________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरवालिकामा ततः खलु स कूणिको राजा अन्यदा कदाचित् कालादिकान् दश कुमारान् शब्दयति, शब्दयिखा राज्यं च यावज्जनपदं च एकादश भागान विभजति, विभज्य खयमेव राज्यश्रियं कुर्वन् पालयन् विहरति ॥ ३९॥
टीका
'तएणं सा' इत्यादि । प्रियं=सर्वथा हितकारकम् । दैवतम् इष्टदेवताखरूपम् । गुरुजनकम् गुरुजनवत् परमोपकारकम् । अत्यन्तस्नेहानुरागरक्त विलक्षणप्रेमरागरञ्जितम् । प्रधारयति-निश्चिनोति गमनाय, गन्तुमुद्यत इत्यर्थः । अवतीर्णः-मनुष्यायुः ....समाप्तवान् । विपुलभोगसमितिसमन्वागतः विपुलभोगानां समितिः-प्रवृत्तिः, तत्र समन्वागतः समनुमाप्तः विपुलभोगान् भुञ्जानः कालेन-कियता कालेन विगतशोकोऽप्यभवत् । शेषं सुगमम् ।
'तएणं सा' इत्यादि
कूणिकके ऐसे वचन सुनकर रानी चेल्लनाने राजा कूणिकको इस प्रकार कहना प्रारम्भ किया-हे पुत्र ! तुम्हारे इस राज्याभिषेकसे मुझे सन्तोष, अथवा चित्तमें उल्लास, प्रमोद एवं सुख किस प्रकार हो ? जब कि तुम अत्यन्त स्नेह और अनुरा: गसे युक्त, देव गुरुजन सदृश अपने पिता, प्रिय राजा श्रेणिकको बन्धनमें डालकर विशाल राज्य सुखका उपभोग करते हो।
__
-
-
'तएणं सा' Uत्याह. | કૃણિકનાં એવાં વચન સાંભળીને રાણી ચેલનાએ રાજા કૃણિકને આવી રીતે કહેવું શરૂ કર્યું–હે પુત્ર! તારા આ રાજ્યાભિષેકથી મને સતિષ અથવા મનમાં ઉલ્લાસ, પ્રમેહ એટલે સુખ કેવી રીતે થાય? કેમકે તે અત્યંત સ્નેહ તથા અનુરાગયુક્ત, દેવ અને ગુરૂજન સમાન પોતાના પિતા પ્રિય રાજા શ્રેણિકને બંધનમાં નખી આ વિશાલ રાજ્ય સંખનો ઉપભોગ કરે છે.
For Private and Personal Use Only