________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका जम्बुप्रश्न
,
बोद्धव्य इति सर्वत्रान्वेति विज्ञेय इति तदर्थः । काल्यादिशब्देभ्य ssc कृते कालादयः शब्दाः सिद्ध्यन्ति यथा काल्या : - तन्नाम्न्या महाराज्ञ्या अयं पुत्र इति काल: । एवं सर्वत्र विज्ञेयम् । अत्र 'कुमारे' ति सर्वत्र योजनीयं यथा - ' कालकुमार ' इत्यादि, कालीकुमार इत्यर्थः ॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् -
जणं भंते ! समणेणं जाव संपत्तेण उवंगाणं पढमस्स निरयावलया दस अयणा पत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलयाणं समणेगं जाव संपत्तेग के अट्ठे पन्नत्ते ? ॥८॥
छाया
यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां प्रथमस्य निरयाबलिकानां दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य भदन्त ! अध्ययनस्य निश्यावलिकानां श्रमणेन यावत् संभाव्तेन कोऽर्थः प्रज्ञप्तः ? ॥ ८ ॥ टीका-
"
जगं भंते ' इत्यादि । यदि खलु भदन्त ! - हे भगवन् ! यावत्
119.11
'काली' आदि शब्दोंसे – उसके सम्बन्धी अर्थमें 'अग्' प्रत्यय किया हैं, जिससे काली महारानीका पुत्र काल कुमार कहा जाता है, उसके चरित्रप्रतिबोधक अध्ययन भी काल- अध्ययन नामसे प्रसिद्ध है । इस प्रकार सब अध्ययनकी योजना समझना चाहिए
जम्बूस्वामीने सुध स्वामीले फिर पूछा- 'जण मंते' इत्यादि ।
કાલી’ આદિ શબ્દોથી તેના સંબંધી અર્થમાં ‘અ’ પ્રત્યય કર્યો છે, જેથી કાલી મહારાણીના પુત્ર કાલકુમાર કહેવાય છે. તેનું ચરિત્રપ્રતિાધક અધ્યયન પણુ કાલ–અધ્યયન નામથી પ્રસિદ્ધ છે. આ પ્રકારે બધાં અધ્યયનની ચેાજના સમજવી જોઇએ ! છતા
यू स्वाभीखे सुधर्मा स्वाभीने वजी पूछयु - 'जइणं भंते' त्याहि
For Private and Personal Use Only