________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका कालकुमार वृत्तान्त
- ९९
वक्ष्यमाणम् अवादीत्=अवोचत् - हे भदन्त ! खलु - निश्चयेन एवम् अनेन प्रकारेण मम पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रैः - हस्तिसहस्रैः, 'जान' शब्देनत्रिमिस्त्रिभी रथाश्वसहस्रैर्मनुष्याणां तिसृभिः कोटिभियुक्तो रथमुशलं सङ्ग्रामम् अवयातः = समुपागतः, हे भदन्त ! सः = कालः कुमारः खलु - निश्चयेन किं जेष्यति ? वा नो जेष्यति ? यावच्छब्देन - जीविष्यति ? नो जीविष्यति ? पराजेष्यते ? नो पराजेष्यते ? अहं कालं कुमारं खलु - निश्चयेन जीवन्तं द्रक्ष्यामि ? | इति कालीदेवीमनं श्रुत्वा श्रमणो भगवान् महावीरः एवं = वक्ष्यमाणं प्रतिवचनम् अवादीत् = अवोचत् हे कालि ! एवं खलु तव पुत्रः कालः कुमारः त्रिभिर्दन्तिसहसैः यावच्छब्देन युद्धसामग्रीयुक्तः, वृणिकेन राज्ञा सार्द्धं रथमुशलं संग्रामं सङ्ग्रामयन् संग्रामं कुर्वन् 'हतमथिते - ति
9
Acharya Shri Kailassagarsuri Gyanmandir
हे भगवन् ! मेरा पुत्र कालकुमार तीन २ हजार हाथी - घोडे - रथ और तीन करोड पैदल सेनाके साथ रथमुशल संग्राम में गया है वह विजयी होगा या नहीं ?, वह जीवित रहेगा या नहीं ?, वह पराभवको पायेगा या जिन्दा देखूँगी या नहीं ?,
जीतेगा ?, मैं उसे
ऐसे काली महारानीके प्रश्नोंको सुनकर, भगवान बोले
1
हे काली महारानी ! तेरा पुत्र कालकुमार तीन २ हजार हाथी-घोडे-रथ और युद्धकी समस्त सामग्री सहित कूणिक राजाके साथ रथमुशल संग्राममें युद्ध
હે ભગવન્ ! મારા પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી—ઘેાડા—થ તથા ત્રણ કરોડની પાયદળ સેનાની સાથે રથમુશલ સંગ્રામમાં ગયા છે તે વિજયી થશે કે નહિ ?, તે જીવતા રહેશે કે નહિ ?, તે હારી જશે કે જીતશે ?, હું તેને જીવતા हेभी है नहि ?,
આવા કાલી મહારાણીના પ્રશ્નો સાંભળીને ભગવાન ખેલ્યાન્હ કાલી મહા રાણી ! તારા પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ધાડા-રથ તથા સુદ્ધની તમામ સામગ્રી સાથે કૃણિક રાજાની સાથે રથમુશલ સંગ્રામમાં યુદ્ધ તથત સેના
For Private and Personal Use Only