________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका चेल्लना रानोका दोहद श्रेणिकं राजानमेवमवादिषुः-एवं खलु स्वामिन् ! चेल्लना देवी न जानीमः केनापि कारणेन शुष्का बुभुसिता यावद् ध्यायति ॥२७॥
टीका- 'तएणं तीसे' इत्यादि-'झियायइ' इत्यन्तस्य व्याख्या निगदसिद्धा ॥२७॥
मूलम्तएणं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता, चेल्लणं देविं मुकं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासो-किन्नं तुमं देवाणुप्पिये ! सुक्का भुक्खा जाव झियायसि ? ..
तएणं सा चेलणा देवी सेणियस्स रन्नो एयमटु णो आढाइ णो परिजाणाइ तुसिणीया संचिट्ठइ ।
'तएणं तीसे' इत्यादि.
उसके बाद चेलना रानीकी सेवा करनेवाली दासियोंने अपनी रानीकी ऐसी अवस्था देखकर श्रेणिक राजाके पास गयी, और हाथ जोडकर श्रेणिक राजासे कहने लगीं-हे स्वामिन् ! चेलना महारानी न जाने किस कारण सूख गयो है और दुःखित होकर आर्तध्यान करती है। ॥ २७ ॥
'तएणं तोसे त्या
ત્યાર પછી ચેલના રાણુની સેવા કરવાવાળી દાસીઓ પિતાની રાણીની એવી અવસ્થા જોઇને શ્રેણિક રાજાની પાસે જઈ હાથ જોડી શ્રેણિક રાજાને કહેવા લાગી- સ્વામિન ! ખબર નથી કે ચેતના રાણી શું કારણથી સુકાઈ ગઈ છે તથા मित यन. d रे (२७)
For Private and Personal Use Only