________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
निरयापलिकासन पागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झितं पश्यति, दृष्ट्वा च-आचरक्तः आशु-शीघ्रं रक्ता-कोपेनाऽरुणनयनः यावत् मिसिमिसन्=क्रोधज्वालया ज्वलन् सन् तं दारकं करतलपुटेन गृह्णाति गृहीला यत्रैव चेल्लना देवी तत्रैवोपागच्छति उपागत्य चेल्लनां देवीम् उच्चावचाभिः नानाप्रकाराभिः आक्रोशनाभिः मानसिककोपैः आक्रोशति-तिरस्कारपूर्वकं क्रुध्यति, आक्रुश्य= प्रकुष्य उच्चावचामिः नानाविधाभिः भर्त्सनाभिः दुर्वचनापमानैः निर्भत्सयति= परुषवचनैरपमानयति, निर्भय एवम् अनेन प्रकारेण उद्धर्षणाभिः तर्जन्यादिदर्शनपूर्वकतिरस्कारः, उद्धर्षयति-तिरस्करोति, उर्घ्य एवम् अनुपदवक्ष्यमाणम् अवादी-हे देवि ! त्वं किमर्थ खलु मम पुत्रमेकान्ते उत्कुरुटिकायां दासचेव्या समुज्झयसि ?, इति कला-उक्तरीत्या आक्रोशनादिकं विधाय
बालक ( नवजात शिशु )को कहीं फिकवा दिया है, तब राजा ढूंढते हुए अचानक अशोकवाटिकामें आये और उकरडीपर पड़े हुए बालकको देखा। उसे देखकर राजा उसी समय बढे क्रुद्ध हुए और क्रोधसे जलते हुए वे उस बालकको हाथमें लेकर चेलना रानीके पास पहुँचे, और अनेक प्रकारके आक्रोश शब्दोंसे. रानीका तिरस्कार किया, अनेक प्रकारके कठोर शब्दोंसे भर्त्सना की, · तर्जनी आदि अंगुली दिखाकर बहुत अपमान किया और बोले-हे रानी! किस लिये तूने मेरे इस बालकको दासी द्वारा उकरडीपर फिकवा दिया। इस तरह चेल्लना रानीको उलाहना
જન્મતા (નવજાત શિશુને બાળકને કયાંક ફેંકાવી દીધો છે. ત્યારે રાજા પિતે તપાસ કરવા માટે ગયાક્રમથી તપાસ કરતાં અર્વાટિકામાં આવ્યા અને ઉકરડા ઉપર પડેલા બાળકને દીઠો. તેને જોઈને તે જ વખતે રાજા બહુ ગુસ્સે થયા અને શોધમાં બળતાં થકા તેઓ તે બાળકને હાથમાં ઉપાડી લઈને ચેલના રાણીની પાસે પહોંચ્યા અને અનેક પ્રકારના આક્રોશ શબ્દોથી રાણીને તિરસ્કાર કર્યો. અનેક પ્રકારના કઠોર શબ્દથી અનાદર કરી તર્જની આંગળી દેખાડી બહુ અપમાન भु ने ४-ea! भाटते. भा. ना ४२0
For Private and Personal Use Only