________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनो टोका कूणिक को श्रेणिकका परिचय
टीका
' तरणं से' इत्यादि - ततः = राज्यप्राप्त्यनन्तरं स कूणिको राजा जन्यदा कदाचित् - कस्मिंश्चित्समये स्नातः यावत् सर्वालङ्कारविभूषितः चेल्ल नाया देव्याः - निजमातुः पादवन्दकः = चरणौ वन्दितुं सहर्ष ससम्भ्रमं इयं = शीघ्रम् आगच्छति ।
•
तरणं से' इत्यादि -
Acharya Shri Kailassagarsuri Gyanmandir
ततः=आगमनानन्तरं खलु - निश्चयेन स कूणिको राजा निजमातरं चेल्लनां देवीम् अपहतमनः संकल्पां यावत् ध्यायन्तीम् आर्तध्यानं कुर्वन्तीं पश्यति, दृष्ट्वा चेल्लनाया देव्याः पादग्रहणं करोति - चरणौ वन्दते, कृत्वा= चरणवन्दनं विधाय चेल्लनां देवीमेवमवादीत - हे अम्ब ! किं खलु - किमय तव न तुष्टिः = न सन्तोषः वा = अथवा नोत्सवः =न चितोल्लासः, वा न हर्ष:
"
'तपणं से' त्याहि.
१४९
इसके अनन्तर एक दिन वह राजा कूणिक सभी प्रकारके वस्त्र और अलकारोंसे सज्जित होकर अपनी माता चेल्लना देवीके चरण वन्दन के लिये ह एवं उत्सुकता के साथ जल्दी २ आये, और उन्होंने अपनी माताको दीन हीन अवस्थ आर्तध्यान करती हुई देखा । वह आर्तव्यान करती हुई चलता देवीको चरगवन्दन करके बोले - हे जननि ! मैं अपने तेज प्रतापसे महाराज्याभिषेक के साथ इस
For Private and Personal Use Only
ત્યાર પછી એક દિવસ તે રાજા કૂણિક તમામ પ્રકારના વચ્ચે અને અલંકારાથી સજ્જિત થઈ પોતાની માતા ચેલ્થના દેવીના ચરણુ–વંદન માટે હk અને ઉત્સુક્તાની સાથે જલદી-જલદી આણ્યે. અને તેણે પેાતાની માતાને દીન હીન અવસ્થામાં આ ધ્યાન કરતી જોઈ. તે આ ધ્યાન કરતી ચેલના દેવીનાં ચરણ વર્તન કરીને `આલ્યા હૈ જનની ! હું
&
પોતાના તેજપ્રતાપથી મહારાજ્યો