Page #1
--------------------------------------------------------------------------
________________ KAVYAMAKAI, THE PRAKRITA-PINGALA-SUTRAS WITH THE COMMENTARY OF LAKSHMINATHA BHATTA. EDITED BY PANDIT S'IVADATTA Head Professor and Superintendent, Sanskrit Department, Oriental College, Lahore. AND KASINATH PANDURANG PARAB. 480896 PRINTED AND PUBLISHED BY TUKARAM JAVAJI, PROPRIETOR OF JAVAJI DADAJI'S "NIRNAYA-SAGARA" PRESS. BOMBAY 1894. Price 14 Rupee.
Page #2
--------------------------------------------------------------------------
________________ (Registered according to act XXV of 1867.) (All rights reserved by the publisher.)
Page #3
--------------------------------------------------------------------------
________________ * काव्यमाला. 41. श्राकृतपिङ्गलसूत्राणि । लक्ष्मीनाथ भट्टविरचितया व्याख्ययानुगतानि । जयपुर महाराजाश्रितमहामहोपाध्याय पण्डितदुर्गाप्रसाददारककेदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितानि । तानि च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतानि । 1404 1894 (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णय सागरयन्त्रालयाधिपतेरेवाधिकारः । ) मूल्यं पादोनं रूप्यकद्वयम् ।
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ भूमिका। प्राकृतच्छन्दोलक्षणसूत्रकर्तापि स एव पिङ्गलः, येन संस्कृतच्छन्दोलक्षणसूत्राणि निर्मितानि. यतो वैदिकैस्तदादौ पठ्यमाने ऽमयरसतजभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ ' इति श्लोके सर्वोत्कर्षाश्रयत्वेन वर्णितस्य पिङ्गलनागस्यैवात्रापि तत्र तत्र 'सप्पाराआ शुद्धाकाआ जम्पे पिङ्गल' (सर्पराजः शुद्धकायो जल्पति पिङ्गलः । ) 'इअ जम्पइ कैराआ पिङ्गलणामप्पसिद्धफणिन्दा' (इति जल्पति कविराजः पिङ्गलनामप्रसिद्धफणीन्द्रः । ) इति छन्दोलक्षणसूत्रेषु वर्णनात्, एवं च तस्य कालनिर्णयोऽनावश्यकः. उदाहरणानि च केनचित्कविना नानाकविकृतानि हम्मीर कुमारपालपूर्वपूरुषकर्णराजादिवर्णनवृत्तानि संगृह्य योजितानि, इति सांप्रदायिकः पन्थाः. आधुनिकास्तु-तत्र तत्र 'जम्पे पिङ्गल' इत्यादिदर्शनात्सूत्राण्युदाहरणसंगृहीतपिङ्गलेतरतटस्थकर्तृकाण्येव भवेयुरिति हम्मीरवर्णनात्मकोदाहरणानां सत्त्वादनुमीयतेऽहम्मीरराज्यकालचतुर्दशशतकतो न प्राचीनानि सूत्राणि' इति' इति वदन्ति. अत्र च ग्रन्थे न सेतुबन्धवच्छुद्धं प्राकृतम्, किंतु प्रायो बन्धादिरचितदेशीशब्दमिश्रमेव. अस्य च ग्रन्थस्य द्वे टीके समुपलब्धे. तत्र-एका रविकरविरचिता पिङ्गलसारविकाशिनी अलवरराजकीयपण्डितवरश्रीयुतरामचन्द्र शर्मभिः प्रहिता. तत्र च समाप्तावेवं वंशपरम्परा श्रूयते ऽआसीच्छ्रीशूलपाणि वि विविधगुणग्रामविश्रामभूमि स्तत्पुत्रो भूमिदेवाम्बुजवनतरणिमिश्ररत्नाकरोऽभूत् । तस्मादासीमभूमीवलयसुविदितानन्तकीर्तिप्रतानः पुत्रः साक्षात्पुरारिर्गुणगणसहितो दोहविः पण्डितोऽभूत् ॥ चण्डेशस्तस्य पुत्रोऽभवदतिमहितो मिश्रभीमेश्वरोऽभू त्तत्सूनुः सूरिसंसद्गणितगुणगणः सुप्रतिष्ठोऽतिनिष्ठः । जातस्तस्मात्पवित्रो हरिहरसुकविः साधु साधारणं य द्वित्तं नित्योपकाराहितमतिरुचितः श्रीरविस्तत्सुतोऽस्ति ॥ ' अनेन च रविकरेण वृत्तरत्नावल्यपि रचितेति जर्मन-ओरिएण्टल-सोसाइटीमुद्रापितग्रन्थग्रन्थकारनामसंग्रहपुस्तकतोऽवसीयते. द्वितीया त्वियं लक्ष्मीनाथविरचिता मुद्रितैव. अस्याश्च पुस्तकं जयपुरराजकीयविद्यालयलब्धभिषग्वरपदलच्छीरामसाधुभिर्दत्तम्. इति पुस्तकप्रेषयितॄणां महान्तमुपकारं मन्यामहे इति शम्.
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________ विषयः मङ्गलाचरणम् गुरुलघुव्यवस्था तदुदाहरणम् तदपवादः ... : : : ... ... ... ... ... ... अपवादान्तरमुदाहरणं च रेफहकारयुक्तोदाहरणम् विकल्पान्तरमुदाहरणं च छन्दोप्रन्थस्योपादेयत्वदर्शनम् छन्दोभङ्गेन श्रवणदुःखेत्यादि गणव्यवस्था तेषां ससंख्यो भेदः... ... ... ... ..... ... ... ... ... ... ... अनुक्रमणिका । पृष्ठे विषयः 2 तथैव लघुनामानि 2 वर्णवृत्तनामानि 3 गणदेवतादर्शनम् ... ... ... ... मात्राप्रस्तारः षट्कप्रस्तारे त्रयोदशगणनामानि पञ्चकलप्रस्तारेऽष्टगणनामानि चतुष्कलप्रस्तारे पञ्चगणनामानि त्रिकल प्रस्तारे गणत्रितयानां नामानि गुर्वादित्रि कलस्य नामानि .. द्विकलप्रस्तारे गणद्वयनामानि क्रमतश्चतुष्कलनामानि चतुर्मात्राणां नामानि अन्तगुरोश्चतुष्कलस्य नामानि ... मध्यगुरोर्नाम आदिगुरोर्नामानि चतुर्लघोर्नामानि पञ्चमात्रस्यादिलघोर्नामानि मध्यलघोः पञ्चमात्रस्य नामानि पञ्चकलस्य सामान्यनामानि चतुष्कलस्य साधारणसंज्ञा... सामान्यतो गुरुनामानि ... 800 ... ... 640 ... ... ... .... ... ... ... ... ... ... ... 9. ... ... ... ... 3 | गणानां मित्रामित्रादिकम् 4 तेषां फलानि ... ... 4 गणद्वयविचारः 5 मात्राणामुद्देशः 5 | क्रमप्राप्तो वर्णोद्देशः वर्णानां नष्टविचारः... 6) वर्णमेरुविचार: 7 वर्णपताकाविचारः .. .... 7 मात्रामेरुः 7 मात्रापताका ... ... ... ... ... ... ... ... 800 8 | पद्यवृत्तस्थ गुरुलघुज्ञानप्रकार: वर्णमर्कटी 8 मात्रामर्कटी . 9 समस्तवर्णप्रस्तारपिण्डीभूतसंख्या 9 | उद्देशक्रमेण कलागणना 9 गाहूछन्दः 10 | तदुदाहरणम् 10 गाथाछन्दः ... ... 600 ... ... ... ... ... ... ... .... ... ... ... 200 ... ... ... ... 800 ... ... ... ... ... पृष्ठे .... 12 12 13 13 13 14 10 तदुदाहरणम् 10 गाथायां गणनियमः 11 सर्वगाथासु सामान्यलक्षणम् 11 | गाथायाः सप्तविंशतिभेदेषु लक्ष्मीना 11 29 व्याद्या 11 तत्प्रशंसापुर : सरो भेदानयनप्रकारः... 30 12 लक्ष्मीनान्या गाथाया नामानि 30. 12 माथा पाठप्रकार: 31 16 17 18 18 19 20 21 22 22 23 27 27 28 28 28 20 29 29
Page #8
--------------------------------------------------------------------------
________________ विषयः पृस्स्त्थे। विषयः गणभेदेन गाथायाः सावस्थाभेदो दोषः 31 | चतुष्पदीछन्दः गाथाया लघुसंख्याभेदेन वर्णभेदः ... 31 तदुदाहरणम् .... विषमस्थानदत्तजगणाया गाथायादोषः 32 पत्ताछन्दः... ... विगाथाछन्दः ... ... | तस्यैव लक्षणान्तरम् तदुदाहरणम् ... ... ... 32 | तदुदाहरणम् ... ... उद्गाथाछन्दः ... त्रिभेदेन घत्तानन्दः... तदुदाहरणम् तस्य गणनियमः ... गाहिनीसिंहिन्यौ तदुदाहरणम् ... ... तदुदाहरणे ... ... 34 षट्पदछन्दः ... ... स्कन्धकं छन्दः ... तदुदाहरणम् ... तदुदाहरणम् ... तस्य प्रकारान्तरेण लक्षणम् तस्यैवाष्टाविंशतिभेदाः काव्यमात्रालक्षणम् ... अष्टाविंशतिभेदानयनप्रकारः शक्रनामकं छन्दः ... ... आयस्य नन्दस्योदाहरणम्... ... तदुदाहरणम् ... द्विपथाछन्दः शकछन्दसो भेदाः... तदुदाहरणम् ... ... 37 तेषां नामानि ... द्विपथायास्त्रयोविंशतिभेदाः पुनः संख्या ... त्रयोविंशतिभेदानयनप्रकारः ... 38 षट्पददोषः... ... प्रथमं भ्रमरस्योदाहरणम् ... ... 38 | तस्यैवैकसप्ततिर्भेदाः द्विपथाया वर्णभेदः... ... उल्लालालक्षणम् ... ... विषमचरणस्थजगणाया दोषनिरूपणम् तदुदाहरणम् ... ... द्विपथायां गणनियमः ... ... 39 तस्यैकसप्ततिभेदानयनम् ... रसिकाछन्दः ... ... ... तेषामुदाहरणम् ... ... तदुदाहरणम् ... ... | षट्पदछन्दसो नामसंख्यानयनप्रः अस्योक्कच्छेति नामान्तरम् ... पज्झटिकाछन्दः ... ... तस्याष्टौ भेदाः ... तदुदाहरणम् , अष्टभेदानयनप्रकारः ... अडिल्लाछन्दः ... ... रोलाछन्दः ... ... तस्योदाहरणम् तदुदाहरणम् ... ... पादाकुलकं छन्दः ... तस्य त्रयोदशभेदाः ... तदुदाहरणम् गन्धाछन्दः ... ... चउबोलाछन्दः ... तस्यैव पुनः स्पष्टीकरणं च अस्योदाहरणम् ... तदुदाहरणम् ... ... ... .45 रड्डाछन्दः ... ... ... 64
Page #9
--------------------------------------------------------------------------
________________ विषयः पृष्ठे । विषयः तस्या गणनियमः ... ... ... 65 मधुभारच्छन्दः तस्योदाहरणम् ... ... ... 66 तदुदाहरणम् ... ... तस्य छन्दसः सप्त भेदास्तल्लक्षणानि च 67 | आभीरच्छन्दः पद्मावतीछन्दः ... 69 तदुदाहरणम् तदुदाहरणम् ... | दण्डकलाछन्दः कुण्डलिकाछन्दः ... | तदुदाहरणम् तदुदाहरणम् ... दीपकछन्दः उद्दवणिकास्पष्टीकरणम् तस्योदाहरणम् ... ... गगनाङ्गनं छन्दः ... ... ... | सिंहावलोकच्छन्दः तदुवणिकायाः स्पष्टीकरणम् पुनरुदृवणिकास्पष्टीकरणम् ... गगनाङ्गनोदाहरणम् ... तदुदाहरणम् ... ... द्विपदीछन्दः ... ... प्लवंगमच्छन्दः ... ... तदुदृवणिकास्पष्टीकरणम् ... विशदीकृत्य पुनर्लक्षणम् ... तदुदाहरणम् तदुदाहरणम् झुल्लाणाछन्दः ... लीलावतीछन्दः ... तदुदाहरणम् तदुदाहरणम् खजाछन्दः... हरिगीताछन्दः ... तदुदाहरणम् तदुदाहरणम् शिखाछन्दः ... ... ... त्रिभङ्गीछन्दः तल्लक्षणान्तरम् तस्योदाहरणम् तदुदाहरणम् दुर्मिलाछन्दः ... मालाछन्दः तदुदाहरणम् तल्लक्षणान्तरम् हीरच्छन्दः तदुदाहरणम् तदुदाहरणम् चुलिआलाछन्दः जनहरणछन्दः तल्लक्षणान्तरम् तदुदाहरणम् तदुदाहरणम् मदनगृहच्छन्दः सोरहाछन्दः । तल्लक्षणान्तरम् तदुदाहरणम् पुनर्लक्षणान्तरम् ... हाकलिछन्दः तदुदाहरणम् तदक्षरनियमः मरट्टाछन्दः तदुदाहरणम् 82 | तदुदाहरणम्
Page #10
--------------------------------------------------------------------------
________________ विषयः 1 104 - पृस्स्त्थे। विषयः प्राकृतसूत्रेणोक्तच्छन्दसां नामानि... | तदुदाहरणम् श्रीछन्दः ... ... संमोहाछन्दः तदुदाहरणम् ... तदुदाहरणम् छन्दोभेदश्च हारीछन्दः कामछन्दः... तदुदाहरणम् तदुदाहरणम् हंसच्छन्दः मधुच्छन्दः ... ... ... तदुदाहरणम् तदुदाहरणम् यमकछन्दः महीछन्दः तदुदाहरणम् तदुदाहरणम् शेषाख्यं छन्दः सारुच्छन्दः तदुदाहरणम् तदुदाहरणम् तिलकाछन्दः तालीछन्दः तदुदाहरणम् तदुदाहरणम् । विमोहाछन्दः प्रियाछन्दः तदुदाहरणम् तदुदाहरणम् चतुरंसाछन्दः शशीछन्दः तदुदाहरणम् तदुदाहरणम् ... 106 तदुदाहरणान्तरम् ... रमणछन्दः मन्थानछन्दः तदुदाहरणम् तदुदाहरणम् पश्चालच्छन्दः ... 107 शङ्खनारीछन्दः तदुदाहरणम् तदुदाहरणम् मृगेन्द्रच्छन्दः । मालतीछन्दः तदुदाहरणम् ...108 तदुदाहरणम् मन्दरच्छन्दः दमनकच्छन्दः तदुदाहरणम् ... 108 तदुदाहरणम् कमलच्छन्दः 108 समानिकाछन्दः तदुदाहरणम् । तदुदाहरणम् तीर्णाछन्दः । सुवासकच्छन्दः ... तदुदाहरणम् । तदुदाहरणम् घारीछन्दः ... 109 करहश्चीछन्दः तदुदाहरणम् 110 तदुदाहरणम् ... नगाणीछन्दः 110 शीर्षरूपकं छन्दः ... : :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ...110 ... 111 ... 111 ... 111 ... 111 ... 112 ... 112 ... 112 ... 113 :.. 113 ... 113 ... 114 ...114 ... 114 ... 115 ... 115 ... 115 ... 115 ... 116 ... 116 ... 116 ... 117 ... 117 ... 117 ... 117 ... 118 ... 118 ... 118 .... 119 ... 119 ...119 ... 120 ... 120 . .. ...
Page #11
--------------------------------------------------------------------------
________________ 1 विषयः पृष्ठे विषयः तदुदाहरणम् 120 चम्पकमालाछन्दः... ... विद्युन्मालाछन्दः ... तदुदाहरणम् ___... ... ... 132 तदुदाहरणम् सारवतीछन्दः ... ... 132 प्रमाणिकाछन्दः तदुदाहरणम् ... 132 तदुदाहरणम् सुषमाछन्दः मल्लिकाछन्दः तदुदाहरणम् ... ...133 तदुदाहरणम् अमृतगतिच्छन्दः ... 134 तुङ्गाछन्दः ... ... ... 123 | तदुदाहरणम् ... 134 तदुदाहरणम् । बन्धुच्छन्दः ...134 कमलछन्दः तदुदाहरणम् ... 135 तदुदाहरणम् सुमुखीछन्दः ... 135 माणवकक्रीडितकं छन्दः । तदुदाहरणम् ... 135 तदुदाहरणम् दोधकच्छन्दः अनुष्टुप्छन्दः ... ... तदुदाहरणम् तदुदाहरणम् ... ... शालिनीछन्दः .. 136 षड्विंशतिवृत्तानां नामानि. तदुदाहरणम् महालक्ष्मीछन्दः ... ... दमनकच्छन्दः ... 137 तदुदाहरणम् ... ... | तदुदाहरणम् ... 138 सारङ्गिकाछन्दः ... सेनिकाछन्दः ... 138 तदुदाहरणम् ... ... ... 127 तदुदाहरणम् ... ... ... 139 पाइत्ताछन्दः . ... ... 127 मालतीछन्दः ... 139 तदुदाहरणम् तदुदाहरणम् ... ... 139 कमलच्छन्दः ... 128 इन्द्रवज्राछन्दः ... ... 140 तदुदाहरणम् 128 तदुदाहरणम् ... ... 140 बिम्बच्छन्दः 128 उपेन्द्रवज्राछन्दः ... ... ... 141 तदुदाहरणम् 129 तदुदाहरणम् ... ... तोमरच्छन्दः उपजातिछन्दः ... ... ...141 तदुदाहरणम् 129 तच्चतुर्दशभेदानयनप्रकारः ... ... रूपामालीछन्दः ... 130 तदुदाहरणम् ... ... ... तदुदाहरणम् 130 चतुर्दशानां भेदानां नामानि संयुताछन्दः ... ... ... 13. रथोद्धताछन्दः ... ... ... 143 तदुदाहरणम् ... ... 131 तदुदाहरणम् ... ... ... ::::::::::::::::::::::: ... 125 ... 127 ...12 ... 141 X ... 14 XH6
Page #12
--------------------------------------------------------------------------
________________ विषयः प्र्स्स्त्थे। विषयः तस्यैवोदाहरणान्तरम् ... द्रुतविलम्बितं छन्दः ... / ...153 स्वागताछन्दः ... ... ... 144 तदुदाहरणम् ... ...153 तदुदाहरणम् '... 144 तस्यैवोदाहरणान्तरम् ... 153 तस्यैवोदाहरणान्तरम् ... 144 चन्द्रवर्त्मच्छन्दः ... ... 153 अनुकूलाछन्दः .... ...144 | तदुदाहरणम् ... तदुदाहरणम् ... ...144 वंशस्थविलं छन्दः ... ... 154 भ्रमरविलसितच्छन्दः । तदुदाहरणम् ... 154 तदुदाहरणम् ... इन्द्रवंशाछन्दः ...154 मोटनकच्छन्दः ... 145 तदुदाहरणम् . ...154 तदुदाहरणम् ... ... ... 145 वैश्वदेवीछन्दः ... ... 154 विद्याधरच्छन्दः ... ... | तदुदाहरणम् ... ... 154 तदुदाहरणम् ... .... ... 145 मन्दाकिनीछन्दः .... ... 154 भुजङ्गप्रयातच्छन्दः ... ... 146 तदुदाहरणम् ... ... 154 तस्यैव प्रकारान्तरेण व्यक्तीकरणम् 146 कुसुमविचित्राछन्दः ... तदुदाहरणम् ... ... ... 147 | तदुदाहरणम् ... ... ... 155 लक्ष्मीधरच्छन्दः ... ... तामरसच्छन्दः ... तदुदाहरणम् तदुदाहरणम् ... ... 155 तोटकच्छन्दः मालतीछन्दः ... तदुदाहरणम् ... तदुदाहरणम् ... ... 155 सारङ्गच्छन्दः मणिमालाछन्दः ... ... 155 तदुदाहरणम् तदुदाहरणम् मौक्तिकदामच्छन्दः जलधरमालाछन्दः ... 156 तदुदाहरणम् ... तदुदाहरणम् ... ... 156 मोदकच्छन्दः ... | मायाछन्दः तदुदाहरणम् .. . ... तदुदाहरणम् ... 157 तरलनयनीछन्दः ... | तारकच्छन्दः ...157 तदुदाहरणम् 151 तदुदाहरणम् .. 158 सुन्दरीच्छन्दः 152 कन्दच्छन्दः ... 158 तदुदाहरणम् . ... ... ... 152 तदुदाहरणम् ... ... ... 159 प्रमिताक्षरच्छन्दः ... ... 152 . पावलीछन्दः ... 159 तदुदाहरणम् . ... 153 तदुदाहरणम् ... ... 160 तस्यैवोदाहरणान्तरम् ... ... 153 मृगेन्द्रमुखं छन्दः... ... ... 160 ...1
Page #13
--------------------------------------------------------------------------
________________ विषयः तदुदाहरणम् प्रहर्षिणीछन्दः तदुदाहरणम् रुचिराछन्दः तदुदाहरणम् चण्डीछन्दः तदुदाहरणम् मञ्जुभाषिणीछन्दः तदुदाहरणम् चक्रपदच्छन्दः तदुदाहरणम् वासन्तीछन्दः तदुदाहरणम् असंबाधाछन्दः तदुदाहरणम् अपराजिताछन्दः : तदुदाहरणम् चन्द्रिकाछन्दः तदुदाहरणम् तस्यैवोदाहरणान्तरम् कलहंसच्छन्दः तदुदाहरणम् प्रबोधिताछन्दः तदुदाहरणम् वसन्ततिलकाछन्दः तदुदाहरणम् लोलाछन्द: ORD तदुदाहरणम् नान्दीमुखी छन्दः तदुदाहरणम् ... : : ... ... ... ... ... ... तदुदाहरणम् प्रहरणकलिकाछन्दः ... ... ... ... ... ... ... 900 ... ... ... ... ... ... 000 ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 6.0 ... ... ... ... ... ... ... ... ... ... ... 6 ... पृष्ठे विषयः 161 | भ्रमरावलीछन्दः 161 | तदुदाहरणम् 161 | सारङ्गिकाछन्दः 161 | तदुदाहरणम् 161 चामरच्छन्दः 162 | तदुदाहरणम् 162 | निशिपालच्छन्दः 162 | तदुदाहरणम् 162 | मनोहंसच्छन्दः 162 | तदुदाहरणम् 162 | मालिनीछन्दः ... 166 | तदुदाहरणम् ... 166 | नीलच्छन्दः 166 | तदुदाहरणम् 166 | चश्चलाछन्दः 166 |तदुदाहरणम् 167 | ब्रह्मरूपकं छन्दः 162 | तदुदाहरणम् 163 | शरभच्छन्दः 163 | तदुदाहरणम् 163 163 | तदुदाहरणम् 163 | चन्द्रलेखाछन्दः 164 | तदुदाहरणम् 164 | चित्रं छन्दः 165 | तदुदाहरणम् 166 | नाराचछन्दः ... 167 तदुदाहरणम् 167 | चकिताछन्दः 167 | तदुदाहरणम् ... ... ... ... ... ... ... ... ... | विपिन तिलकं छन्दः ... ... ... ... ... ... :: ... ... ... ... ... 167 तदुदाहरणम् 167 | ऋषभगजविलसितं छन्दः ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... पृष्ठ 168 168 ... 169 ... ... 169 ... 170 ... 171 171 ... 172 ... 173 173 174 174 ... 175 175 ... 176 176 177 ... ... 000 ... ... ... 177 177 ... 177 ... 177 ... 178 ... 179 ... 180 ... 180 ... ... 181 ... 182 182 183 193 183 ... 184 ... ... 080 ...
Page #14
--------------------------------------------------------------------------
________________ विषयः पृष्ठे विषयः मदनललिताछन्दः ... 184 मञ्जीराछन्दः ... ... 192 तदुदाहरणम् ... तदुदाहरणम् ... वाणिनीछन्दः ... क्रीडाचन्द्रच्छन्दः ... तदुदाहरणम् तदुदाहरणम् ... 194 प्रवरललितं छन्दः... चर्चरीछन्दः ... तदुदाहरणम् ... तदुदाहरणम् ... गरुडरुतछन्दः कुसुमितलतावेल्लिताछन्दः तदुदाहरणम् तदुदाहरणम् अचलधृतिच्छन्दः... नन्दनच्छन्दः तदुदाहरणम् ... | तदुदाहरणम् ... 196 पृथ्वीछन्दः नाराचच्छन्दः ... 197 तदुदाहरणम् ... ... ... 186 तदुदाहरणम् ... ... ... 197 मालाधरच्छन्दः ... चित्रलेखाछन्दः ... ... ... 197 तदुदाहरणम् तदुदाहरणम् .. ... . शिखरिणीछन्दः ... शार्दूलललितच्छन्दः ... ... 198 तदुदाहरणम् । तदुदाहरणम् ... ... ... 198 तस्यैवोदाहरणान्तरम् । शार्दूलविक्रीडितं छन्दः ... ... 198 मन्दाक्रान्ताछन्दः... ... 1 तदुदाहरणम् ... ... तदुदाहरणम् । तस्यैव प्रकारान्तरेण लक्षणान्तरम् हरिणीछन्दः तदुदाहरणम् ... ... 200 तदुदाहरणम् ... चन्द्रमालाच्छन्दः ... ... ... 201 तस्यैवोदाहरणान्तरम् तदुदाहरणम् वंशपत्रपतितं छन्दः धवलाच्छन्दः ... 202 तदुदाहरणम् ... तदुदाहरणम् ... ... 202 नर्दटकं छन्दः ... शंभुच्छन्दः ... तदुदाहरणम् तदुदाहरणम् ...204 कोकिलकं छन्दः ... मेघविस्फूजिताछन्दः ... 205 तदुदाहरणम् __.. ... ... ... 191 तदुदाहरणम् ... ... ... 205 हारिणीछन्दः ... ... ... 191 तस्यैवोदाहरणान्तरम् । तदुदाहरणम् ... ... ... 191 छायाछन्दः ... ... ... 205 भाराक्रान्ताछन्दः... तदुदाहरणम् ... ... ... 205 तदुदाहरणम् ... ... 192 सुरसाछन्दः .... ... 205
Page #15
--------------------------------------------------------------------------
________________ viSayaH viSayaH ... 221 ... 221 ... 222 ... 20 . ... 209 khr khy .. 222 ... 222 ... 223 ... 225 ... 225 ... 226 ... 227 ... 228 ... 229 ... 229 m m m ... 229 LIITTIMET तदुदाहरणम् फुल्लदामच्छन्दः तदुदाहरणम् . गीताच्छन्दः .. तदुदाहरणम् गण्डलाच्छन्दः तदुदाहरणम् शोभाछन्दः तदुदाहरणम् ... सुवदनाछन्दः तदुदाहरणम् स्रग्धराछन्दः तदुदाहरणम् नरेन्द्रछन्दः तदुदाहरणम् सरसीछन्दः तदुदाहरणम् हंसीछन्दः तदुदाहरणम् मदिराछन्दः तदुदाहरणम् सुन्दरीछन्दः तदुदाहरणम् अद्रितनयाछन्दः तदुदाहरणम् मत्ताक्रीडछन्दः तदुदाहरणम् दुर्मिलाछन्दः तदुदाहरणम् किरीटछन्दः तदुदाहरणम् तन्वीछन्दः ... 213 m ::::::::::::::::::::::::::::::: :::::::::::::::::::::::::::::::: तदुदाहरणम् क्रौञ्चपदाछन्दः ... ... तदुदाहरणम् ... भुजङ्गविजृम्भितछन्दः । तदुदाहरणम् ... त्रिभङ्गीछन्दः ... तदुदाहरणम् शालूरछन्दः ... .... 210 तदुदाहरणम् ... . ... 210 सवैयाछन्दः ... ... ....210 चण्डवृष्टिप्रपातदण्डकः ...21 तदुदाहरणम् अर्णदण्डकः प्रचितकदण्डकः ... ... तदुदाहरणम् ... ... अशोकपुष्पमञ्जरीदण्डकः ... तदुदाहरणम् ... ... कुसुमस्तबकदण्डकः ... | तदुदाहरणम् ... ... मत्तमातङ्गलीलाकरदण्डकः । तदुदाहरणम् .... ... अनङ्गशेखरदण्डकः... ... तदुदाहरणम् ... 17 पुष्पिताग्राछन्दः ... तदुदाहरणम् उपचित्रं छन्दः ...217 तदुदाहरणम् वेगवतीछन्दः ... तदुद्राहरणम् हरिणप्लुताछन्दः ... तदुदाहरणम् ... ... 221 अपरवकं छन्दः ... ... 230 h ंंंर् ... 230 230 ... 230 h 230 h m m 2 s ... 231 ... 231 ... 231 ... 232 232 232 ... 232 2 2 s s s s s ... 233 s 3 sr
Page #16
--------------------------------------------------------------------------
________________ विषयः पृष्ठे विषयः तदुदाहरणम् 233 तदुदाहरणम् सुन्दरीछन्दः 233 वकं छन्दः तदुदाहरणम् तदुदाहरणम् उद्गतांछन्दः पथ्यावक्रम् तदुदाहरणम् ... ... ... 234 | तदुदाहरणम् तस्यैव लक्षणान्तरम् गद्यानि तदुदाहरणम् ... ... ... 235 चूर्णकम् सौरभकच्छन्दः ... 235 उत्कलिकाप्रायम् ... तदुदाहरणम् ... ... ... 235 ग्रन्थसमाप्तिः । ललितं छन्दः ... ... ... 235 ... 236 237 ... 237 -
Page #17
--------------------------------------------------------------------------
________________ काव्य्माला। ---- - - प्राकृतपिङ्गलसूत्रम् । श्रीलक्ष्मीनाथभट्टविरचितपिङ्गलप्रदीपसमाख्यया व्याख्ययानुगतम् । प्रथमः परिच्छेदः । गोपीपीनपयोधरद्वयमिलच्चेलाञ्चलाकर्षण क्ष्वेलिव्यापृतचारुचञ्चलकराम्भोजं व्रजत्कानने । द्राक्षामालमाधुरीपरिणमद्वाग्विभ्रमं तन्मना गद्वैतं समुपास्महे यदुकुलालम्बं विचित्रं महः । लम्बोदरमवलम्बे स्तम्बेरमवदनमेकदन्तवरम् । अम्बेक्षितमुखकमलं यं वेदो नापि तत्त्वतो वेद ॥ गङ्गाशीतपयोभयादिव मिलद्भालाक्षिकीलादिव __व्यालक्ष्वेलजफूत्कृतादिव सदा लक्ष्म्यांपवादादिव । स्त्रीशापादिव कण्ठकालिमकुहूसांनिध्ययोगादिव श्रीकण्ठस्य कृशः करोतु कुशलं शीतद्युतिः श्रीमताम् ॥ विहितदयां मन्देष्वपि दत्त्वानन्देन वाङ्मयं देहम् । शब्देऽर्थे संदेहव्ययाय वन्दे चिरं गिरं देवीम् ॥ भश्रीरामचन्द्र: कविविबुधकुले लब्धदेहः श्रुतो यः श्रीमान्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रामभट्टः सकलकविकुलख्यातकीर्तिस्तदीयो लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ॥ श्रीरामभट्टतनयो लक्ष्मीनाथः समुल्लसत्प्रतिभः । प्रायः पिङ्गलसूत्रे तनुते भाष्यं विशालमतिः ॥ जलौकसां तुल्यतमैः खलैः किं रम्येऽपि दोषग्रहणस्वभावैः । सतां परानन्दनमन्दिराणां चमत्कृति मत्कृतिरातनोतु ॥ यन्न सूर्येण संभिन्नं नापि रत्नेन भास्वता । तत्पिङ्गलप्रदीपेन नाश्यतामान्तरं तमः ॥ . यद्यस्ति कौतुकं वश्छन्दः संदर्भविज्ञाने । सन्तः पिङ्गलदीपं लक्ष्मीनाथेन दीपितं पठत ॥
Page #18
--------------------------------------------------------------------------
________________ काव्य्माला। किं च मत्कृतिरियं चमत्कृतिं चेन चेतसि सतां विधास्यति । भारती व्रजतु भारतीव्रया लज्जया परमसौ रसातलम् ॥ प्रन्थारम्भे ग्रन्थकृदभिमतसिद्धये छन्दःशास्त्राधिष्ठातृपिङ्गलनागानुस्मरणलक्षणं मङ्गलमाचरति जो विविहमत्तसाअरपारं पत्तो विविमलमैहेलम् । पढमब्भासतरण्डो गाओ सो पिङ्गलो जाइ ॥ 1 ॥ [यो विविधमात्रासागरपारं प्राप्तो विविमलमतिहेलम् । प्रथमभाषातरण्डो ज्ञातः स पीङ्गलो जयति ॥ ] गरुडवञ्चनारूपगुरुबुद्धिमाहात्म्येन विविमलमतिहेलं विः पक्षी गरुडस्तस्य विमला या मतिर्बुद्धिस्तस्या हेला अनादरो यस्मिन्कर्मणि एवं यथा स्यात्तथा स पिङ्गलः शेषनागो जयति । स कः । यो ज्ञातः । अर्थाद्गरुडेन । पिङ्गलनागोऽयं ब्राह्मणरूपस्तिष्ठतीति । कीदृशः । विविधमात्रारूपसागरपारं प्राप्तः । यद्वा विविधमात्राभिः प्रस्तारं कुर्वन्समुद्रपारं प्राप्तः । पुनः कीदृशः । प्रथमं भाषाया अवहट्ट(अपभ्रंश)भाषायास्तरण्डस्तरणिरित्यर्थः । 'पादालिन्दी तरण्डो नौः' इति हारावली । संस्कृते त्वाद्यकविर्वाल्मीकिः । प्राकृते शालिवाहनः । भाषाकाव्ये पिङ्गलः । अव एत प्रथमपदोपादानम् । प्रसिद्धं चैतल्लोके कथानकम्-एकदा शेषनागो ममोपरि कियती भूमिरस्तीति पृथिव्या विस्तारं जिज्ञासुः पिङ्गलनामा ब्राह्मणो भूत्वा भुवमवातरत् । अनन्तरं च गरुडः प्रसिद्धवैरत्वात्तं जिघत्सुईरादधावत् । तदा पिङ्गलस्तमवादीत्-'अहं कविर्मम कौशलं पश्य यदेकत्र लिखामि न तदन्यत्रेति । यद्येकाकारमकं पश्यसि तदा मां खादिष्यसीति तेनानुमत एकाक्षरादिषडिंशत्यक्षर(पर्यन्तं) प्रस्तारं कृत्वा समुद्रतीरपर्यन्तं गतवान् तं वञ्चयित्वा जलं प्रविवेश । अथ 'सांयात्रिकः पिङ्गल: स्याच्छेषनागोऽपि पिङ्गलः' इति कोषमहिना स पिङ्गलः पोतवणिग्जयति । स कः । यो विशिष्टमतिहेलं यथा स्यात्तथा विविधया अनेकरूपया मात्रा धनेन वाणिज्यं कर्तु सागरपारं प्राप्तः । कीदृशः । प्रथममेव भासमानस्तरण्डो नौर्यस्य भाभिः कान्तिभिरस्यते क्षिप्यते इति bhAsastAdRzastaraNDastariya'syeti वा । पुनः । ज्ञातः । अर्थादन्यैः पोतवणिग्भिरित्यर्थः । गाथा छन्दः । तत्तल्लक्षणं तु तत्प्रकरणे ज्ञातव्यमिति न लिख्यते ॥ एवमाचरितमङ्गलः संप्रति गुरुलघुविवर्त छन्दःशास्त्रं मन्वानस्तद्द्यव्यवस्थां कुर्वनाह दीहो संजुत्तपरो बिन्दुजुओ पाडिओ अ चरणन्ते । स गुरू वङ्क दुमत्तो अण्णो लहु होइ सुद्ध एककलो ॥ 2 ॥ . 1. 'पढम' इति रविकरः. 2. 'प्राप्तोऽपि विमल' इति रवि0. 3. 'नागः' इति रवि0.
Page #19
--------------------------------------------------------------------------
________________ 1 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । दीर्घः संयुक्तपरो बिन्दुयुतः पातितश्च चरणान्ते । स गुरुर्वको द्विमात्रोऽन्यो लघुर्भवति शुद्ध एककलः ॥ ] दीर्घाः-A, I, u, R, e, o, अण्। स्वरान्तस्य प्राकृते ओकारादेशस्तेन तधणम् । तथा संयुक्तः परो यस्य एवंविधः पूर्वो व्र्न्न्ः। प्राकृते एतावन्त एव । अत एवो. क्तमभियुक्तैः-"एओअंमलपुरओ सआरपुढेहि वेवि वण्णाओ । कच्चतवग्गे अन्ता दह वण्णा पाडवे ण ह्वान्ति ॥ ' अस्यार्थः- ए ओ अंम ल इति पञ्च वर्णानां पुरतः ऐ औ अः य व इति पञ्चैव । सकारस्य पश्चाहावपि वर्णी शषौ । कचतवर्गाणामन्त्यास्त्रयः ङजनाः । संभय दश वर्णाः प्राकृते न भवन्ति । चरणान्ते पातितो वा गुरुरिति । एवंविधो यो वर्णः स गुरुर्भवति । अत्र विकल्पार्थे च्कार्ः। किंरूपो गुरुरित्यपेक्षायामुच्यते-वक्रः अनृजुः । सोऽपि कतिमात्र इत्युच्यते-द्विमात्रो द्विकलः । उक्तं ca'gurustu द्विकलो ज्ञेयो नागदन्तसमाकृतिः' इति । अन्यो द्वितीयो लघुर्भवति । kiidRshH। शुद्धोऽवक्रः । एककल एकमात्रः । उक्तं च-'लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकी. तितः' इति । ताभ्यामेव गणापन्नाभ्यां प्रयोजनमिति । गाथा छन्दः ॥ तानुदाहरणेन दृढीकर्तुमाह भाई रूए हेओ हिण्णो जिण्णो अ बुडओ देओ । संभुं कामन्ती सा गौरी गहिलत्तणं कुणै ॥ [मातः, रूपैर्हेयो हीनो जीर्णश्च वृद्धो देवः । शंभुं कामयमाना सा गौरी अहिलत्वं करोति ॥ ] पार्वत्या शंभौ वृते विजयादीनामन्योन्यं संलापः । मातरयं वरो रूपेण हेयस्त्रिनेत्रत्वात् । हीनो जात्यादिना अलक्ष्यजन्मत्वात् । जीर्णश्च रोगादिना कण्ठस्थितविषत्वात् । वृद्धो वयसा । यद्वा अवृद्धोऽसमृद्ध इत्यर्यः । दिगम्बरत्वात् । देवः दीव्यति क्रीडतीति देवः पाक्षि(शि)कः । श्मशानवासक्रीडासक्त एतादृशः । तमपि शंभुं कामयमानाभिलषमाणा गौरी अहो अहिलत्वमपि(ति)निर्बन्धं करोतीत्युपहासः । अत्र माईत्यादि दीर्घोदाहरणम् । हिण्णो जिष्णो इति संयुक्तपरोदाहरणम् । संभुं (इति) सानुस्वारोदाहरणम् । कुणै इत्यत्र पादान्तलघोर्गुरुत्वोदाहरणमिति । गाथा छन्दः । / एवं लक्षणेन गुरुलघूनुपलक्ष्य कुत्रचित्तयोरपवादमाह कत्थवि संजुत्तपरो वण्णो लहु होइ दंसणेण जहा । परिह्रसइ चित्तधिज्जं तरुणिकडक्खम्मि णिव्वुत्तम् ॥ 3 ॥ [कुत्रापि संयुक्तपरो वर्णो लघुर्भवति दर्शनेन यथा । परिस्खलति चित्तधैर्य तरुणीकटाक्षे निवृत्तम् ॥ ] 1. मूलपुस्तके रविकरकृतटीकायां ca'mAI' इत्यस्मात्प्राक् 'जहा (यथा)' इत्यधिकमस्ति.
Page #20
--------------------------------------------------------------------------
________________ काव्य्माला। कुत्रचित्स्थले संयुक्तः परो यस्य एवंविधाः पूर्वो वर्णो लघुरेव भवति । दर्शनेन लक्ष्यानुरोधेन यथा । उदाहियत इति शेषः । युवतीनेत्रप्रान्ते संपन्नं चित्तधैर्य परिस्खलति । अत्र ह इत्यस्य संयुक्तपरस्यापेक्षया पूर्वस्य रिकारस्य गुरोर्लघुत्वम् । तथात्वे छन्दोभङ्गप्रसङ्गः । गाथा छन्दः ॥ अपवादान्तरमाह इहिकारा बिन्दुजुआ एओ सुद्धा अ वण्णमिलिआ वि लहू । रह वञ्जणसंजोए परे असेसं पि सविहासम् ॥ 4 ॥ [इकारहिकारौ बिन्दुयुतौ एऔ शुद्धौ च वर्णमिलितावपि लघू । रेफहकारौ व्यञ्जनसंयोगे परे अशेषमपि सविभाषम् ॥ इकारहकारौ बिन्दुयुतौ तथा एकारौकारौ च शुद्धौ एकलौ वर्णमिलितौ च तथैव रेफहकारावपि व्यानेन सह संयुक्ता अपि सर्वे गुरवोऽपि विकल्पेन क्वचिल्लघवो भवन्ती. त्यर्थः । सिंहिणी छन्दः ॥ एतदेवोदाहरणेन दृढीकरोति जहा-यथा - माणिणि माणहि~ kA~I फल एणो जे चरण पडु knt। . sahaje भुअंगम जै णमै किं करिए मणिमन्त ॥ [मानिनि मानेन किं फलं अयं यदि चरणयोः पतितः कान्त्ः। सहजेन भुजंगमो यदि नमति किं क्रियते मणिमन्त्रौ ॥ ] मानिनि, मानेन किं फलं प्रयोजनं अयं यदि कान्तश्चरणयोः पतितः । तदा त्यजैनं निष्फलं मानमित्यर्थः । यदि स्वभावादेव भुजंगमः कामुको नमति तदा स्त्रीभिः प्रियवशीकरणाय मणिमन्त्रौ किं क्रियते । न किमपीत्यर्थः । अर्थान्तरे च भुजंगमः सर्पो यदि स्वभावेनैव नमति शान्तो भवति तदा गारुडोद्गारिमणिमन्त्री किं क्रियते । अपि तु न क्रियेते । प्राकृते तु हिं काई इत्यत्र इकारहिकारौ बिन्दुयतावपि लघूभवतः । केवलौ एकारौकारौ लघु । जे इत्यत्र जवर्णमिलित एकारोऽपि लघुः । eMo यदीत्यर्थे ॥ रहवाणस्स जहा-'रेफहकारव्यञ्जनयुक्तस्य यथा' चेज सहश्2a तुहु~ चञ्चला सुन्दरिद्वदहि~ वलन्त । पाउ ण घल्लसि खुल्लणा कीलसि उण उहसन्त ॥ 1. 'इहिआरा' रवि0. 2. 'किं करिअए' रवि0. 3. 'मानैः'. रवि0. 4. 'एष' रवि0. 5. 'कुरुतः' रवि0. 6. "एओ जे इति वारेन्द्री भाषा । एष यदीत्यर्थः' रवि0. 7. 'चेड' रवि0. 8. 'खुल्लणा इति देशी अशे वर्तते' इति रवि0. 9. 'क्रीडसि' रवि0.
Page #21
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । चेतः सहजेन त्वं चञ्चलं सुन्दरीहदे वलत् । पदमपि न ददासि अधम क्रीडसि पुनरुल्लसत् ॥ ] हे चेतः, त्वं स्वभावादेव चञ्चलमसि इदानीं तु सुन्दरीरूपे हदे पतत् (वलत्) पदमपि नान्यत्र ददासि । अतस्तव सहजमपि चाश्चल्यं गतमिति भावः । किं च रे अधम उल्लसत्पुनस्तत्रैव क्रीडसि । नापयासि तत इति भावः । कस्यांचिदप्राप्यायामासक्तस्य कस्यचिद्वचनम् । अत्र हसंयोगपूर्वस्य रि इत्यस्य लघुत्वम् । तथा ह्रसंयोगपूर्वस्य उकारस्य लघुत्वम् । गुरुत्वे छन्दोभङ्गः । दोहा छन्दः ॥ पुनरपि विकल्पान्तरमाह जै दीहो विअ वण्णो लहु जीही पढइ सो वि लहू । वण्णो वि तुरिअपढिओ दोत्तिण्णि वि एक जाणेहु ॥ 5 ॥ यदि दीर्घमपि वर्ण लघु जिह्वा पठति सोऽपि लघुः । वर्णी (वर्णा वा) अपि त्वरितपठिता द्वौ त्रयो वा एकं जानीत ॥ ] यदि दीर्घमपि गुरुमपि वर्ण लघु कृत्वा जिह्वा पठति तदा तं वर्ण लघु जानीत । किं च वर्णी त्वरितपठितौ वर्णा वा त्वरितपठिता द्वौ वा त्रयो वा एक एव वर्ण इति जा. नीत । गाथा छन्दः ॥ उदाहरणमाह । जहा अरेरे वाहहि कान्ह णाव छोटि डगमग कुगति ण देहि । तै इथि णदिहिं sa~tAra देइ जो चाहसि सो लेहि ॥ [अरेरे वाहय कृष्ण नावं सूक्ष्मां डगमग कुंगति न देहि । - त्वमस्यां नद्यां संतारं दत्त्वा यदपेक्षसे तगृहाण ॥ ] atra are re iti संबोधनद्वयं त्वरया प्रयुज्यते । वाहय कृष्ण नावं सूक्ष्माम् । डगमगेत्यनुकरणम् । चञ्चलायामेतस्यां नावि जलभरणेन कुगति मा देहि । त्वमेवैतस्यां नद्यां यमुनायां संतारं पारगमनं दत्त्वा आतरत्वेन यदपेक्षसे तदेव गृहाण । मनोभिलषितमालिङ्गनचुम्बनादिसुखमसंकोचं गृहीत्वा पारं दर्शयेति भीतबल्लवीवचनम् । अत्र त्वरितपठने वर्णानामेकत्वम् । तथात्वे छन्दोभङ्गः । दोहा छन्दः ॥ छन्दोग्रन्थस्योपादेयतां दर्शयति जैम ण सहै कणातुला तिलतुलिअं अद्धाद्धेण । तेम ण सहै सवणतुला अवछन्दं छन्दभङ्गेण ॥ 6 ॥ 1. 'जीहा' रवि0. 2. 'यदि दीर्घोऽपि वर्णो लघु जिह्वया पठ्यते' रवि0..3. 'वर्णोऽपि त्वरितपठितो' रवि0. 3. 'रेरे' रवि0. 4. 'क्षुद्रां' रवि0. 5. 'दुःखं' रवि0. 6. 'संतार्य यत्प्रार्थयसि' रवि0. 7. 'नाविकबुझ्या रे इति संबोधनं युक्तम् । प्रथमप्रतीके लघुजिह्वापाठालघुत्वम् । द्वितीयप्रतीके डकारगकारमकाराणां त्वरितपठितानामेकवर्णता' रवि0.
Page #22
--------------------------------------------------------------------------
________________ काव्य्माला। [यथा न सहते कनकतुला तिलतुलितमर्धार्धेन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभङ्गेन ॥ ] अयमर्थ:-यथोभयपार्श्वसमायाः कनकतुलायास्तिलार्धदानेनापि वैषम्यं भवति तादृशमपि भारं न सहते तथैव श्रवणतुलापि छन्दोभङ्गेनापच्छन्दस्कं कवित्वं न सहते । तादृशं काव्यं तस्या भारायत इत्यर्थः । अत्र जेते इति जिह्वया लघूकृत्य पठनीयौ । गुरुत्वे छन्दोभङ्गः । गाहू छन्दः ॥ न केवलं छन्दोभङ्गेन श्रवणदुःखमपरमप्यनिष्टं भवतीत्याह अवुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणम् । भूअग्गलग्गखग्गहिं सीसं खुडिअं ण जाणेइ ॥ 7 ॥ [अबुधो. बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखड्नेन शीर्ष खण्डितं न जानाति ॥ ] बुधानामधीतच्छन्दःशास्त्राणां मध्ये लक्षणविहीनं काव्यं यः पठति सोऽबुधः । मूर्ख इत्यर्थः । किं च भुजाग्रलग्नखड्नेन खण्डितमपि स्वशीर्ष न जानाति । भुजाग्रमङ्गलीमेव गमयेत्तेनोदस्तहस्ताङ्गल्येदमशुद्धं कवित्वमिति यद्रेखाकरणं तदेव खड्गायत इत्यर्थः । तेन शीर्षे कविस्व(त्व)रूपं खण्डितमिति न जानाति । यद्वा भुजाग्रलना ये खड्गा इव नखाः । एतेन 'छन्दोभङ्गे नखो देयः' इति प्राच्याः । गाथा छन्दः ॥ . अथ गुरुलघुज्ञानानन्तरं गणाः सावसरास्तत्र च्छन्दःशास्त्रे मात्राप्रस्तारो वर्णप्रस्तारश्चेति प्रस्तारद्वयं तत्र मात्राप्रस्तारे कलागणनापुरःसरं गणव्यवस्थां कुर्वनाह ट्ठडढाणह मज्झे गणभेआ होन्ति पञ्च अक्खरओ । छ.प.च.त.दा. जहसंखं छप्पञ्चचउत्तिदुकलासु ॥ 8 ॥ . [टठडढाणां मध्ये गणभेदा भवन्ति पञ्चाक्षरतः । छ. प. च. त. दा. यथासंख्यं षट्पञ्चचतुस्त्रिद्विकलासु ॥ ] अयमर्थः-टेठडढणाः पञ्चाक्षराणि षट्पञ्चचतुनिद्विकलानां यथासंख्यं संज्ञा bhavantI'tyarthaH / गाथा छन्दः ॥ 1. 'मध्ये अक्षराणां पञ्चाक्षराणि गणभेदा भवन्ति । के ते । टठडढणाः । त एव यथासंख्यं छ. प. च. त. द. संज्ञका भवन्ति । कुत्र संकेतिताः । षट्पञ्चचतुस्त्रिद्विकलासु । तथा च षट्कलष्टगणः स नव छगणः । पञ्चकलष्ठगणः स एव पगणः । चतुष्कलो डगणः स एव चगणः । विकलो ढगणः स एव तगणः । द्विकलो णगणः स एव दगणः । ' रवि0.
Page #23
--------------------------------------------------------------------------
________________ 1 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । अथ तेषां ससंख्यं भेदमाह- . टगणो तेरहभेओ भेआ अट्ठाइ~ होन्ति ठगणस्स । डगणस्स पञ्च भेआ तिअ ढगणे वे वि णगणस्स ॥ 9 ॥ [टगणस्त्रयोदशभेदो भेदा अष्टौ भवन्ति ठगणस्य । डगणस्य पञ्च भेदास्त्रयो ढगणे द्वावपि णगणस्य ॥ ] टगणः षट्कलस्त्रयोदशभेदः । ठगणः पञ्चकलोऽष्टभेदः । डगणश्चतुष्कलः पञ्चभेदः । ढगणस्त्रिकलस्त्रिभेदः । णगणो द्विकलो द्विभेदः । गाथा छन्दः ॥ मात्राप्रस्तारप्रकारमाह पढमगुरुहे?ठाणे लहुआ परिठवहु अप्पबुद्धीए । सरिसा सरिसा पन्ती उव्वरिआ गुरुलहू देहु ॥ 10 ॥ [प्रथमगुरोरधःस्थाने लघु परिस्थापयतात्मबुद्ध्या । सदृशी सदृशी पतिरुवरिते गुरुलघू दैत्थ ॥ आत्मबुद्ध्या । अल्पबुद्धयः शिष्या वा । सदृशी सदृशी पतिः । कर्तव्येति शेषः । उर्वरिते गुरुं लघु च दत्थ । आदौ सर्वे गुरवो लेख्याः । गुर्वधःस्थितकलातः प्राग् लघुना कलापूरणं चेद्भवति तदा लघुरेव देयः । नो चेद्गुरुं दत्त्वा अपेक्षितश्चेत्तदा लघुर्देयो यावत्कलापूरणम् । वाणीभूषणेऽप्युक्तम्-'प्रथमगुरोरधरे लघु दत्त्वा शेषं समानमितरेण । उद्वृत्ते गुरु लघु वा प्रस्तारः सर्वलघु यावत् ॥ ' अभियुक्तैरप्युक्तम्-'गुरोरधस्तादाद्यस्य लघु न्यस्योर्ववत्पुनः । पश्चादूने गुरुं न्यस्येल्लघु वापेक्षितं क्रमात् ॥ यावत्सर्वलघुस्तावन्मात्राप्रस्तारके बुधः । ' वर्णवृत्ते तूद्वत्तस्थले गुरुरेव देय इति नियमः । तदुक्तं वृत्तरलाकरे-'पादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ उने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ इति । गाथा छन्दः ॥ अथ षट्कलप्रस्तारे त्रयोदशगणानां नामान्याह हरससिसूरो सको सेसो अहिकमलबम्भकएण्लिचन्दो । धुअधम्मो सालिअरो तेरह भेओ छमत्ताणम् ॥ 11 ॥ हरः शशी सूरः शक्रः शेषोऽहिः कमलं ब्रह्मा कलिश्चन्द्रः । ध्रुवो धर्मः शालिकरस्त्रयोदशभेदाः षण्मात्राणाम् ॥ ] 1. 'परिस्थापय' रवि0. 2. 'उद्वृत्ते' रवि0. 3. 'देहि' रवि0. 4. 'किणिअन्धो' रवि0. 5. 'मत्ताई' रवि0. 6. 'शूरः' रवि0. 7. 'किणिबन्ध' इत्येकं नाम रविकरमते. 8. 'शाली चरः' इति नामद्वयं रविकरमते.
Page #24
--------------------------------------------------------------------------
________________ kAvyamAlA | hara: sss, zazI / Iss, सूरः ISIS, शक्र: SIS, शेषः IIIIS, अहि: ISSI, कमलम् SISI, ब्रह्मा । / / SI, कलि: स्स् I, चन्द्र: III 1, ध्रुवः 151 11, धर्मः 51111, shaalikrH||||||, इति त्रयोदशभेदाः षण्मात्राणां टगणस्येति । एषां पर्यायेणापि गणो बोद्धव्यः । लक्ष्ये तथैव दर्शनात् । गाथा छन्दः ॥ अथ पश्चकप्रस्तारेष्टगणानां नामान्याह इन्दासण अरु सूरो चाओ हीरो अ सेहरो कुसुमो । अहिगण पाइकगणो पञ्चकले पिङ्गले कहिओ ॥ 12 ॥ [इन्द्रासनमपरः सूरश्चापो हीरश्च शेखरः कुसुमम् । अहिगणः पापगणः पञ्चकले पिङ्गले कथितः ॥] इन्द्रासनम् पश्चात्सूरः चापः, हीर: चकारः पादपूरणे । शेखरः कुसुमम्, अहिगणः पापगण: लक्ष्ये तथैव दर्शनात् । 'अहिगण पापगणो धुव' इति वा पाठ: / तत्र ध्रुवं निचितम् । एवं पञ्चकलोऽष्टविधष्टगणस्य भेदः कथितः । प्रस्तारो यथा - ISS, SIS, / / / S, ''|, / / SI, |'|| '| II, IIIII, अत्र पञ्चकलप्रस्तारे आदौ लघुं दत्त्वा प्रस्तारो विधेयः । एवमन्यविषयेष्वपि बोद्धव्यम् । अत एव 'लघुकालम्बेन' इति पश्चाद्वक्ष्यति । गाथा छन्दः ॥ अथ चतुष्कलप्रस्तारे पञ्चगणानां नामाम्याह- गुरुजुअ कण्णो गुरुअन्तकरालो अहरम्मि गुरुमज्झे । आइगुरुव्वसुचरणो विप्पो सव्वेहि~ लहुएहिं । / 13 / / [गुरुयुगः कर्णो गुर्वन्तः करतलं पयोधरो गुरुमध्यः । आदिगुरुर्वसुचरणो विप्रः सर्वैर्लघुकैः ॥ ] म्मीति पाद्पूर्न्ने। इति डगणभेदाः पञ्च । चतुष्कलप्रस्तारो यथा - SS, 115, \SI,SII, / / / / , गाथा छन्दः ॥ अथ त्रिकल प्रस्तारे गणत्रितयानां (यस्य) नामान्याह - अचिह्न चिरचिरालातोमर तुम्बूरुपत्तचुअमाला । रसवासपवणवलां लहुआलम्बेण जाणेहु ॥ 14 ॥ [ध्वजश्चिह्नं चिरं चिरालयस्तोमरं तुम्बरुः पत्रं चतमाला । रसो वासः पइंवनवलयं लघुकालम्बेन जानीत ॥] लघुकालम्बेन लघ्वादित्रिकस्य नामानि जानीत । गाथा छन्दः ॥ 1. 'अहिअणपावणो धुव' रवि 0 2. 'पओहरम्मि' रवि 0 3. 'तुम्बरुपत्रं ' रवि 0. 4. 'पवनः वलयं' रवि 0.
Page #25
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । सुरवैपढव्वताला करतालाणन्दछन्देण । णिव्वाणं ससमुई तूरं एहप्पमाणेण ॥ 15 ॥ [सुरपतिः पटहस्ताल: करताल आनन्दश्छन्दसा । निर्वाणं ससमुद्रं तूर्य एतानि प्रमाणेन ॥ ] आनन्दश्छन्दसा सह । छन्द इत्यपि नामेत्यर्थः । ससमुद्रं समुद्रसहितं तूर्य तूर्यपर्यायेणापि । गुर्वादित्रिकलस्यैतानि नामानि जानीत । गाहू छन्दः ॥ भावारसताण्डवों णारीअं कुणह भाविणिअम् । तिलहुगणस्स कैअरो इअ णामं पिङ्गलो कहै ॥ 16 ॥ [भावरसताण्डवानां नारीणां कुरुत भामिनीनाम् । त्रिलघुगणस्य कविवर इति नाम पिङ्गलः कथयति ॥ ] भावस्य यन्नाम रसस्य ताण्डवस्य नारीणां भामिनीनां च यानि नामानि तानि सर्वाणि त्रिलघुगणस्य कुरुतेति कविवरः पियलः कथयतीति । ढगणस्य प्रस्तारो यथा-Is, SI, / / , गाहू छन्दः ॥ अथ द्विकलप्रस्तारे गणद्वयनामान्याह णेउररसणाभरणं चामरफणिमुद्धकणाकुण्डलाम् । . वकं माणसवलां हारावलि णेण गुरुअस्स ॥ 17 ॥ [नूपुरो रसनाभरणं चामरं फणी मुग्धः कनकं कुण्डलकम् । वक्रो मानसं वलयो हार आवलिरनेन गुरुकस्य ॥ ] एतेषां पर्यायशब्देनापि गुरोर्नाम जानीहि । गाथा छन्दः ॥ णिअपिअपरमौसुपिए विल्लहुति समासु कैदिटुम् । [निजप्रियः परमसुप्रियः द्विलघोरिति सेमासतः कविदृष्टम् । ] समासतः संक्षेपतः कविना पिङ्गलेन दृष्टं नामेति शेषः । णगणस्य प्रस्तारो यथा-5, 1. अथ लक्ष्यानुसारीणि क्रमतश्चतुष्कलानां नामान्तराण्याह - अह चउमत्तहणामं फणिराओ पैगणं भणई ॥ 18 ॥ सुरालां गुरुजुअलं कण्णसमाणेण रसिरसलग्गम् । मणहरणसुमैलम्बिअलहलहि ऐता सुवण्णेण ॥ 19 ॥ 1. 'छन्दम्' रवि0. 2. 'कुलहभावि' रवि0. 3. 'भावः रसस्ताण्डवं नारी कुलभाविनी एतन्नामपञ्चकं' रवि0. 4. 'सुप्प' रवि0. 5. 'समासकविदृष्टं समासकविः पिङ्गलः । अल्पाक्षरेण प्रचुरार्थप्रतिपादकत्वात्' रवि0. 6. 'चउमत्तह' रवि0. 7. 'मण' रवि0. 8. 'लहलहिअन्ता' रवि0.
