________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
निरयालिकासत्र न प्रमोदः, नानन्दःन मुखम् , यदहं खलु स्वयमेव महता राज्याभिषेकेण विशालराज्यश्रियं कुर्वन्=पालयन् विहरामि-विचरामि ॥३८॥
मूलम्तएणं सा चेल्लणा देवी कूणियं रायं एवं वयासी-कहण्णं पुत्ता ! ममं तुट्टी वा उस्सए वा हरिसे वा आणंदे वा भविस्सइ ? जं गं तुम सेणियं रायं पियं देवयं गुरुजणगं अचंतनेहाणुरागरत्तं नियलबंधणं करिता अप्पाणं महया रायामिसेएणं अभिसिंचावेसि ।
तएणं से कूणिए राया चेल्लणं देवि एवं वयासी-घाएउकामेणं अम्मो ! मम सेणिए राया, एवं मारेउं, बंधिउं, निच्छभिउकामए णं अम्मो ! ममं सेणिए राया, तं कहणं अम्मो मम सेणिए राया अचंतनेहापुरागरचे ?।
तएणं सा चेल्लणा देवी कूणियं कुमारं एवं वयासी-एवं खलु पुत्ता ! तुमंसि ममं गब्भे आभूए समाणे तिहं मासाणं बहुपडिपुनाणं ममं अयमेंयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाव अंगपडिचारियाओ निरवसेसं. भाणियव्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूए महया नाव तुसिणीए संचिसि, एवं खलु तव पुत्ता ! सेणिए राया बचंतनेहाणुरागरते । विशाल राज्यश्रीका उपभोग करता हूं तो क्या इसे देखकर तुम्हे सन्तोष नहीं हो रहा है, तुम्हारे चित्तमें न उल्लास है, न प्रमोद है और न सुख ही, इसका क्या
चरण है ! ॥ ३८॥ વિણેકપૂર્વક આ વિશાલ રાજ્યશ્રીને ઉપયોગ કરી રહ્યો છું, તે શું આ જોઈને તને 'તેષ થતો નથી ? તારા મનમાં નથી ઉધાસ, નથી પ્રઢ કે નથી સુખ. આનું
र छ। (३८)
.
..
For Private and Personal Use Only