________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग २ अध्य. २ महापद्मकुमार
मूलम् —
जइणं भंते ! समणेणं भगवया जाव संपत्तेणं कप्पवडिसियागं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते, दोच्चस्स णं भंते ! अज्झयणस्स के अट्ठे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं
२२
छाया
यदि खलु भदन्त ! श्रमणेन भगवता यावत् संप्राप्तेन कल्पावतंसिकानां प्रथमस्याsध्ययनस्य अयमर्थः प्रज्ञप्तः । द्वितीयस्य खलु भदन्त ! अध्ययनस्य कोऽर्थः प्रज्ञप्त ? एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी अभवत् पूर्णभद्रं चैत्यं, कूणिको
हे भदन्त ! वह पद्म देव देवसम्बन्धी आयु भव स्थितिके क्षय होजानेके बाद, देवलोक से चवकर कहाँ जायगा ।
हे गौतम ! वह देवलोक से चवकर महाविदेह क्षेत्रमें दृढ प्रतिज्ञके समान समृद्ध कुलमें जन्म लेकर सिद्ध होगा और सब दुःखों का अन्त करेगा ।
हे जम्बू ! इस प्रकार मोक्षप्राप्त श्रमण भगवान महावीरने कल्पावतंसिकाके प्रथम अध्ययनका यह भाव निरूपण किया है । ॥२॥
| प्रथम अध्ययन समाप्त ।
હે ભદન્ત ! તે પદ્મદેવ દેવસબંધી આયુ, ભવ સ્થિતિનેા ક્ષય થઈ ગયા પછી દેવલાકથી વ્યવીને કયાં જશે ?
હું ગૌતમ ! તે દેવલાકથી ચ્યવીને મહાવિદેહ ક્ષેત્રમાં દઢપ્રતિજ્ઞની રીતે સમૃદ્ધ કુલમાં જન્મ લઈ સિદ્ધ થશે અને તમામ દુ:ખના અંત કરશે.
For Private and Personal Use Only
હે જમ્મૂ ! આ પ્રકારે મેાક્ષપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે કલ્પાવતસિકાના પ્રથમ અધ્યયનનું આ ભાવ નિરૂપણ કર્યું છે. ॥ ૨ ॥
પ્રથમ અધ્યયન સમાસ: