________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* पृथिव्यां मोदत शत न कार्तिकपूर्णिमाचन्द्रिकासा तथा,
सुन्दरप्रोधिको टोका कालोवर्णन को पृथिव्यां मोदत इति अन्तर्भावितण्यर्थत्वाद् हर्षयति प्रागिन इति कुमुदश्चन्द्रस्तस्येयं कौमुदी आश्विन-कार्तिकपूर्णिमाचन्द्रिका, तत्प्रधानो यो रजनिकरश्चन्द्रस्तद्वत् विमलं परिपूर्ण सौम्यं=रमणीयं वदनं मुखं यस्याः सा तथा, 'कुण्डले 'ति-कुण्डलाभ्यां कर्णाभरणविशेषाभ्यां उल्लिखिता-घृष्टा गण्डरेखा= कपोलतलविरचितकस्तूरीरेखा यस्याः सा तथा, 'शृङ्गारे 'ति-शृङ्गारस्य रसविशेषस्य अगारमिव अगारं, तथा चारु:=सुन्दरः वेशो नेपथ्यं यस्याः सा तथा, इति ।
___ पुनः कीदृशी सेत्याह- सेणियस्स रनो इट्टा कंता पिया मणुन्ना नामधिज्जा वेसासिया सम्मया बहुमया अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव मुसंपरिग्गहिया सा काली देवी सेगिएण रना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरइ' छाया-' श्रेणिकस्य राज्ञ इष्टा कान्ता प्रिया मनोज्ञा नामधेया वैश्वासिका संमता बहुमता
लिहियगंडलेहा' जिनके घर्षण लगनेसे कपोल पर रही हुई कस्तूरी आदि सुगंधी द्रव्यकी रेखा हट गई है ऐसे विशाल कुंडलको धारण करनेवाली थी। 'सिंगारागारचारुवेसा', शृंगार रसका घर और सुन्दर वेष वाली थी। 'इष्टा' पातिव्रत्य आदि गुणोंसे राजा श्रेणिकके अभिलषित थी। ‘कान्ता' राजा के मनमें आह्लाद उत्पन्न करनेके कारण कान्ता-कमनीय थी। राजाके प्रेम उत्पन्न
समान नि सपूर्ण २भय भुभवाणी ती. 'कुंडलुल्लिहियगंडलेहा' ने ઘસારે લાગવાથી ગાલ પર રહેલી કસ્તુરી આદિ સુગંધી દ્રવ્યની રેખ જતી २० छ मेव qिue aने धारण ४२१॥ पाणी ती. 'सिंगारागारचारुवेसा'
ગાર રસનું ઘર તથા સુંદર વેષ વાળી હતી. અre” પતિવ્રત્ય આદિ ગુણેથી शल श्रेणिनी भानाती ती. 'कान्ता' न भनभ मान उत्पन्न ४२नारी હતી તેથી કાન્તા એટલે કમનીય હતી. રાજાને પ્રેમ ઉત્પન્ન કરવાને કારણે
For Private and Personal Use Only