________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-सुन्दरबोधिनी दीका कालो रानी के विचार
टीका'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः सदेवमनुष्यपरिषदि भव्यानुपदेष्टुं समुपस्थितः, परिषत्-जनसमुदायः निर्गता=गृहानिस्सृता । ततः परिषनिर्गमनानन्तरं खलु-निश्चयेन तस्याः पूर्वोक्तायाः प्रसिद्धाया वा, काल्या देव्याः एतस्याः= समीपतरवर्तिन्याः कथायाः लब्धार्थायाः-लब्धोऽर्थों यया सा तस्याः माप्तार्थाया इत्यर्थः, अयम् एतद्रूप वक्ष्यमाणस्वरूपः 'आध्यात्मिकः' आत्मनि विचारः यावत्पदगृहीतानां 'चिंतिए, कप्पिए, पत्थिए, मणोगए संकप्पे' एतेषां च व्याख्याऽव्यवहितपूर्वसूत्रोक्तरीत्या विज्ञेया, समुदपधत ॥१५॥ तदेव दर्शयति-' एवं खलु' इत्यादि ।
मूलम्एवं खलु समणे भगवं महावीरे पुन्वाणुपुचि० इहमागए जाव विहरइ, से महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहणयाए, तं -- । तेणं कालेणं' इत्यादि ।
उस काल उस समय श्रमण भगवान महावीर स्वामी उस नगरीमें पधारे । देवता और मनुष्योकी सभामें भव्योंको धर्म-देशना देने लगे। धर्मकथा श्रवण करनेके लिए परिषद निकली। भगवान यहाँ पधारे हैं। ऐसा वृत्तान्त सुनकर काली रानीके मनमें वक्ष्यमाण-आगे कहे जानेवाले विचार उत्पन्न हुए। ॥ १५ ॥
'तेणं कालेणं' या.
તે કાળે તે સમયે શ્રમણ ભગવાન મહાવીર સ્વામી તે નગરીમાં પધાર્યા. દેવતા તથા મનુષ્યોની સભામાં ભવ્યને ધર્મદેશના દેવા લાગ્યા. ધર્મકથા સાંભળવા માટે પરિષદ નીકળી. ભગવાન અહીં પધાર્યા છે એવો વૃતાન્ત સાંભળી કાલી રાણીના મનમાં વક્ષ્યમાણ-આ પ્રમાણે વિચાર ઉત્પન્ન થયા. (૧૫)
For Private and Personal Use Only