________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
- . ,निरयावलिकासूत्र नगरी अभूत् : 'ऋद्धस्तिमितसमृद्धा' ऋद्धा-नमःस्पर्शिबहुलपासादयुक्ता बहुलजनसङ्खला च, स्तिमिता-स्वपरचक्रभयरहिता, समृद्धा-धन-धान्यादिपरिपूर्णा, अत्र त्रिपदकर्मधारयः। ... तत्रेशानकोणे पूर्णभद्रं नाम चैत्यम् व्यन्तरायतनम् उद्यानमिति वा आसीदिति शेषः । तत्र खलु चम्पानगया श्रेणिकस्य तन्नामकस्य, राज्ञः पुत्रः चेल्लनायाः तन्नाम्न्या देव्याः-रायाः आत्मजः अङ्गजातः कूगिको नाम राजा अभवत् । ' महता' शब्देन-'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' अचंतविसुद्धदीहरायकुलवंसमुप्पमूए, निरंतरं रायलक्खणविराइयंगमंगे सीमंधरे मणुस्सिदे, पुरिससीहे, पसंतडिंबडंबररजं पसाहेमाणे , विहरई' इत्यादीनां साहः । छाया- महाहिमवन्महामलयमन्दरमहेन्द्रसारः, अत्यन्तविशुद्धदीर्घराजकुलवंशसुप्रसूतः, निरन्तरं राजलक्षणविराजिताङ्गाङ्गः, सीमन्धरः, मनुष्येन्द्रः, पुरुषसिंहः, प्रशान्तडिम्बडम्बरं राज्यं प्रसाधयन् विहरति ।
राजवर्णनमाह-' महाहिमव'दित्यादिना-महाँश्चासौ हिमवान् महा
अलङ्कृत, स्वचक्र परचक्रका भय रहित और धन धान्य आदि से सम्पन्न थी। उसके इशान कोणमें पूर्णभद्र नामका व्यन्तरायतन था।
उस चम्मानगरीमें श्रेणिक राजाके पुत्र कोणिक राजा राज्य करते थे जो चेलना महारानीके गर्भसे जन्मे थे ।
कोणिक राजाका वर्णन इस प्रकार है-महा हिमवान पर्वतके समान थे સ્વપર ચક્ર ભય રહિત અને ધન ધાન્ય આદિથી સંપન્ન હતી. તેના ઇશાન કેણુમાં પૂર્ણભદ્ર નામે વ્યંતરાયતન હતું.
તે ચંપા નગરીમાં શ્રેણિક રાજાના પુત્ર કેણિક રાજા રાજ્ય કરતા હતા, જે ચેલના મહારાણીના ગર્ભથી જન્મ્યા હતા.
કેણિક રાજાનું વર્ણન આ પ્રકારે છે – મહા હિમવાન પર્વત સમાન હતા અર્થાત્ શેષ અન્ય રાજ રૂપી પર્વતેથી
For Private and Personal Use Only