________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका चेल्लना रानीका दोहद बुअक्षिता निर्मासा अवरुग्णा, अवरुग्णशरीरा निस्तेजाः दीनविमनोवदना पाण्डकितमुखी अवमन्थितनयनवदनकमला यथोचितं पुष्पवस्त्रगन्धमाल्यालङ्कारम् अपरिभुञ्जन्ती करतलमलितेव कमलमाला उपहतमनःसङ्कल्पा यावद् ध्यायति ॥२६॥
टीका'तएणं सा' इत्यादि-ततः तदनु सा चेलना देवी तस्मिन् दोहदे अविनीयमाने-अपूर्यमाणे सति शुष्का-शुष्कमाया रुधिरपरिशोषणात्, बुभुक्षिता आहाराऽकरणेन बुभुक्षितेव, निर्मासा-मांसरहिता-मांसद्धयभावात् , अवरुग्णा= रोगवतीव मनोवृत्तिभङ्गात् , अवरुग्णशरीरा-भग्नगात्रा, निस्तेजाः शरीरद्युतिरहिता, दीनविमनोवदना-दीनस्येव वि-विगतम्-उत्साहरहितं मनः, कान्ति रहितं वदनं च यस्याः सा तथा-अकिञ्चनवदुत्साहहीनमनोनिष्पभमुखवतीति
'तएणं सा' इत्यादि
उसके बाद वह चेलना रानी दोहद नहीं पूरा होनेसे रक्तके सूख जानेके कारण सूख गयी। अरुचिसे आहार आदि नहीं करनेके कारण भूखी रहने लगी। शरीरमें मांस नहीं रहनेके कारण क्षीणकाय हो गयी, मनको चोट पहुँचनेसे रोगी के समान हो गयी, शरीरकी कांति हट जानेसे तेजरहित हो गयी, उसका मन दीनके समान उत्साहरहित और मुख निस्तेज हो गया, अतएव रानीका चेहरा
'तणं सा' त्याह
ત્યાર પછી તે ચેલના રાણી પિતાને દેહદ (ઈચછા) પુરી ન થવાથી લેહી સૂકાઈ જવાથી શુષ્ક થઈ ગઈ. અરૂચિથી આહાર આદિ ન કરવાથી ભૂખી રહેવા માંડી. શરીરમાં માંસ ન રહેવાથી શરીરે દુબળી થઈ ગઈ મનમાં ઘા લાગવાથી રેગીસમાન થઈ ગઈ. શરીરની કાંતિ ઓછી થતાં તેજરહિત થઈ ગઈ. તેનું મન દીન સમાન ઉત્સાહહિત તથા મહું નિસ્તેજ થઈ ગયું. આમ રાણીને
૧૫
For Private and Personal Use Only