________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- १३६
निरयावलिकासत्र टीका'तएणं तीसे' इत्यादि-ततः तत्पश्चात् पुत्रजन्मानन्तरं तस्याः चेल्लमाया देव्या अयमेतद्रूप वक्ष्यमाणलक्षणः यावत् पदेन “अज्झथिए, चिंतिए, पत्थिए, कप्पिए, मणोगए संकप्पे " एतेषां संग्रहः । एतेषां व्याख्या मागुक्ता, समुदपद्यत-जातः-यदि तावत् अनेन दारकेण-पुत्रेण गर्भगतेनैव पितुरुदरवलिमांसानि खादितानि, मया तन्न ज्ञायते खलु एष दारकः संवर्द्धमानः वृद्धि प्राप्तः सन् प्रौढावस्थायाम् अस्माकं कुलस्य-वंशस्य अन्तकरः नाशको भविष्यति तत्-तस्मात्कारणात् खलु-निश्चयेन एकान्ते-निर्जने स्थले एनं दारकम् उत्कुरुटिकायां-कचवरपुञ्जस्थाने 'उकरडी' इति माषायाम् उज्झितुं त्यक्तुमस्माकं श्रेया-कल्याणकारकम् । __'तएणं तीसे' इत्यादि
बाद रानीके मनमें ऐसा विचार उत्पन्न हुआ कि इस बालकने गर्भ में आते ही पिताकी उदरवलिका मांस खाया। यदि यह बडा होकर समर्थ बनेगा तो न जाने हमारे वंशका किस प्रकार नाश करेगा ? इस लिये उचित है कि इसे एकान्त स्थान जहाँ कोई न देख सके ऐसी उकरडीपर फिकवा दूं।
'तएणं तीसे' त्यादि
પછી રાણીના મનમાં એ વિચાર ઉત્પન્ન થયે કે--આ બાળકે ગર્ભમાં આવતાંજ બાપની ઉદરવલીનું માંસ ખાધું જે મેટે થતાં સમર્થ બનશે તે ન જાણે અમારા વંશને કયા પ્રકારે નાશ-કરશે. આથી મને ઉચિત છે કે આને એકાંત સ્થાન જયાં કોઈ જોઈ ન શકે એવા ઉકરડા ઉપર ફેંકાવી દે.
એ પિતાના મનમાં વિચાર કરી દાસને બોલાવી, અને તેને કહ્યું- હે દેવાનુપ્રિયે ! આને સંતાડીને લઈ જા અને એકાંત ઉકરડે નાખી દે.
For Private and Personal Use Only