SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका अभ्य. २ सुकालकुमार २१७ एवं सेसा वि अट्ठ अज्झयणा नेयव्वा पढमसरिसा, गवरं मायाओ सरिसणामाओ ॥१०॥ निक्खेवो सव्वेसिं जाणियन्वो तहा ॥ निरयावलियाओ समत्ताओ । ॥ पढमो वग्गो समत्तो ॥१॥ एवं शेषाण्यप्यष्टाध्ययनानि ज्ञातव्यानि प्रथमसदृशानि । नवरं मातरः सदृशनाम्न्यः ॥ १० ॥ निक्षेपः सर्वेषां भणितव्यस्तथा ॥ निरयावलिकाः समाप्ताः । ॥ प्रथमो वर्गः समाप्तः ॥ १॥ टीका'जइणं भंते' इत्यादि । सदृशनाम्न्यः पुत्रसदृशनाम्न्यः । शेष निगदसिद्धम् ॥ ॥ इति निरयावलिकासूत्रे टीकायां प्रथमो वर्गः समाप्तः ॥१॥ निरयावलिका सूत्रका द्वितीय अध्ययन 'जइणं भंते' इत्यादि. भदन्त ! सिद्धि स्थानको प्राप्त श्रमण भगवान महावीरने निरयावलिकाके प्रथम अध्ययनका पूर्वोक्त अर्थ बतलाया है। तो हे भगवन् ! फिर द्वितीय अध्ययनमें उन्होंने किस भावका निरूपण किया है ? નિયાવલિકા સૂત્રનું દ્વિતીય અધ્યયન 'जाणं भंते ' ४त्या. હે ભદન્ત! સિદ્ધિ સ્થાનને પ્રાપ્ત થયેલા શ્રમણ ભગવાન મહાવીરે નિરયાવલિકાના પ્રથમ અધ્યયનને પૂર્વોક્ત અર્થ બતાવ્યું છે. તો હે ભગવન ! પછી દ્વિતીય અધ્યયનમાં તેમણે કયા ભાવનું નિરૂપણ કર્યું છે? २८ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy