________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
निरवावलिकास चमरश्च-' महाशिलाकण्टकं ' 'रथमुशलं ' चेति द्वौ सङ्ग्रामौ विकुर्वितवान् , तत्र महाशिलेव प्राणापहारकत्वात् कण्टको 'महाशिलाकण्टक' इत्युच्यते । अथवा-तृणाग्रेणापि हतस्य गजाश्चादेर्महाशिलाकण्टकेन हतस्येव वेदना यत्र भवति स समो ‘महाशिलाकण्टक' इत्युच्यते ।
'रथमुशलं चेति मुशलेन सहितो रथस्तस्माद निस्सरन्मुक्षलो धावमानो जनसमुदाय यत्र विनाशयति स सङ्ग्रामो 'रथमुशल' इति निगद्यते ॥ १२॥
. चमरेन्द्रने महाशिलाकंटक और रथमुशल नामक संग्राम विकुर्वित किया ।
'महाशिलाकण्टक 'जो महाशिलाके समान प्राणोंका कंटक अर्थात् घातक है वह महाशिलाकंटक कहलाता है, अथवा तिनकेकी नोंकसे मारनेपर भी हाथी घोडे आदिको महाशिलाकंटकसे मारने जैसी तीव्र वेदना होती है उस संग्रामको 'महाशिलाकंटक' कहते हैं।
'रयमुशल '-मुशलयुक्त रथको ‘ रथमुशल' कहते हैं, अर्थात्-रथसे निकलकर मुशल बहुत वेगसे दौडकर शत्रुपक्षका विनाश-( संहार ) करता है उस संग्रामको 'रथमुशल' कहते हैं। ॥ १२ ॥ • ચમકે મહાશિલાકંટક તથા રીમુશલ નામે સંગ્રામ વિકર્ષિત કર્યો.
- “મહાશિલાકંટક–જે મહાશિલાના જેવો પ્રાણેને કંટક અથોત ઘાતક છે. તે મહાશિલાકંટક કહેવાય છે, અથવા તણખલાની અણીથી મારવાથી પણ હાથી ઘેડા આદિને મહાશિલાકંટકથી મારવા જેવી તીવ્ર વેદના થાય છે, એ સંગ્રામને
भडाशिक्षues' ४ . . . . . . . . . . . , स्थभुशल-भुशखयुत २थने २५भुश' ४३ छ. मी २यमाथी નીકળી મુશ૦ બહુ વેગથી દેડીને શત્રુપક્ષને વિનાશ (સંહાર) કરે છે. એ
आभने “ २५भुशल" ४९ छ. (१२)
For Private and Personal Use Only