________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका सम्यक्त्वप्रशंसा
(मालिनीछन्दः) " असमसुखनिधानं धाम संविग्नतायाः,
भवसुखविमुखत्वोद्दीपने सद्विवेकः । नरनरकपशुखोच्छेदहेतुर्नराणां
शिवसुखतरुबीजं शुद्धसम्यक्खलाभः ॥१॥" कहा भी है:
" असममुखनिधानं धाम संविग्नतायाः,
भवसुखविमुखत्वोद्दीपने सद्विवेकः । नरनरकपशुत्वोच्छेदहेतुर्नराणां,
शिवसुखतवीनं शुद्धसम्यक्त्वलाभः ॥ १ ॥" अर्थात्-निर्मल सम्यक्त्व अतुल सुखका निधान है, वैराग्यका धाम (घर) है, संसारके क्षणभंगुर और नाशवान सुखोंकी असारता समझनेके लिए सच्चा विवेकस्वरूप है, भव्य जीवोंके मनुष्य तिर्यञ्च सम्बन्धी और नरक निगोद आदि दुःखोंका उच्छेद करनेवाला है और मोक्ष सुखरूपी वृक्षका बीजस्वरूप है ॥ १ ॥ ४युं पर छे है:
" असमसुखनिधानं धाम संविग्नतायाः, भवसुखविमुखत्वोद्दीपने सद्विवेकः । नरनरकपशुत्वोच्छेदहेतुर्नराणां,
शिवमुखतरुबीजं, शुद्धसाम्यक्त्वलाभः ॥ १॥" અર્થાત–નિર્મળ સમ્યકત્વ અતુલ સુખનું નિધાન છે. વૈરાગ્યનું ધામ (ઘર) છે. સંસારનાં ક્ષણભંગુર તથા નાશવાન સુખની અસારતા સમજવા માટે ખરેખર વિવેક સ્વરૂપ છે. ભવ્ય જીવોનાં મનુષ્ય તિર્યંચ સંબંધી તથા નરક નિદ, આદિ દુઃખને ઉચ્છેદ કરવાવાળું છે તથા મેક્ષસુખ રૂપી વૃક્ષનાં બીજ २१३५ छे. (१)
For Private and Personal Use Only