________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनो टोका चेल्लना रानीके विचार कालसमये अयमेतद्रूपो यावत् समुदपधत-यदि तावत् अनेन दारकेण गर्भगतेन चैव पितुरुदरवलिमांसानि खादितानि तत् श्रेयः खलु मम एतं गर्भ शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा । एवं संपेक्षते, संप्रेक्ष्य तं गर्भ बहुभिर्गर्भशातनैश्च गर्भपातनैश्च गर्भगालनैश्च गर्भविध्वंसनैश्च इच्छति शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा, नो चैव खलु स गर्भः शीर्यते वा पतति वा गलति वा विध्वंसते वा ॥३२॥
टीका'तएणं तीसे' इत्यादि-ततः तदनन्तरम् शातयितुम् औषधैर्विशीर्णयितुं, पातयितुं गर्भाशयावहिष्कर्तुम् , गालयितुं-रुधिरादिरूपं कर्तुम्, विध्वंसयितुं सर्वथा नाशयितुम् , एवम् उक्तमकारेण संप्रेक्षते विचारयति, अन्यत् सर्वं मुबोधम् ॥ ३२॥
'तएणं तीसे' इत्यादि
एक समय रानी रातको सोचने लगी कि इस बालकने गर्भमें आते ही अपने पिताके कलेजेका मांस खाया, इस लिये मुझे उचित है कि इस गर्भको सडानेके लिए, गिरानेके लिए, गलानेके लिए और विध्वंस करनेके लिए कुछ उपाय करूं । ऐसा विचारकर रानीने औषधि आदिके द्वारा वैसा ही उपाय किया, परन्तु वह गर्भ न सड सका, न गिर सका न गल सका और न उसका किसी प्रकार नाश हो सका ॥३२॥ .
'तएणं तोसे' त्याहि.
એક સમય રાણી રાતમાં વિચાર કરવા લાગી કે આ બાળકે ગર્ભમાં આવતાં જ પિતાના બાપનાં કલેજાનું માંસ ખાધું. આથી મારે માટે એગ્ય છે કે આ ગર્ભને સડાવવા માટે પાડી નાખવા માટે-ગાળવા માટે અને નાશ કરવા માટે કાંઈ ઉપાય કરૂં એવા વિચાર કરી રાણીએ ઓષધી આદિથી એવાજ ઉપાય કર્યો. પરંતુ તે ગર્ભ ન સચે, ન પડે, ન ગળે કે ન કેઈ પ્રકારે તેને નાશ થઈ શક્યો. (૩૨)
For Private and Personal Use Only