________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
२३४
... २ कल्पावतंसिकासूत्र कृष्ण-वीरकृष्ण-रामकृष्णपुत्राणां पद्मसेन-पद्मगुल्म-नलिनीगुल्मकुमाराणां त्रीणि त्रीणि वर्षाणि व्रतपर्यायः, पुनर्द्वयोः पितृसेनकृष्ण-महासेनकृष्णपुत्रयोः आनन्द-नन्दनकुमारयोः द्वे द्वे वर्षे । इत्यं श्रेणिकनप्तॄणां श्रेणिकपौत्राणां दशानामपि पर्यायः संयमपर्यायो ज्ञातव्यः । आनुपूर्व्या-क्रमेण उपपातः= देवलोकेषु जन्म प्रोच्यते-प्रथमः पद्मः १ सौधर्मे सौधर्माख्यप्रथमदेवलोके उत्कृष्टद्विसागरोपमस्थितिको देवो जातः । एवं द्वितीयः महापद्मः २ ईशाने द्वितीये देवलोके उत्कृष्टेन किंचिदधिकद्विसागरोपमस्थितिकोऽभूत् । तृतीयः= भद्रो मुनिः ३ सनत्कुमारे तृतीये देवलोके उत्कृष्ट सप्तसागरोपमस्थितिकः, चतुर्थः-सुभद्रो मुनिः ४ माहेन्द्रे चतुर्थे देवलोके उत्कृष्टेन किंचिदधिकसप्तगारोंने तीन २ वर्ष, पितृसेनकृष्ण महासेनकृष्णके पुत्र आनन्द और नन्दनने दो-दो वर्ष संयम पाला। ये दसों श्रेणिक राजाके पोते थे। ___अब कौन किस देवलोकमें गये यह क्रमसे बतलाते हैं।
.. (१) पद्म-सौधर्म नामक प्रथम देवलोकमें उत्कृष्ट दो सागरोपमकी स्थितिवाले, ( २ ) महापद्म-ईशान नामक दूसरे देवलोकमें उत्कृष्ट दो सागरोपम झाझेरी ( कुछ अधिक ) स्थितिवाले, (३) भद्र-सनत्कुमार नामक तीसरे देवलोकमें 'उत्कृष्ट सात सागरोपमकी स्थितिवाले, (४) सुभद्र मुनि-माहेन्द्र नामक चतुर्थ
અનગારેએ ત્રણ ત્રણ વર્ષ, પિતૃસેનકૃષ્ણ, અને મહાસેનકૃષ્ણના પુત્ર આનંદ અને નંદને બે બે વર્ષ સંયમ પાળે. આ દશેય શ્રેણિક રાજાના પૌત્ર હતા.
હવે કોણ ક્યા દેવલોકમાં ગયા તે કમથી બતાવીએ છીએ –
(१) ५५-सौधर्भ नामे प्रथम Raswi गया. (२) महापा-यान नामे બીજા દેવલોકમાં ઉત્પન્ન થયા. (૩) ભદ્રસનકુમાર નામે ત્રીજા દેવલોકમાં ઉત્પન્ન થયા. () સુભદ્રમુનિ મહેન્દ્ર નામે ચોથા દેવલોકમાં ઉત્પન્ન થયા.
For Private and Personal Use Only