________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टीका देवकृतश्रेणिक परीक्षा
देवाश्च तदीयसम्यक्त्वादिगुणगणमहिमानं श्रावं श्रावममन्दानन्दतुन्दिला जातकौतूहलाः श्रेणिकं धन्यममन्यन्त । तदा द्वौ मिथ्यात्विदेव शक्रवचनं न श्रद्दधतुः । श्रेणिकं परीक्षितुं मनुष्यलोके तदन्तिकं समागतौ । उक्तञ्च - "मुदुदिव्वंथिगो हि
66
सग्गा सुरो सेणियरायमागा ।
परिक्खि साहुसुवेसधारी
अज्जासमेओ य सरोतडे सो ॥ १ ॥ "
छाया-
'मुखेन्दुदीव्यन्मुख वस्त्रिको हि
स्वर्गात्रः श्रेणिकराजमागात् ।
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यमुत्थो हि,
देवता लोग उनके सम्यक्त्व आदि गुणोंकी महिमा सुन-सुन कर अपूर्व आनन्दसे भर गए और आश्चर्यचकित होकर श्रेणिक राजाको धन्यवाद देने लगे उस समय दो मिथ्यात्वी देवोंने इन्द्रके वचनपर श्रद्धा नहीं की और राजा श्रेणिककी परीक्षा लेनेके लिये मनुष्य लोकमें उनके पास आये ।
जैसे कहा है:
सग्गा सुरो सेणियरायमागा ।
५३
દેવતા લેાકેાના તે સમ્યક્ત્વ આદિ ગુણેાના મહિમા સાંભળી સાંભળીને અપૂ આનંદથી ભરપૂર થઈ ગયા તથા આશ્ચર્ય ચકિત થઈને શ્રેણિક રાજાને ધન્યવાદ દેવા લાગ્યા.
તે સમયે એ મિથ્યાત્વી દેવાએ ઈંદ્રના વચન ઉપર શ્રદ્ધા ન કરી અને રાજા શ્રેણિકની પરીક્ષા લેવા માટે મનુષ્ય લેાકમાં તેની પાસે આવ્યા. જેમ કહ્યું छे :
दुग सम्गा सुरो सेणियरायमागा ।
For Private and Personal Use Only