________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०६
. निरयावलिकासव नमस्यित्वा एवमवादी-कालः खल भदन्त ! कुमारः त्रिभिर्दन्तिसहस्रयविद् रथमुशलं संग्राम संग्रामयन् चेटकेन राज्ञा एकाहत्यं कूटाहत्यं जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा क गतः ? क उपपन्नः ? । गौतम ! इति श्रमणो भगवान् महावीरः गौतममेवमवादीत्-एवं खलु गौतम ! कालः कुमारस्त्रिभिर्दन्तिसहस्रैर्यावद् जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा चतुर्थ्यां पङ्कप्रभायां पृथिव्यां हेमाभे नरके दशसागरोपमस्थितिकेषु नैरयिकेषु नैरयिकतया उपपन्नः ॥२२॥
टीकाहे भदन्त ! इति संबोध्य-भगवान् गौतमः यावत् मोक्षगतिप्राप्त श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीहे भदन्त ! कालः कुमारः खलु-निश्चयेन त्रिभिर्दन्तिसहस्रैः यावद् रथमुशलं सामं सामयन् चेटकेन राज्ञा वज्ररूपेण एकेनैव बाणेन जीविताद् व्यपरोपितो मृतः सन् कालमासे-कालावसरे कालं कृत्वा क गतः ? क्क उपपन्नः ?
रानीके चले जानेके बाद श्री गौतम स्वामी भगवानसे पूछते हैं-'भंतेत्ति' इत्यादि। ............... . .
हे भदन्त ! कालकुमार तीन२ हजार हाथी घोडे रथ और अपने सम्पूर्ण सैन्य वर्गके साथ स्थमुशल संग्राममें लडाई करता हुआ चेटक राजाके वज्रस्वरूप एक ही बाणसे मारा गया। वह मृत्युके समय कालप्राप्त होकर कहाँ गया और कहाँ उत्पन्न हुआ ।
राना गया ५४ी श्री गौतम स्वामी मानने पुछे छ:-'भंतेत्ति' त्या. '' હે ભદંત! કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ઘડરથ તથા પિતાના સંપૂર્ણ સન્ય વર્ગ સાથે રથમુશલ સંગ્રામમાં લડાઈ કરતો થકે ચેટક રાજાના વજાસ્વરૂપ એકજ બાણથી માર્યો ગયે. તે મૃત્યુને અવસરે કોલ કરીને ક્યાં ગયે અને જ્યાં ઉત્પન્ન થયે?.
For Private and Personal Use Only