________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग २ अध्य. ३-१० भद्रकुमारादि ८
२३१ उववाओ आणुपुवीए, पढमो सोहम्मे बितिभो ईसाणे, तइओ सणंकुमारे, चउत्थो माहिंदे, पंचमओ बंभलोए, छटो लंतए, सत्तमओ महामुक्के, अट्ठमओ सहस्सारे, नवमओ पाणए, दसमओ अच्चुए । सव्वत्थ उक्कोसहिई भाणियव्वा, महाविदेहे सिज्झिहिइ १० ॥३॥
उपपात आनुपूर्व्या-प्रथमः सौधर्मे, द्वितीय ईशाने, तृतीयः सनत्कुमारे, चतुर्थों माहेन्द्रे, पञ्चमो ब्रह्मलोके, षष्ठो लान्तके, सप्तमो महाशुक्र, अष्टमः सहस्रारे, नवमः प्राणते, दशमोऽच्युते । सर्वत्र उत्कृष्टा स्थितिर्भणितव्या, महाविदेहे सेत्स्यति १० ॥३॥
टीका'जइणं भंते' इत्यादि । मातनामसदृशनामानः कालादीनां दशानां
द्वितीय अध्ययन प्रारम्भ। 'जइणं भंते' इत्यादिजम्बू स्वामी पूछते हैं
हे भदन्त ! मोक्षप्राप्त श्रमण भगवान महावीरने कल्पावतंसिकाके प्रथम अध्ययनके भावोंको पूर्वोक्त प्रकारसे निरूपण किया है तो इसके बाद हे भगवन् ! द्वितीय अध्ययनमें भगवान किन भावोंका निरूपण किया है ! ‘जइणं भंते ' त्यादि
द्वितीय (मान) अध्ययन र જખ્ખ સ્વામી પુછે છે –
હે ભદન્ત ! મોક્ષપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે કલ્પાવતસિકાના પ્રથમ અધ્યયનના ભાવને પૂર્વોક્ત પ્રકારે નિરૂપણ કર્યા છે. તે ત્યાર પછી હે ભગવની બીજા અધ્યયનમાં તેઓએ કયા ભાવનું નિરૂપણ કર્યું છે ?
For Private and Personal Use Only