For Private and Personal Use Only