________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकासत्र रविन्दोऽपास्ततन्द्रः शक्रेन्द्रः सुधर्मसभायां सम्यक्त्रमशंसां चक्रे । तथाहि
" अंतोमुहुत्तमित्तं वि फासियं हुज जेहिं संमत्तं ।
तेसिं अवड पुग्गलपरियट्टो चेव संसारो ॥१॥" " अन्तर्मुहुर्तमात्रमपि स्पृष्टं भवेद् यैः सम्यकत्वम् ।
तेषामपार्द्धयुद्गलपरिवर्तश्चैव संसारः ॥१॥" इति च्छाया,
सम्यक्त्वसद्भावे प्रशमसंवेगादयो गुणाः प्रसभमुदयन्ते तदानीं कथमपि वदुदयं प्रतिरोढुं न कश्चन समर्थो भवति । चरण वाले उत्साही शक्रेन्द्रने सुधर्मा सभाके अन्दर इस प्रकार सम्यक्त्वकी प्रशंसा की, जैसे कहा है:
"अंतोमुहुत्तमित्तं वि फासियं हुज्ज जेहिं संमत्तं । तेसिं अवर्द्धपुग्गलपरियट्टो चेव संसारो ॥ १ ॥"
___ जो भव्य प्राणी अन्तर्मुहूर्त मात्र भी सम्यक्त्वका स्पर्श कर लेता है, वह देशतः न्यून (कम) अर्धपुद्गलपरावर्तनसे अवश्य मोक्ष पाता है। अर्ध पुद्गलपरावर्तनका स्वरूप अणुत्तरोपपातिक सूत्रकी अर्थबोधिनी टीकासे समझ लेना चाहिए . सम्यक्त्वकी प्राप्ति होने पर शम, संवेग आदि गुण आत्मामें सहज उत्पन्न होते हैं. सम्यक्त्वके सद्भावमें गुणोंके विकासको कोई नहीं रोक सकता है। भ ४ह्यु छ :
"अंतोमुहुत्तमित्तं वि फासिवं हुज्ज जेहिं संमत्तं ।
तेसिं अवडपुग्गलपरियट्टो चेव संसारो ॥१॥" જે ભવ્ય પ્રાણી અન્તર્મુહૂર્ત માત્ર પણ સમ્યક્ત્વનો સ્પર્શ કરી લે છે a शत: (थाड) न्यून (मछ।) अ नसपरावर्तनथी अपश्य मोक्ष पामे . અર્ધપુદગલપરાવર્તનનું સ્વરૂપ અનુત્તરપપાતિક સૂત્રની અર્થવ્યાધિની 4थी सभा से नये. ' સમ્યકૃત્વની પ્રાપ્તિ થવાથી શમ સંવેગ આદિ ગુણ આત્મામાં સહજ ઉત્પન્ન
છે. સમ્યફત્વના સમ્રાવમાં ગુણેના વિકાસને કોઈ રોકી શકતું નથી.
For Private and Personal Use Only