SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका सम्यक्त्वप्रशंसा तुल्यस्त्वया कोऽपि न भूतलेऽस्मिन् , सर्व समक्षं त्वयि दृष्टमेतत् ॥ १॥ शार्दूलविक्रीडितम् । “सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं, तुल्यस्त्वया कोऽपि न भूतलेऽस्मिन् , सर्व समक्षं त्वयि दृष्टमेतत् ॥ १ ॥ अर्थात्-हे सम्यक्त्वधारी, परोपकारी राजन् , तुम धन्य हो। तुम्हारे जैसा पुण्यवान् अटलसमकितधारी इस भूतल पर अन्य नहीं। जो सम्यक्त्वधारीके गुण होते हैं वे सब तुममें प्रत्यक्ष पाये जाते हैं ॥ १ ॥ फिर भी सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं, हे राजन् ! दान देना, दीन पर दया रखना, जिनवचनके रहस्यको जानना, तुल्यस्वया कोऽपि न भूतलेऽस्मिन् सर्वं समक्षं त्वयि दृष्टमेतत् ॥ १ ॥ અર્થા—હે સમ્યક્ત્વધારી પરે પકારી રાજનું તમે ધન્ય છે, તમારા જેવા પુણ્યવાન અટલ સમક્તિધારી આ પૃથ્વી ઉપર બીજા નથી. જે સમ્યક્ત્વધારીના ગુણ હોય છે તે બધા તમારામાં પ્રત્યક્ષ જોવામાં આવે છે. (૧) श ५ सम्यक्त्वं विमलं परं दृढतरं यद्वर्णितं तावकं, હે રાજન ! દાન દેવું, ગરીબ ઉપર દયા રાખવી, જિનવચનનાં રહસ્યને For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy