________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका कालोवर्णन चेलपेटेव सुसंपरिगृहीता=बहुमूल्यवस्वमञ्जूषेव मनागप्यविचलतया स्वायत्तीकृता सा-पूर्वोक्तगुणविशिष्टा काली देवी श्रेणिकेन राज्ञा स्वपतिना साई विपुलान्-बहून् नानाविधान् भोगान्-शब्दादिविषयान् भुञ्जाना=अनुभवन्ती विहरति-आस्ते स्म ॥११॥
मूलम्तीसेणं कालीए देवीए पुत्ते काले नामं कुमारे होत्या, सोमालपाणिपाए जावमुरूवे ॥१२॥
छायातस्याः स्खलु काल्याः देव्याः पुत्रः कालो नाम कुमारोऽभवत् , मुकुमारपाणिपादः यावत् सुरूपः ॥ १२॥
टीका-- 'तीसेणं' इत्यादि । तस्याः काल्या देव्याः पुत्रः कालो नाम मिट्टीका तेलपात्र ऐसा सुन्दर होता है कि जिसको दृष्टिदोषसे बचानेके लिये गुप्त रखते हैं, इसी प्रकार वह सुगोपित थी, बहु मूल्य वस्त्रवाली पेटीके समान सर्वथा सुपरिगृहीता थी। ऐसे विशिष्ट गुणवाली काली महारानी श्रेणिक राजा के साथ अनेक प्रकारके शब्दादि विषयोंका अनुभव करती हुई रहती थी ॥११॥ . 'तीसेणं' इत्यादि । उस काली महारानी के कोमल कर चरण वाम સુરક્ષિત હતી. કોઈ દેશમાં માટીનું તેલ પાત્ર એવું સુંદર હોય છે કે જેને દૃષ્ટિ દેષથી બચાવવા માટે ગુપ્ત રાખે છે તેની પેઠે આ પણ સુગોપિત હતી. કિંમતી વઢવાળી પેટીની પેઠે સર્વથા રાજાથી સુપરિગ્રહીતા હતી. એવા વિશિષ્ટ ગુણવાળી કાલી મહારાણી શ્રેણિક રાજાની સાથે અનેક પ્રકારના શબ્દાદિ વિષયને અનુભવ કરતી રહેતી હતી. ૧૧
'तीसेणत्याहि. astी महारानभाय 41 वाणी, तर
For Private and Personal Use Only