________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका सम्यक्त्वप्रशंसा
तुल्यस्त्वया कोऽपि न भूतलेऽस्मिन् ,
सर्व समक्षं त्वयि दृष्टमेतत् ॥ १॥
शार्दूलविक्रीडितम् । “सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं,
तुल्यस्त्वया कोऽपि न भूतलेऽस्मिन् ,
सर्व समक्षं त्वयि दृष्टमेतत् ॥ १ ॥ अर्थात्-हे सम्यक्त्वधारी, परोपकारी राजन् , तुम धन्य हो। तुम्हारे जैसा पुण्यवान् अटलसमकितधारी इस भूतल पर अन्य नहीं। जो सम्यक्त्वधारीके गुण होते हैं वे सब तुममें प्रत्यक्ष पाये जाते हैं ॥ १ ॥
फिर भी
सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं, हे राजन् ! दान देना, दीन पर दया रखना, जिनवचनके रहस्यको जानना,
तुल्यस्वया कोऽपि न भूतलेऽस्मिन्
सर्वं समक्षं त्वयि दृष्टमेतत् ॥ १ ॥ અર્થા—હે સમ્યક્ત્વધારી પરે પકારી રાજનું તમે ધન્ય છે, તમારા જેવા પુણ્યવાન અટલ સમક્તિધારી આ પૃથ્વી ઉપર બીજા નથી. જે સમ્યક્ત્વધારીના ગુણ હોય છે તે બધા તમારામાં પ્રત્યક્ષ જોવામાં આવે છે. (૧) श ५
सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं, હે રાજન ! દાન દેવું, ગરીબ ઉપર દયા રાખવી, જિનવચનનાં રહસ્યને
For Private and Personal Use Only