________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
निरवारिकामा दिलण चिन्तितं-हदि भावित, भाषितं -अमिलषितं च विजानन्ति बाखया, तामिः बुध्यमानाभिः, युक्तति शेषः । तथा 'महत्तरे 'ति-अतिपेन महान महत्तरः स एव महत्तरका=अन्तःपुररक्षका, तेषां वृन्दम् नानासोत्पमचेटकसमूहस्तेन 'परिक्षिप्ता' परि-सर्वतः क्षिप्ता मध्ये स्थापिता, वया सती अन्तःपुरात निर्गच्छति-बहिनिःसरति निर्गत्य यत्रैव यस्मिनेव स्थाने बाह्या-बहिर्भवा उपस्थानशाला-उपवेशनमण्डपः यत्रैव-यस्मिन्नेव स्थले पार्मिकयानप्रवर स्थादियानोत्तमः, तत्रैव-तमिनेत्र स्थाने उपागच्छति-समुपति, उपागत्य-धार्मिकयानपवरसमीपमागत्य धार्मिक-धर्माय नियुक्त यानपवरं दरोहति=आरोहति, दूरुह्य-उक्तयानमवरमारुह्य 'निजके ' ति-निजा एवं निजका स्वकीयाः परिवारा:दास्यादयः, तैः संपरिकृता-परिवेष्टिता, चम्पां नगरी मध्यमध्येन-चम्पानगर्या मध्यभागेन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्र
'चिन्तित '-हृदयके भावको अनुमानसे समझना । 'प्रार्थित '-अभिलषितको अनुमानसे जानना ।
ऐसी दासियोंके साथ अन्तःपुररक्षक पुरुषवृन्दसे तथा अनेक देशमें उत्पन होनेवाले दाससमूहसे घिरी हुई अन्तःपुरसे बारह निकलकर भवनके समा–मण्डपमें निस स्थलपर धार्मिक रथ था वहाँ आई और रथमें बैठी। बाद अपने सब परिवार के साथ चम्पा नगरीके बीच रास्तेसे होकर जहाँ पूर्णभद्र चैत्य था वहाँ पहुँची।
-
(Afta'-हयना आपने अनुमानथी . .. 'थित '-waalra (४२७ सय ) अनुमानयी ngg.
એવી દાસીઓની સાથે અંત:પુરરક્ષક પુરૂષદી તથા અનેક દેશના ઉત્પન્ન થનારા દાસસમૂહથી ઘેરાયેલી અંત:પુરથી બહાર નીકળીને ભવનના સભાઅહમાં જે ઠેકાણે ધાર્મિક રથ હતું ત્યાં જઈ રથમાં બેઠી. પછી પિતાના સાળા પરિવારની સાથે ચંપા નગરીના મધ્ય રસ્તામાં થઈને ત્યાં પૂર્ણભદ્ર ચત્ય હતો
For Private and Personal Use Only