________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयापलिकासत्र मान, यद्वा-निजार्जुलीभिरष्टोत्तरशता लिपरिमितोच्छ्रायः, इत्थं च-मानं चोन्मानं च प्रमाणं चेत्येषां द्वन्द्वे मानोन्मानप्रमाणानि, तैः परिपूर्णानि= सम्पन्नानि, अत एव सुजातानि यथोचितावयवसन्निवेशवन्ति, सर्वाणि= सकलानि अङ्गानि अज्यते व्यज्यते ज्ञायते प्राणी यैस्तानि मस्तकादारभ्य चरणान्तानि यस्मिन् शरीरे तत् मानोन्मानप्रमाणपरिपूर्णसुजातसर्वाङ्गम्, अत एव तादृशं सुन्दरम-वपुर्यस्याः सा तथोक्ता, 'शशीति शशी-चन्द्रस्तद्वत् सौम्यः= आहादक आकारः स्वरूपं यस्याः सा, 'कान्ता' कमनीया, चित्तहारिणो,
अथवा अपने अंगुलीसे (१०८) एक सौ आठ अंगुली ऊँचाईको प्रमाण कहते हैं। इन मान उन्मान और प्रमाणसे युक्त होनेके कारण सुजात (यथायोग्य ‘अवयवोंकी रचनासे ... सुन्दर ) जो सर्वाङ्ग-जिसके द्वारा प्राणी व्यक्त होता है-किसी आकृतिके रूपमें दिखाई. देता है उसे, अर्थात् पैरोंसे लेकर मस्तक तकके अवयवोंको अंग कहते हैं। इन सब अंगोंसे सुन्दर अंगवाली महारानी पद्मावती थी।
.. "ससिसोमाकारा” चन्द्रमाके समान शान्त आकारवाली थी कता' जो कमनीया-चित्त हरण करनेवाली हो उस स्त्रीको ‘कान्ता' कहते हैं।
ઉન્માન કહે છે, સર્વતેમાનને અથવા પોતાની આંગળીથી (૧૦) એકસો આઠ આંગળી ઊંચાઈને પ્રમાણુ કહે છે. આ માન ઉન્માન તથા પ્રમાણુથી યુક્ત હવાને કારણ સુજાત (યથાયોગ્ય અવયવોની રચનાથી સુંદર) જે સર્વેગ, જેના દ્વારા પ્રાણી વ્યકત હોય છે-કેઈ આકૃતિના રૂપમાં દેખાય છે તેને. અર્થાત્ પગથી માંડીને માથા સુધીના અવયવોને અંગ કહે છે. આ બધાં અંગોથી સુંદર અંગવાળી भए पद्मावतो ती.
‘ससिसोमाकारा' यद्रमा सभान' t२जी ती 'कंता' २भनीया वित्त १२५ ४२वावाणी डाय ते स्त्रीने ‘कान्ता' छ.
For Private and Personal Use Only