________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
निरयावलिकासत्र कुमारोऽभवत् , स कीदृशः ? इत्यपेक्षायामाह-सुकुमारपाणिपादः, मुरूपः, इत्यनयोर्व्याख्या पूर्वोक्तदिशाऽवसेया । यावत्करयात् 'पासाइए, दरिसणिजे, भभिरूवे, पडिरूवे, इत्येषां सहो ज्ञेयः । एतच्छाया-प्रासादीयः, दर्शनीयः, अभिरूपः प्रतिरूपः, इति । प्रासादीयः-दर्शकजनमनोमोदजनकः, दर्शनीयः= दृष्टिसुखदत्वेन भूयो भूयो दर्शनयोग्यः, अभिरूपः-मनोज्ञाकृतिकः, प्रतिरूपः= सर्वातिशायिरुपलावण्यवान् इति । अत्र प्रसाशात् श्रेणिक-णिक-वर्णनं, कालकुमारादिवर्णनं च संक्षेपतः कथ्यते
तत्र किल पुत्रवत्प्रजापालस्य श्रेणिकभूपालस्य राज्ये रनद्वयमासीत्देवसमर्पितहारः १, सेचनकहस्ती २ च, यावत् तदीय राज्यस्य मूल्यं ततोऔर सुन्दर रूपवाला 'काल' नामका कुमार था । वह 'कालीमार' के नामसे भी प्रसिद्ध है। जो मनको प्रसन्न करनेवाला, देखनेवालोंके नेत्रको आनन्द देनेवाला, सुन्दर आकृतिवाला और अतिशय रूप लावण्यका धारण करनेवाला था।
यहां प्रसङ्गया. श्रेणिक, ..कूणिक तथा काल कुमारका संक्षिप्त वणन करते हैं
वहां पुत्रके समान प्रजाके पालन करनेवाले श्रेणिक राजाके राज्यमें दो रन थे-(१)-प्रथम देवसमर्पित हार, (२) दूसरा सेचनक हस्ती था।
મુંદર રૂપ વાળ કાલ નામને કુંવર હતો તે “કાલીકુમાર” ના નામથી પ્રસિદ્ધ છે. જે મનને પ્રપન્ન કરવાવાળો, નજરે જોનારાનાં નેત્રને આનંદ આપવા વાળે, સુંદર આકૃતિ વાળે તથા અતિશય રૂપ લાવણ્યને ધારણ કરવા વાળો હતો. . અહીં પ્રસંગવશ રાજા શ્રેણિક, કૃણિક તથા કાલ કુમારને સંક્ષપ્તિ વર્ણન
ત્યાં પુત્રની પેડે પ્રજાનું પાલન કરવા વાળા શ્રેણિક રાજાના રાજ્યમાં બે modi (1). हे २ (२) olg सेयन sil ci.
For Private and Personal Use Only