Page #26
--------------------------------------------------------------------------
________________ काव्य्माला। [अत्र(थ) चतुर्मात्रिकाणां नामानि फणिराजः प्रतिगणं भणति // सुरतलता गुरुयुगलं कर्णसमानेन रेसिको रसलग्नम् / मनोहरणं सुमतिर्लम्बितो लहलहितानां सुवर्णेन // ] कर्णसमानेन नाम्ना सह रसिको रसलग्नश्चेति / कर्णसमानेन कुन्तीपुत्रादिपर्यायग्रहणम् / लहलहितानामुत्पन्नप्रायाणां नानाम् / गुरुयुगनामानि सुवर्णेन सह ज्ञेयानीत्यर्थः // अथान्तगुरोश्चतुष्कलस्य नामान्याह करपाणिकमलहत्थं बाहो भुआण्डपहरणासणिअम् / गाभरणराणणाणा अभरणं होन्ति सुपसिद्धम् // 20 // कएण्रपाणिः कमलं हस्तो बाहुर्भुजदण्डः प्रहरणमशनिः / गजाभरणं रत्नं नाना जाभरणं भवन्ति सुप्रसिद्धानि // ] नानाभुजाभरणं केयूरादि / भवन्ति सुप्रसिद्धानि नामानि गुर्वन्तस्यैति / गाथा छन्दः // अथ मध्यगुरोर्नामान्याह भुअवैअसणरगावैवसुहाहिवरज्जुगोवालो / उण्णाअकचकवईपाहरथणों णरिन्दाइम् // 21 // [भूपत्यश्वनरगजपतिवसुधाधिपरज्जुगोपालाः / उद्गतनायकचक्रवर्तिपयोधरस्तननरेन्द्राः // ] भूपतिः / अश्वपतिः / नरपतिः / गजपतिः / वसुधाधिपः / रज्जुः / गोपालः / u~gatanAyakaH / च्क्र्व्र्ती। पयोधरः / स्तनः / नरेन्द्रः / इति नामानि मध्यगुरोश्चतुष्कलस्य / गाहू छन्दः // अथादिगुरोर्नामान्याह पापाअचरणजुअलं अवरु पआसेइ गण्डबलहद्दम् / ताअपिआमहदहणं णेउररैजङ्घर्जुअलेहि // 22 // [पदपादचरणयुगलं अन्यत्प्रकाशयति गण्डबलभद्रम् / तातपितामहदहनं नूपुररतिजङ्घायुगलेन // ] , पदम् / पाद्ः। चरणयुगलम् / अवरु अन्यदित्यर्थः / गण्डः / बलभद्रः / तातः / पितामहः / दहनः / नपुरम् / रतिः / जङ्घायुगलेन सह इति नामानि पिङ्गलः प्रकाशयतीति योज्यम् / गाथा छन्दः // 1. 'सुरतकं' रवि0. 2. 'रसिकमनोलग्न' रवि0. 3. 'भुआ रवि0. 4. 'करः पाणिकमलं' रवि0. 5. 'भुजाभरणानि' रवि0. 6. 'राजा' रवि0. 7. 'अपरो नायकः' रवि0. 8. 'जुअलेण' रवि0.
Page #27
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् / अथ चतुर्लघोर्नामान्याह पढम एरिसि विप्पो बीए सरपञ्चजाइसिहरेहिं / दिअवरपरमोपाए होइ चउक्केण लहुएण // 23 // [प्रथमं स ऋषिविप्रो द्वितीये शरपञ्चजातिशिखरेण / द्विजवरपैरमोपायः भवति चतुष्केण लघुकेन // ] प्रथमं नामेति स ऋषिः / विप्रः / द्वितीयं प्राकृते पूर्वनिपातानियमात्पञ्चशर इति / एकदेशग्रहणाच्छर इत्यपि / लक्ष्येषु तथा दर्शनात् / जातिः शिखरेण सह / द्विजवरः / परमः / उपायः / चतुष्कलेन लघुकेन एतानि नामानीत्यर्थः / गाथा छन्दः // अथ पञ्चकलानां कानिचिदुभयवृत्तसाधारणानि नामान्याह-- सुणरिन्दाहिअकुञ्जरुगावरुदन्ताइ दन्ति अह मेहो / एरावैतारावैगाणं झम्पं त लम्पेण // 24 // [सुनरेन्द्राहिककुञ्जरगजवरदन्ता दन्ती अथ मेघः / ऐरावतस्तारापतिर्गगनं झम्पस्तथा लम्पेन // ] सुनरेन्द्रः / अहिकः / कुञ्जरः / गजवरः / दन्तः / दन्ती / अथेत्यानन्तर्ये / मेघः / ऐरावतः / तारापतिः / गगनम् / झम्पः / तथा लेम्पः / इति पञ्चमात्रस्यादिलघोर्नामानि / गाथा छन्दः // अथ मध्यलघोः पञ्चमात्रस्य नामान्याह पक्खिविराडमान्दहवीणाअहिजक्खामाजोहलाम् / सुप्पण्णपण्णगासणगरुडविआणेहु मज्झलहुए ण // 25 // [पक्षीविराड्मृगेन्द्रवीणाहियक्षामृतजोहलकम् / __ सुपर्णपन्नगाशनगरुडा विजानीत मध्यलघुके ननु // पक्षी / विराट् / मृगेन्द्रः / वीणा / अहिः / यक्षः / अमृतम् / जोहलकम् / सुप्र्न्न्ः। पन्नगाशनः / गरुडः / मध्यलघुके पञ्चकले रगणापरनानि इति नामानि विजानीत / ण इति नन्वर्थे / उग्गाहा छन्दः // अथ पञ्चकलस्यैव सामान्यनामान्याह बहुविविहपहरणेहिं पञ्चकलओ गणो होइ / [बहुविविधप्रहरणैः पञ्चकलको गणो भवति / ] 1. 'चरमे पाए' रवि0. 2. 'प्रथममीदृशि विप्रः' रवि0. 3. 'चरमे पादे' रवि0. 4. 'तल्पेन' रवि0. 5. 'वस्तुतस्तु शेषनागस्य सहस्राननत्वात्पुनरुक्तिर्न दोपाय' रवि0.
Page #28
--------------------------------------------------------------------------
________________ काव्य्माला। बहुविविधप्रहरणैरपि तन्नामभिस्तत्पर्यायैरपि पश्चकलको गणो भवति / पुनश्चतुष्कलस्यैव साधारणां संज्ञामाह गारहतुरंगपाइक एह णामेण जाण चउमत्ता // 26 // [गजरथतुरंगपदातय एतन्नाम्ना जानीहि चतुर्मात्रम् // ] गजः / रथः / तुरंगः / पदातिः / एतन्नाम्ना पर्यायेणापि जानीहि चतुर्मात्रम् / विग्गाहा छ्न्द्ः॥ अथ सामान्यतो गुरुनामान्याहताडङ्कहारणेउरकेउरओ होन्ति गुरुभेआ / ताटङ्कहारनपुरकेयूराणि भवन्ति गुरुभेदाः / ] ताटङ्कः / हारः / नूपुरम् / केयूरम् / इति गुरुभेदाः / नामभेदा इत्यर्थः / तथैव लघुनामान्याह सरमेरुदण्डकाहल लहुभेआ होन्ति एताइम् // 27 // [शरमेरुदण्डकाहला लघुभेदा भवन्ति एतावन्तः // ] शरः / मेरुदण्डः / काहला / लघुभेदा भवन्ति / गाहू छन्दः // अपि च / सङ्ख फुल्लकहालं रवं असेसेहिं होन्ति कणालाम् / रूवं णाणाकुसुमं रसगन्धं सहपरमाणम् // 28 // [शङ्खः पुष्पं काहलः रवः अशेषैर्भवति क्न्क्ल्ता। रूपं नानाकुसुमं रसगन्धशब्दप्रमाणम् // ] शङ्खः / पुष्पम् / काहलम् / रवः / अशेषैरेतैः सह कनकलतापि / कनक लता चेति नामद्वयं वा / रूपम् / नानाकुसुमम् / रसः / गन्धः / शब्दश्चेति लघोः प्रमाणं निश्चयेन नामानि भवन्ति / गाहा छन्दः / / ___ अथ वर्णवृत्तानां गणानाह मो तिगुरू णो तिलहू लहुगुरुआई यभौ ज मज्झगुरू / मज्झलहू रो सो उण अन्तगुरू तो वि अन्तलहुए ण // 29 // [मस्त्रिगुरुर्नस्त्रिलघुर्लघुगुरुकाद्यौ यभी जो मध्यगुरुः / मध्यलघू रः सः पुनरन्तगुरुस्तोऽप्यन्तलघुर्ननु // ] मो मगणस्त्रिगरुस्त्रयोऽपि वर्णा गुरवो यत्र / नो नगणस्त्रिलघुः / लघुरादौ यस्य स यगणः / गुरुरादौ यस्यासौ भगणः / मध्ये गुरुर्यस्यासौ जगणः / मध्ये लघुर्यस्यासौ रो रगणः / सगणः पुनरन्ते guruya'sya / तगणोऽप्यन्ते लघुर्यस्य / अवहटभाषायां लिङ्ग
Page #29
--------------------------------------------------------------------------
________________ 13 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । विभक्तिवचनरचनमतन्त्रम् । ण इति नन्वर्थे । यद्वा अन्तलघुकेन तगणो भ्व्तीत्य्र्थ्ः। एवमष्टौ गणाः । क्रमोऽत्राविवक्षितः । क्रमस्तु वृत्तरत्नाकरे-'सर्वगुर्मो मुखान्तलौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ एतैरेव गणैः समस्तवैखरीसृष्टिआप्ता । तदुक्तं छन्दोरत्नाकरे-'म्यरस्तजनगैलर्टान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव 'विष्णुना ॥ ' उग्गाहा छन्दः ॥ अथ कवित्वकरणानन्तरं कविनायकयोः क्वचित्पीडा क्वचिच्च समृद्धिदृश्यते तथा तुष्टयतुष्टी तत्र देवतातुष्टयतुष्टी हेतू इति गणदेवता आह पुहवीजलसिहिपवणो गाण अ सूरो अ चन्दमा गाओ । गणाट्ठ इट्ठदेओ जहसङ्ख पिङ्गले कहिओ ॥ 30 ॥ [पृथिवीजलशिखिपवनाः गगनं च सूर्यश्च चन्द्रमा नागः । गणाष्टके इष्टदेवा यथासंख्यं पिङ्गले कथिताः ॥ ] मगणस्य पृथिवी । यगणस्य जलम् । रगणस्य शिखी । सगणस्य पवनः । तगणस्य गगनम् । जगणस्य सूरः । मगणस्य चन्द्रः । नगणस्य नागः । एवं गणाष्टकस्येष्टदेवता यथासंख्यं पिङ्गलेन कथिताः । अत्र यस्य कवित्वस्यादौ यो गणस्तिष्ठति तस्यैव गुणदोषौ ग्राह्याविति । भूषणेऽप्युक्तम् । -'मही जलानलानिलाः स्वरर्यमेन्दुपन्नगाः । फणीश्वरेण कीर्तिता गणाष्टकेष्टदेवताः ॥ ' . अथ गणानां मित्रामित्रादिकमाह मगणणगण दुइ मित्त हो भगणयगणहो भिच्च । उआसीण जत दुऔ गण अवसिट्ठौ अरि णिञ्च ॥ 31 ॥ [मगणनगणौ द्वौ मित्रे भवतः भगणयगणौ भवतो भृत्यौ । उदासीनौ जती द्वौ गणाववशिष्टावरी नित्यम् ॥ ] मगणो नगणश्च द्वौ मित्रे भवतः । भगणयगणौ भृत्ये भवतः । जगणतगणौ द्वावप्युदासीनौ भवतः । अवशिष्टौ सगणरगणौ नित्यमरीभवतः । भूषणेऽपि-'मैत्र्यं मगणनगणयोर्यगणभगणयोश्च भृत्यता भवति । औदास्यं जतगणयोररिभावः सगणरगणयोरुदितः ॥ ' इति । इयं च गणमित्रामित्रव्यवस्था कविनायकयोरिति बोद्धव्यम् । दोहा छन्दः ॥ अथ तेषां फलान्याहमगण रिद्धि थिरकज्ज यगण सुह संपा दिज्जइ रगण मरण संपलै सगण सहवास वसिज्जइ ।
Page #30
--------------------------------------------------------------------------
________________ 14 काव्यमाला । तगण सुण्णफल कहै जगण खरकिरण विसेसइ भगण ठवै मैङ्गलै सुकैपिङ्गल परिभासा । जत कव्व गाह दोहै सुणहु णगण होइ पढमक्खरहिं तसु रिद्धिबुद्धि सेव्वै रहि रणराउल दुत्तर तरै ॥ 32 ॥ [मगण ऋद्धि स्थिरकार्य यगणः सुखं संपदं ददाति रगणौ मरणं संपादयति सगणः सहवासाद्विवासयति । तगणः शून्यं फलं कथयति जगणः खरकिरणान्विशेषयति भगणः स्थापयति मङ्गलानि सुकविपिङ्गलः परिभाषते । यावत्काव्यं गाथा दोहा श्रूयते नगणो भवति प्रथमाक्षरे तदा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति रणं राजकुलं दुस्तरं तरति ॥ ] कवित्वस्य ग्रन्थस्यादौ वा मगणे पतिते ऋद्धिः स्थिरं च कार्य भवति । यगणश्चेत्पतति सुखं संपदं च ददाति । रगणे पतिते मरणं भवति । सगणः सहवासान्निजदेशाद्विवासयति । तगणः शून्यं फलं कथयति । जगणः खरकिरणान्विशेषयति संतापकरो भवति । भगणः कथयति मङ्गलान्येव । तत्र प्रामाण्यं सूचयति - सुकविः पिङ्गलः परिभाषते । तदुक्तम्- 'भो भूमिः श्रियमातनोति यजलं वृद्धिं रवह्निर्मृति सो वायुः परदेशद्रगमनं तव्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ यावत्काव्यं गाथा दोहा वा तत्र प्रथमाक्षरे आदौ नगणश्चेद्भवति तदा तस्य कवेर्नायकस्य वा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति । दुस्तरं रणं राजकुलं च तारयतीति । सुणहु निश्चितं जानीत । भूषणेस्पि - 'म : संपदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति सो रगणो निहन्ति राष्ट्रं विनाशयति जस्तगणोऽर्थहन्ता ॥ ' फलविशेषभेदस्त्वभियुक्तैरुक्तः----वर्ण्यते नायको यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम् ॥ देवता वर्ण्यते यत्र काव्ये कापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पना ॥ ' इति । किंच 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥ इत्युक्तत्वाच्च । षट्पदच्छन्दः ॥ 1 गणद्वयसंयोगेऽपि फलविशेष इति सूचयितुं गणद्वयविचारमाहमित्तमित्त दे ऋद्धिबुद्धि अरु मङ्गल दिज्जइ मित्तभिञ्च थिरकज्ज जुज्झ णिब्भा जय किज्जइ । 1. 'मङ्गलाणेअ कैपिङ्गलभासै' रवि 0 2. 'सव्वौ' रवि 0.
Page #31
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । मित्तौभसे कज्जबन्ध गहि पुणु पुणु छिज्जह मित्त होइ जै सत्तु गोत्तबन्धौ पीडिज्जइ । अरु भिच्चमित्त सब कज्ज हो भिञ्चभिच्च आइन्ति चल भिउसे धण णसइ भिच्चवैरि आकन्द फल ॥ 33 ॥ उआसीण जै मित्त कज्ज किछु मन्द दिखावै उआसीण z2ऐ भिच्च सव्व आइत्ति चलावै । उआसीण रु उआस मन्दभल किछु नहि देक्खिअ उआसीण जै सत्तु मेत्त वैरिअ कै लेक्खिअ । जै सत्तु मित्त हो सुण्णफल सत्तु भिच्च हो घरणिणए पुणु सत्तु उसे धण णसइ सत्तु सत्तु णाअक्क खस ॥34॥ [मित्रमित्रे दत्तऋद्धिबुद्धी अन्यन्मङ्गलं दीयते मित्रभृत्यौ स्थिरकार्यं युद्धे निर्भयं जयं कुरुतः । मित्रोदासीनयोः कार्यबन्धो नहि पुनः पुनः क्षीयते 1.9 मित्रं भवति यदि शत्रुर्गोत्रं बान्धवाः पीड्यन्ते । अथ भृत्यमित्रे सर्वं कार्यं भवति भृत्यभृत्यावायतिर्वर्धते (?) भृत्योदासीनयोः सर्वं धनं नश्यति भृत्यवैरिणोराक्रन्दः फलम् ॥ उदासीनो यदि मित्रं कार्यं किंचिन्मन्दं दर्शयति उदासीनो यदि भृत्यः सर्वा आयतीश्चालयति । उदासीनोऽथोदासीनोऽशुभं शुकं किमपि नहि दृश्यते उदासीनो यदि शत्रुर्गोत्रं वैरी लक्ष्यते । यदि शत्रुमित्रे भवति शून्यफलं शत्रुभृत्यइअउ गृहिणीनाशः पुनः शत्रूदासीनयोर्धनं नश्यति शत्रुशत्रू नायकः स्खलति ॥ ] ग्रन्थादौ कवित्वस्य वादौ मित्रमित्रे मगणनगणौ । विपरीतौ वेति सर्वत्र बोध्यम् । ऋद्धिबुद्धी अथ च मङ्गलमपि दत्तः । मित्रभृत्यौ मगणभगणौ नगणयगणौ वा स्थिरकार्ये युद्धे निर्भयं यथा स्यात्तथा जयं च कुरुत: / मित्रोदासीनयोर्मगणजगणयोर्नगणतगणयोर्वा कार्यबन्धः स्थैर्ये नास्तिः पुनः पुनः क्षीयते । मित्रं शत्रुश्च यदि भवतः मगणरगणौ नगणसगणौ वा तदा गोत्रजा बान्धवाश्च पीड्यन्ते । अरु इत्यानन्तर्ये । भृत्यमित्रयोर्यगणमगणयोर्भगणनगणयोर्वा सर्वे कार्य भवति । भृत्यभृत्ययोर्य
Page #32
--------------------------------------------------------------------------
________________ 16 काव्यमाला । गणभगणयोरायतिरुत्तरकालो वर्धते । भृत्योदासीनयोर्यगणजगणयोर्भगणतगणयोर्वा सर्व धनं नश्यति । भृत्यवैरिणोर्यगणरगणयोर्भगणसगणयोर्वा आक्रन्दो हाहाकारो भवति । पततीत्यर्थः । उदासीनो मित्रं च जगणो मगणस्तगणो नगणो वा तदा कार्य किंचिन्मन्दं दर्शयति साधारणं फलं भवति । उदासीनो यदि भृत्यो जगणो भगणस्तगणो यगणो वा तदा सर्वा आयतीश्चालयति । उदासीनोदासीनयोर्जगणतगणयोर्मन्दमशुभं वा शुभं वा किमपि फलं न दृश्यते । उदासीनो यदि शत्रुर्जगणो रगणस्तगणः सगणो वा तदा गोत्रमपि वैरी लक्ष्यते । यदि शत्रुरनन्तरं मित्रं रगणो मगणः सगणो नगणो वा भवति तदा शून्यं फलं भवति । यदि शत्रुभृत्यौ रगणो यगणः सगणो भगणो वा तदा गृहिणी नश्यति । पुनः शत्रूदासीनयो रगणजगणयोः सगणतगणयोर्वा धनं नश्यति । शत्रुस्तथा पुनः शत्रुर्यदि सगणस्तदा नायकः पतति । षट्पदयुग्मेन गणद्वयविचारः कथितः । भूषणेऽपि - 'मित्रयोरुदिता सिद्धिर्जयः स्याद्भृत्यमित्रयोः । मित्रोदासीनयोर्न श्रीः स्यात्पीडा मित्तवैरिणोः ॥ कार्य स्यान्मित्तभृत्याभ्यां भृत्याभ्यां सशासनम् । भृत्योदासीनयोर्हानिर्हाकारो भृत्यवैरिणोः ॥ उदासीनवयस्याभ्यां क्षेमसाधारणं फलम् । स्यादुदासीनभृत्याभ्यामस्वायत्तश्च सर्वतः ॥ उदास्ताभ्यां फलाभाव: परारात्योर्विरोधिता । शत्रुमित्त्रे फलं शून्यं स्त्रीनाशः शत्रुभृत्ययोः ॥ शत्रूदासीनयोर्हानिः शत्रुभ्यां नायकक्षयः ॥ ' इति । अथानन्तरं छान्दसपरीक्षार्थ कौतुकार्थे च मात्राणामुद्दिष्टमाह - पुव्वजुअलसरिअङ्का दिज्जसु गुरुसिराङ्क सेस मेटिज्जसु । उवरलाङ्क लेखिकहुं आणह ते परिधुअ उद्दिट्ठा जाणह ॥ 35 ॥ [पूर्वयुगलसदृशाङ्कान्देहि गुरुशिरोङ्कं शेषे लोपय । उर्वरितमङ्कं लिखित्वानय एतत्परिपाट्या ध्रुवमुद्दिष्टं जानीहि ॥ ] एतदुक्तं भवति - षट्कलप्रस्तारे एको गुरुद्व गुरू (लघु) एको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलेन सदृश: समानाङ्को देयः । आदिकलायां प्रथमाङ्को देयः । पूर्वयुगलाभावादुत्सर्गसिद्धो द्वितीयोऽङ्कस्तदधस्तदनन्तरं पूर्वाङ्कवयमेकीकृत्य तत्संख्यकोऽङ्कोऽग्रे पूर्व युगलसमा - नात्रिपञ्चादिर्देयः । इति पूर्वयुगलक्रमार्थः । अत्र गुरोरुपर्यधश्चाङ्को देयः । द्विकलत्वात् । एतच्च गुरुशिरःपदालभ्यते । एवं तेष्वङ्केषु शेषे चरमेऽङ्के त्रयोदशरूपे या - वन्तो गुरुशिरःस्था अङ्कास्तावन्तो लोप्याः । ते च नव ते अवधिरूपे त्रयोदशाङ्के लोप्याः । उर्वरितमङ्कं प्रकृते चतुरङ्कं मिलित्वा चतुःस्थानकोऽयं गण इत्यानय । ते तत्परिपाट्या ध्रुवमुद्दिष्टं कथिताङ्कस्थानं जानीहीति । एवं च पञ्चकलप्रस्तारे द्वौ लघू एको गुरुरेको लघुश्चेत्येवंरूपो गणः कुत्र स्थानेऽस्तीति प्रश्ने पूर्वयुगलसमानाङ्कान्दत्त्वा शेषेऽष्टमेऽङ्के गुरु1. 'मेड्डिजसु' रवि0.
