________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयालिकामा
किश्च
(इन्द्रवज्राछन्दः) " सम्यक्त्वरत्नान्न परं हि रत्नं,
सम्यक्तबन्धोर्न परोऽस्ति बन्धुः। सम्यक्त्वमित्रान्न परं हि मित्रं,
सम्यक्खलाभान्न परोऽस्ति लाभः ॥२॥"
और भी कहा है:--- " सम्यक्त्वरत्नान परं हि रत्नं,
सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान परं हि मित्रं, . सम्यक्त्वलाभान परोऽस्ति लाभः ॥ २॥"
अर्थात्-संसारमें सभ्यक्त्व रत्नके समान अन्य रत्न नहीं, सम्यक्त्व बन्धु के समान अन्य बन्धु नहीं। सम्यक्त्व मित्रके समान अन्य मित्र नहीं। सम्यक्त्व लाभके समान अन्य लाभ नहीं ॥ २॥ ५ ५५ युं छे :---
“सम्यक्त्वरत्नान परं हि रत्न,, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः सम्यक्त्वमित्रान्न परं हि मित्रं,
सम्यक्त्वलाभान परोऽस्ति लाभः ॥२॥" । અર્થાત્ સંસારમાં સમ્યક્ત્વ રત્નના જેવું બીજું રત્ન નથી. સમ્યકત્વ બંધુના જેવો બીજો બંધુ નથી. સમ્યક્ત્વ મિત્રના જે બીજો કોઈ મિત્ર નથી અને સમ્યક્ત્વ લાભના જે બીજે કઈ લાભ નથી. (૨)
For Private and Personal Use Only