SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २३४ ... २ कल्पावतंसिकासूत्र कृष्ण-वीरकृष्ण-रामकृष्णपुत्राणां पद्मसेन-पद्मगुल्म-नलिनीगुल्मकुमाराणां त्रीणि त्रीणि वर्षाणि व्रतपर्यायः, पुनर्द्वयोः पितृसेनकृष्ण-महासेनकृष्णपुत्रयोः आनन्द-नन्दनकुमारयोः द्वे द्वे वर्षे । इत्यं श्रेणिकनप्तॄणां श्रेणिकपौत्राणां दशानामपि पर्यायः संयमपर्यायो ज्ञातव्यः । आनुपूर्व्या-क्रमेण उपपातः= देवलोकेषु जन्म प्रोच्यते-प्रथमः पद्मः १ सौधर्मे सौधर्माख्यप्रथमदेवलोके उत्कृष्टद्विसागरोपमस्थितिको देवो जातः । एवं द्वितीयः महापद्मः २ ईशाने द्वितीये देवलोके उत्कृष्टेन किंचिदधिकद्विसागरोपमस्थितिकोऽभूत् । तृतीयः= भद्रो मुनिः ३ सनत्कुमारे तृतीये देवलोके उत्कृष्ट सप्तसागरोपमस्थितिकः, चतुर्थः-सुभद्रो मुनिः ४ माहेन्द्रे चतुर्थे देवलोके उत्कृष्टेन किंचिदधिकसप्तगारोंने तीन २ वर्ष, पितृसेनकृष्ण महासेनकृष्णके पुत्र आनन्द और नन्दनने दो-दो वर्ष संयम पाला। ये दसों श्रेणिक राजाके पोते थे। ___अब कौन किस देवलोकमें गये यह क्रमसे बतलाते हैं। .. (१) पद्म-सौधर्म नामक प्रथम देवलोकमें उत्कृष्ट दो सागरोपमकी स्थितिवाले, ( २ ) महापद्म-ईशान नामक दूसरे देवलोकमें उत्कृष्ट दो सागरोपम झाझेरी ( कुछ अधिक ) स्थितिवाले, (३) भद्र-सनत्कुमार नामक तीसरे देवलोकमें 'उत्कृष्ट सात सागरोपमकी स्थितिवाले, (४) सुभद्र मुनि-माहेन्द्र नामक चतुर्थ અનગારેએ ત્રણ ત્રણ વર્ષ, પિતૃસેનકૃષ્ણ, અને મહાસેનકૃષ્ણના પુત્ર આનંદ અને નંદને બે બે વર્ષ સંયમ પાળે. આ દશેય શ્રેણિક રાજાના પૌત્ર હતા. હવે કોણ ક્યા દેવલોકમાં ગયા તે કમથી બતાવીએ છીએ – (१) ५५-सौधर्भ नामे प्रथम Raswi गया. (२) महापा-यान नामे બીજા દેવલોકમાં ઉત્પન્ન થયા. (૩) ભદ્રસનકુમાર નામે ત્રીજા દેવલોકમાં ઉત્પન્ન થયા. () સુભદ્રમુનિ મહેન્દ્ર નામે ચોથા દેવલોકમાં ઉત્પન્ન થયા. For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy