________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अल्पमहार्घाभरणालफ़्तशरीरा, बहीमिः प्रचुराभिः, कुब्जाभिः कुजशरीरामिः सेवापरायणदासीभिः. 'जाव' शब्देन-“चिलाईहिं . वामणाहि १, वडहाहि २, बब्बरीहि ३, बउसियाहिं ४, जोंनयाहिं ५, परंहवियाहिं ६, ईसिणियाहिं ७, वासिणियाहिं ८, लासियाहिं ९, लउसियाहिं . १०, दविडीहिं ११, सिहलीहिं १२, आरवीहिं १३, पक्कणीहि १४, बहलीहिं १५, मुरुंडीहिं. १६, सबरीहिं १७, पारसीहिं १८, णागादेसाहिं' इंगियचिंतियपत्थियवियाणियाहि;" इत्येषां सहः ।
चिलातीभिः = अनार्यदेशोत्पन्नाभिः वामनाभिः = ह्रस्वशरीराभिः १, वटभाभिः मडहकोष्ठाभिः २, बर्बरीभिःबर्बरदेशसंभवाभिः ३, बकुशिकाभिः ४, यौनकाभिः ५, पल्हविकाभिः ६, इसिनिकाभिः ७, वासिनिकाभिः ८,
प्रकारकी दासियोंको साथ चलनेका हुक्म दिया। उन दासियोंके नाम इस प्रकार हैं(१) चिलाती' चिलात नामके अनार्य देशमें उत्पन्न होनेवाली 'कुब्जा' कूबडी तथा 'वामना'ठिंगनी दासियों, (२) वटभा'-जिस देशमें छोटे-छोटे पेंटवाले जन्मते हैं उस देशकी, (३) बर्बरी-बर्बर देशकी, (४) 'बकुशिका : बकुश "देशकी, (५) • यौनका -यौन देशकी, (६ ) ' पल्हविका '–पल्ह. देशकी, (७) 'इसिनिका '-इसिनिक देशकी,---(८) 'वासिनिका'-वासिनिक देशकी,
દાસીએ આદિ ૧૮ પ્રકારની દાસીઓને સાથે ચાલવાને હુકમ કર્યો તેનાં નામ આ પ્રકારે છે...(૧) ચિલ્લાત નામના અનાર્ય દેશમાં ઉત્પન્ન થનારી કૂબડી અને કાંગણી દાસીએ(૨) જે દેશમાં નાનાં નાનાં પેટવાળાં જન્મ લે છે. તે દેશની (3) fud शनी. (४) ugu देशमा (1) योन Bat. (क) yes.देशी. ७) h. () पासिनि४ . (e) allestrol. (१०) ag.at
For Private and Personal Use Only