SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरवालिकामा ततः खलु स कूणिको राजा अन्यदा कदाचित् कालादिकान् दश कुमारान् शब्दयति, शब्दयिखा राज्यं च यावज्जनपदं च एकादश भागान विभजति, विभज्य खयमेव राज्यश्रियं कुर्वन् पालयन् विहरति ॥ ३९॥ टीका 'तएणं सा' इत्यादि । प्रियं=सर्वथा हितकारकम् । दैवतम् इष्टदेवताखरूपम् । गुरुजनकम् गुरुजनवत् परमोपकारकम् । अत्यन्तस्नेहानुरागरक्त विलक्षणप्रेमरागरञ्जितम् । प्रधारयति-निश्चिनोति गमनाय, गन्तुमुद्यत इत्यर्थः । अवतीर्णः-मनुष्यायुः ....समाप्तवान् । विपुलभोगसमितिसमन्वागतः विपुलभोगानां समितिः-प्रवृत्तिः, तत्र समन्वागतः समनुमाप्तः विपुलभोगान् भुञ्जानः कालेन-कियता कालेन विगतशोकोऽप्यभवत् । शेषं सुगमम् । 'तएणं सा' इत्यादि कूणिकके ऐसे वचन सुनकर रानी चेल्लनाने राजा कूणिकको इस प्रकार कहना प्रारम्भ किया-हे पुत्र ! तुम्हारे इस राज्याभिषेकसे मुझे सन्तोष, अथवा चित्तमें उल्लास, प्रमोद एवं सुख किस प्रकार हो ? जब कि तुम अत्यन्त स्नेह और अनुरा: गसे युक्त, देव गुरुजन सदृश अपने पिता, प्रिय राजा श्रेणिकको बन्धनमें डालकर विशाल राज्य सुखका उपभोग करते हो। __ - - 'तएणं सा' Uत्याह. | કૃણિકનાં એવાં વચન સાંભળીને રાણી ચેલનાએ રાજા કૃણિકને આવી રીતે કહેવું શરૂ કર્યું–હે પુત્ર! તારા આ રાજ્યાભિષેકથી મને સતિષ અથવા મનમાં ઉલ્લાસ, પ્રમેહ એટલે સુખ કેવી રીતે થાય? કેમકે તે અત્યંત સ્નેહ તથા અનુરાગયુક્ત, દેવ અને ગુરૂજન સમાન પોતાના પિતા પ્રિય રાજા શ્રેણિકને બંધનમાં નખી આ વિશાલ રાજ્ય સંખનો ઉપભોગ કરે છે. For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy