________________
GX
जैन संस्कृत महाकाव्यों में भारतीय समाज
त्रिविधशक्तिसम्पन्न राजा था।' द्विसन्धान वराङ्गचरित आदि महाकाव्यों में भी तीन शक्तियों का उल्लेख हुआ है। द्विसन्धान के टीकाकार ने तीन शक्तियों की 'स्वपरविधायी' तथा 'विभूति-हेतु'-इन दो विशेषताओं को स्वीकार किया है। द्विस० टीका के अनुसार शक्ति-क्रम इस प्रकार प्रतिपादित किया गया है-प्रभुशक्ति मन्त्रशक्ति तथा उत्साह शक्ति । (४) षाडगुण्य
महाभारत, अर्थशास्त्र, मनुस्मृति, शुत्र नीतिसार प्रादि राजनीतिशास्त्र के ग्रन्थों के अनुसार जैन संस्कृत महाकाव्यों में भी शासन तन्त्र के 'सन्धि', 'विग्रह',
१. शक्तिभिस्तिसृभिरन्वितोऽभवद्यः। -चन्द्र०, ७.६६ तु०-शक्तिभिः प्रभूत्साहमन्त्रशक्तिभिः ।
--चन्द्र० ७.६६ पर विद्वन्मनो० टीका, पृ० १८० २. तु०-अनारतं तिसृषु सतीषु शक्तिषु त्रिवर्ग्यपि व्यभिचरति स्म न स्वयम् ।
-द्विस०, २.१४ __ तु०-'उत्साहमन्त्रप्रभुशक्तियोगाज्जयानयोध्याधिपतिः क्षितीशाम्' वराङ्ग,
१६.६०, 'त्वंचापि शक्तित्रयमभ्युपेतः', १६.६२, स्वान्मन्त्रिणो
मन्त्रगुणप्रवीणान्', १६.७६ ४. प्रादिपुराण, ८.२५३ । ५. तु०--'तिसृषु शक्तिषु प्रभुमन्त्रोत्साहलक्षणासु स्वपरज्ञानविधायिन्यः प्रभु
मन्त्रोत्साहशक्तिरूपास्तिस्रः शक्तयो भूभृतां विभूति-हेतवः । उक्तञ्चतिस्त्रो हि शक्तयः स्वामिमन्त्रोत्सहोपलक्षणाः । स्वपरज्ञा विधायिन्यो राज्ञां राज्यस्य हेतवः ॥'
__-द्विस०, २.१४ पर पद० टीका, पृ० १६ ६. तु०-द्विस०, २.११ पर-'तथाचोक्तम्-प्रभुशक्तिर्भवदाद्या मन्त्रशक्ति
द्वितीयका। तृतीयोत्साहशक्तिश्चेत्याहुः शक्तित्रयं बुधाः । पद-कौमुदी
टीका, पृ० २०३ ७. शुक्र०, ४.१०६५-६६ ८. तु० (क) विदितारिबला प्रयुञ्जते ननु षाड्गुण्यमुदारबुद्धयः ।
-चन्द्र०, १२.१०४ (ख) सन्ध्याश्रयस्थानगुणः प्रसिद्धिः। --वराङ्ग०, १६.६४ (ग) सुखाय सन्धिप्रमुखा गुणाः षट् । पद्मा०, ६.१६ (ध) योगक्षेमस्यतयोः षड्गुणास्ते योनिस्तेभ्यः ।
-द्विस०, ११.१५ पर 'ते षड्गुणा सन्धिविग्रहयानाशासनसंश्रयद्वैधीभावलक्षणाः योनिः ।'
-पदकौमुदी टीका, पृ० २०४