________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी 'टीका चेल्लना रानोका दोहद -स कोऽप्यर्थः यस्य खलु यूयमनौंः श्रवणाय, नो चैव. खलु अस्यार्थस्य श्रवणाय एवं खलु स्वामिन् ! मम तस्य उदारस्य यावत् महास्वमस्य (फलखरूपगर्भस्य) त्रिषु मासेषु बहुमतिपूर्णेषु अयमेतद्रूपो दोहदः प्रादुर्भूतः'धन्याः खलु ता अम्बाः याः खलु निजस्य राज्ञ उदरवलिमांसैः शूलकैश्च यावद् दोहदं विनयन्ति,' ('यद्यहमप्येवं करोमि तदा धन्या भवामि') इति । ततः खलु अहं हे स्वामिन् ! तस्मिन् दोहदे अविनीयमाने शुष्का बुभुक्षिता यावद् ध्यायामि ॥२८॥
टीका'तएणं से' इत्यादि । संभ्रान्तः सन् आश्चर्यचकितः सन् । नो आद्रियते=न सम्मानयति, नो परिजानाति-न सम्यङ् नृपवचनं हृदये
'तएणं से' इत्यादि.
महाराज श्रेणिक दासियोंके मुखसे इस वृत्तान्तको सुनकर घबडाते हुए शीघ्र चेलना रानीके पास आये, और चेलना रानीकी दुरवस्थाको देखकर बोले-हे देवानुप्रिये ! तुम्हारी इस तरहकी दुःखजनक अवस्था कैसे हो गयी ? और क्यों आर्तध्यान कर रही हो ?, यह सुनकर रानी कुछ नहीं बोली । पश्चात् राजाने दो तीन बार पुनः पूछा-हे देवानुप्रिये ! क्या तुम्हारी इस बातको सुनने लायक मैं नहीं हूँ जो मुझसे तुम अपनी बात छिपाती हो? । इस प्रकार राजाद्वारा दो तीन वार पूछे जाने
'तएणं से' त्याहि.
મહારાજ શ્રેણિક, દાસીઓને મઢેથી આ વૃત્તાંતને સાંભળી, ગભરાતા જલદી ચિલના રાણીની પાસે આવ્યા, તથા ચેલના રાણીની ખરાબ અવસ્થાને જોઈને બેલ્યા- હે દેવાનુપ્રિયે! તમારી આ પ્રકારની દુઃખજનક અવસ્થા કેવી રીતે થઈ ગઈ? શા માટે. આર્તધ્યાન કરે છે? આ સાંભળીને રાણી કાંઈ ને બોલી. પછી રાજાએ બે ત્રણ વાર ફરીને પૂછયું- હે દેવાનુપ્રિયે! શું તમારી આ વાત સાંભળવા લાયક હું નથી જેથી મારાથી તું પિતાની વાત છુપી રાખે છે. આ પ્રકાર
For Private and Personal Use Only