________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
निरयावलिकासत्र तव दोहदस्य सम्पत्तिः- सम्पन्नता भविष्यतीति कृत्वा इति कथयित्वा चेल्लनां देवीं ताभिः वक्ष्यमाणाभिः इष्टाभिः अभिलषणीयाभिः, कान्ताभिः वाञ्छितार्थपूरणीभिः, मियाभिः प्रेमोत्पादिकाभिः, मनोज्ञाभिः= शोभनाभिः-मनोऽमाभिः पुनःपुनःमनोऽनुस्मरणीयाभिः, उदाराभिः -अत्यभूताभिः, कल्याणीभिः चाञ्छितार्थमाप्तिकारिकाभिः, शिवाभिः उपद्रवरहिताभिः, धन्याभिः गर्भवाञ्छासम्पादिकाभिः, माङ्गल्याभिः कर्णप्रियाभिः, मितमधुरमश्रीकाभिः प्रमितमत्तकोकिलशब्दवन्मनोहरस्वरशोभाभिः, वल्गुभिः वाणोभिः समाश्वासयति सन्तोषयति । समाश्वास्य चेल्लनादेवीसमीपात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्र बाह्या उपस्थानशाला आस्थानमण्डपः, यत्र सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे श्रेष्ठसिंहासने पौरस्त्या
ध्यानको छोडो मैं ऐसा ही प्रयत्न करूँगा जिससे तुम्हारा दोहद पूरा हो। ऐसा कहकर राजाने मनको आह्लाद करनेवाली, वाञ्छित अर्थको देनेवाली प्रेममयी, मनोज्ञ, बारम्बार मनको अच्छी लगनेवाली, अद्भुत, मनोवांछित फलको देनेवाली, सुखदायी, गर्भवाञ्छाको पूर्ण करनेवाली, कानोंको प्रिय लगनेवाली, मत्त कोकिलाके स्वरके समान मनोहर वाणी द्वारा रानीको सन्तुष्ट किया। रानीको इस प्रकार आश्वासन देकर राजा सभामण्डपमें आये, और पूर्व दिशाकी ओर मुँहकर अपने सिंहासनपर बैठे तथा उस दोहदको पूरा करनेकी चिन्ता करने लगे, परन्तु
આર્તધ્યાન છેડી દે. હું એજ પ્રયત્ન કરીશ કે જેથી તારે દેહદ પુરે થાય. એમ કહી રાજાએ મનને આનંદ કરાવનારી, વાંછિત અર્થ (ઇચછા પ્રમાણે)
पापाजी, प्रेममया, मनाश, पारवा२ भनने सारी बासनारी, सद्भुत, भनाવાંચ્છિત ફળને દેવાવાળી, સુખદાયી, ગર્ભવાંછાને પૂર્ણ કરવાવાળી, કાનને પ્રિય લાગવાવાલી, મત્ત બનેલ કેયલના સ્વર જેવી મનહર વાણી દ્વારા રાષ્ટ્રને સંતુષ્ટ કરી. રાણીને આ પ્રકારે આશ્વાસન દઈને રાજા સભામંડપમાં આવ્યા. તથા પૂર્વદિશા તરફે મેં રાખી પોતાના સિંહાસન પર બેઠા. તથા તે દેહદ (ઈચ્છા) પુરા કરવાની ચિંતા કરવા લાગ્યા. પરંતુ
For Private and Personal Use Only