Page #33
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शिरोऽङ्कस्तृतीयोऽको लोप्योऽवशिष्टः पञ्चमाङ्को भवति तस्मात्पश्चमो गणस्तादृशो भवतीति वेदितव्यम् । उद्दिष्टस्य कथितस्य गणस्य स्थानमात्रानयनमुद्दिष्टम् । एवं च सर्वप्रस्तारे प्रथमे शेषे च गणे zafeva नास्तीति द्वितीयस्थानादारभ्यान्त्यात्पूर्वस्थानेषु प्रश्न इति बोद्धव्यम् । भूषणेऽपि-'दत्त्वा पूर्वयुगाङ्कं गुरुशीर्षाङ्क विलुप्य शेषाङ्के । अङ्कुरितोऽवशिष्टैः शिष्टैरुद्दिष्टमुद्दिष्टम् ॥ पादाकुलकं छन्दः ॥ __ अथ मात्रामदृष्टं पृष्टं रूपं नष्टं तच्च षट्कलप्रस्तारे प्रस्तारान्तरे वा अमुकस्थानानि कीदृश(1) इति प्रश्ने उत्तरमाह णढे सव्वकला कारिज्जसु पुव्वजुअलसरिअङ्का दिज्जसु । पुच्छलाङ्क मिटावहि सेख उवरलाङ्क लोपि कहु लेख ॥ 36 ॥ जत्थ जत्थ पाविज्जइ भाग एहु कहै फुर पिङ्गलनाग । परमत्ता लै गुरुता जाइ जत लेक्खहु तत लेक्खहु आइ॥37॥ [नष्टे सर्वकलाः कुरु पूर्वयुगलसदृशाङ्कान्देहि । पृष्ठमकं लोपय शेषमवशिष्टमकं विलुप्य कथय लिखित्वा ॥ यत्र यत्र प्राप्यते भाग एवं कथयति स्फुटं पिङ्गलनागः । परमात्रां गृहीत्वा गुरुतां याति यावल्लिखसि तावदेवायाति(?) ॥ ] एवमुक्तं भवति यत्कलप्रस्तारे प्रश्नस्ताः सर्वाः कलारूपा लघवः क्रियन्ताम् । यथा पूर्वसदृशा अङ्का एकद्वित्रिपश्चाष्टत्रयोदशरूपा अङ्का दीयन्ताम् । शेषे पृष्ठोऽङ्को लोपनीयः । ततश्चावशिष्टे शेषाङ्केऽपरान्विलुप्य लिखित्वा कथय । तत्र प्रकारमाह-यो योऽङ्कः शेषाङ्के लोपयितुं शक्यते स पुनः स्वाधःस्थितकलां परमात्रां चादाय गुरुर्जाय्ते। यथा षट्कलप्रस्तारे द्वितीयस्थाने कीदृशो गण इति प्रश्ने यथाङ्काः स्थापनीयाः पूर्वयुगलसदृशा अङ्का देयाः। शेषाङ्के त्रयोदश । पृष्ठाङ्कलोपे द्वितीयाङ्कलोपे सति एकादशावशिष्टा भवन्ति । तत्राव्यवहिताष्टलोपेऽष्टाधःस्थितत्रयोदशाधःस्थितकलाभ्यामेको गुरुर्भवति । अवशिष्टं त्रयम् । तत्र पञ्चलोपाशक्यत्वात्रिलोपे तृतीयचतुर्थाभ्यामपरो गुरुर्भवति । शेषाङ्कं नावशिष्यत इति प्रथमं लघुद्वयमेव । तथा चादौ लघुद्वयं पश्चाद्गुरुद्वयमेव तादृशो द्वितीयो भवतीत्यर्थः । वाणीभूषणेऽपि-'नष्टे कृत्वा कलाः सर्वाः पूर्व्युग्मान्ग्क्योजिताः। पृष्ठाङ्कहीनशेषाङ्कं येन येनैव पूर्यते ॥ परां कलामुपादाय तत्र तत्र गुरुर्भवेत् । मात्राया नष्टमेतत्तु फणिराजेन भाषितम् ॥ ' इति ॥ अथ क्रमप्राप्तं वर्णोद्दिष्ठमाह- . अक्खरउप्पर दुण्णा अङ्का दिज्झिअ सुमुण्णु उहिट्ठा । लहूप्पर जो अङ्को तं दै एकेण जाणेहु ॥ 38 ॥ 1. 'पुच्छह' रवि0. 2. 'पुच्छह' रवि0.
Page #34
--------------------------------------------------------------------------
________________ काव्य्माला। [अक्षरोपरि द्विगुणानङ्कान्देहि जानीहि उद्दिष्टम् । लघोरुपरि योऽङ्कस्तं दत्त्वा एकेन जानीहि ॥ ] अयमर्थ:-चतुरक्षरप्रस्तारे द्वौ गुरू एको लघुः एको गुरुरिति गणः कुत्रास्तीति प्रश्ने कृते पृष्टं गणं लिखित्वा प्रथमं प्रथमगुरोरुपरि प्रथमाङ्को देनः । ततो द्विगुणान्द्विगुणानङ्कान्देहि । द्वितीयगुरोरप्युपरि द्वितीयोऽङ्कः तृतीये लघौ चतुरङ्कः चतुर्थे गुरावष्टमाङ्को देय इति द्विगुणत्वम् । एवं प्रकारेणोद्दिष्टं गणं कुरु । ततो लघोरुपरि योऽङ्कस्तत्राधिकमेकमङ्गं दत्त्वा तेन सहैक्ये कृते योऽको भवति तदङ्कसमाने स्थाने स गणोऽस्तीति । प्रकृते तु चतुर्थाङ्कोपरि एकमधिकं दत्त्वा पञ्चमोऽङ्कः कर्तव्यः तस्मात्पञ्चमस्थाने तादृशो गणोऽस्तीति ज्ञातव्यम् । भूषणेऽपि-'उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एकं लघुवर्णाङ्के दत्त्वोद्दिष्टं विजानीत ॥ ' गाथा छन्दः ॥ अथ वर्णानां नष्टमाहणढे अङ्के भाग करिज्जसु समभागहि~ तहि~ लहु मूणिज्जसु । विसम एक दै वण्टण किज्जसु पिङ्गल जम्पइ गुरु आन्निज्ज्सु॥39॥ [नष्टेऽङ्के भागः क्रियतां समे भागे तत्र लघुरानीयताम् । विषमे एकं दत्त्वा वण्टनं क्रियतां पिङ्गलो जल्पति गुरुरानीयताम् ॥ ] अत्र भागो नाम नष्टाङ्कस्पार्धीकरणम् । यथा चतुरक्षरप्रस्तारे षष्ठो गणः किमाकार इति प्रश्ने षडङ्कभागं कृत्वा तदर्ध त्रयं स्थाप्यम् । अयं च समानो भागः । तत एको लघुलेख्यः । अनन्तरं द्वयस्य भागं कृत्वा एकं स्थाप्यम् । तदैको लघुर्लेख्यः । ततोऽप्यवशिष्टे विषमे एकं दत्त्वा एकस्य च भागं कृत्वा एकमेव स्थापनीयम् । तदैको गुरुर्लेख्यः । एवं च प्रथमे लघुरनन्तरं गुरुस्ततो लघुरन्ते गुरुरेवमाकारचतुरक्षरप्रस्तारे षष्ठो गण इति वेदितव्यम् । तथा च वाणीभूषणे-'नष्टे तु कल्पयेद्भागं समभागे लघुर्भवेत् । दत्त्वैकं विषमे भागः कार्यस्तत्र गुरुभवेत् ॥ ' एवं समे भागे लघुतिव्यः । विषमे एकं दत्त्वा पुनः पुनर्गुरुर्ज्ञातव्यः । अरिल्ला छ्न्द्ः॥ अथ वर्णमेरुंमाह अक्खरसंखे को? करु आइ अन्त पढमङ्क । सिर दुइ अङ्के अवरु भरु सूई मेरु णिसङ्क ॥ 40 ॥ [अक्षरसंख्यया कोष्टकं कुरु आद्यन्तयोः प्रथमाङ्कम् । शीर्ष द्वयाङ्केनापरं पूरय सूच्यते मेरुनिःशङ्कम् ॥ ] 'सूचय मेरुं निःशङ्कम्' इति वा । अयमर्थः-एकाक्षरादि षडिंशत्यक्षरपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरवः कत्येकादिगुरवः कति सर्वलघवः कति वा प्रस्तारसंख्येति प्रश्ने कृते 1. 'अडर' रवि0.
Page #35
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 19 मेरुणा प्रत्युत्तरं देयम् । तत्रैकाक्षरादिक्रमेण षड्विंशत्यक्षरावधि कोष्ठकान्विरचय्य आदावन्ते च कोष्ठके प्रथमाङ्को देयः मध्यस्थकोष्ठके च तदीयशिरः कोष्ठद्वयाङ्कं शृङ्खलाबन्धन्यायेनैकीकृत्यापरं शून्यकोष्ठकमेकीकृताङ्केन पूरयेत् । एवमन्यत्रापि पूरणीये कोष्ठके कोष्ठानामुपरिस्थितकोष्ठद्वयाङ्कमुक्तबन्धन्यायेन पूरणं विधेयम् । एकाक्षरे कोष्ठद्वयं द्वपक्षरे कोष्ठत्रयमित्यादि प्रत्यक्षरमेकैकवृद्धया षड्विंशत्यक्षरपर्यन्तं मेरुः कर्तव्यः । तत्रैकाक्षरप्रस्तारे आदावेकगुर्वात्मकस्तदन्ते चैकलघ्वात्मकः । द्वयक्षरे तु सर्वगुरुरादौ मध्ये गुरुद्वयमन्ते च सर्वलघुरिति । अक्षरे चादौ सर्वगुरुः स्थानत्रये द्विगुरुः स्थानत्रये एकगुरुः अन्ते च सर्वलघुरिति । एवं च सुधीभिश्चिन्तनीयम् । सर्वाङ्गेण प्रस्तारसंख्यापि ज्ञायते । तथा च भूषणे - 'कोष्ठमक्षरसंख्यातमन्त्याद्योरेकचिह्नितम् । शीर्षकोष्ठद्वयाङ्कन शून्यं कोष्ठं प्रपूरयेत् ॥ ' दोहा छन्दः ॥ अथास्य पताकामाह उद्दिट्ठासरिअङ्का दिज्जसु पुव्वाङ्क परभरण करिज्जसु । पावलाङ्क पढम पैरतिज्जसु पत्थरसंखपताका लिज्जसु ॥ 41 ॥ [उद्दिष्टसदृशा अङ्का दीयन्तां पूर्वाङ्केण परभरणं क्रियताम् । प्राप्ताङ्कः पथमं परित्यज्यतां प्रस्तारसंख्यया पताका गृह्यताम् ॥ ] प्राकृते पूर्वनिपातानियमात्प्रथमं प्राप्ताङ्कः परित्यज्यताम् । एवमुक्तं भवति - पूर्वाङ्कैः परभरणं कुरु पूरयितव्यपङ्क्तेः प्रधानाङ्कस्य पश्चात्स्थिताः पूर्वाङ्काः । भरणं पूरणं लेखनकोष्ठदानम् । एकत्राधिकस्य प्राप्तौ सा पतिरेव तदङ्कभरणे त्यज्यताम् । प्रस्तारसंख्याया पताका वा वर्धयितव्या । यथा चतुर्वर्णप्रस्तारे एकद्विचतुरष्टाङ्का देया: / अत्रैकाङ्कस्य पूर्वाङ्कासंभवाद्दितीयाङ्कमारभ्य पतिः पूर्यते । तत्र पूर्वाङ्क एकाङ्क एव तस्य परे द्वितीयादयः । ते चाव्यवहितानतिक्रमेण पूर्यन्ते । तथा चैकेन द्वाभ्यां मिलित्वा अङ्को द्वितीयाङ्काधः स्थाप्यः । तत एकेन चतुर्भिश्च पञ्चाङ्कख्यङ्काधः । तत एकेनाष्टभिश्च नवाङ्कः । ततः पङ्क्तिपरित्यागः । प्रस्ताराधिक्यसंभवात् । एतेन चतुर्वर्णप्रस्तारे प्रथमं गुरुः । द्वित्रिपञ्चनवस्थानस्थानि त्रिगुरूणि ब्रूयात् । अथ चतुरङ्कस्याधः पराङ्कमिलिता अङ्का देयाः । तत्र प्रथमः पूरित एवेति त्यज्यते । द्वाभ्यां चतुर्भिर्मिलित्वा षट् चतुरङ्कस्याधः । त्रिभिचतुर्भिः सप्त षड्धः । पञ्चभिश्चतुर्भिमिलित्वा ( आगच्छन् ) नवाङ्क आगत इति न स्थाप्यते । तत अग्रिमाङ्कपरित्यागः । अनन्तरं च द्वाभ्यामष्टभिर्मिलित्वा दश सप्ताधः । ततस्त्रिभिरष्टभिर्मिलित्वा एकादश दशाधः । ततः पञ्चभिरष्टभिर्मिलित्वा त्रयोदश एकादशाधः । ततः पङ्क्तिपरित्यागः । मेरुसंख्यापरिमाणोक्तेः । ततोऽष्टाङ्काधस्ताच्चतुर्भिरष्टभिर्मिलित्वा dvaadsh। तदधः षड्डिरष्टभिश्चतुर्दश । ततस्तदधः सप्तभिरष्टभिश्च पञ्चदश । ततः प्रस्ताराधिकाङ्कसंभवान्नाङ्कसंचार: / षोडशाङ्कस्त्वष्टाङ्काग्रे दीयते सर्वलघुज्ञानार्थमिति संप्रदायः । 1. 'परदिज्जसु' रवि 0.
Page #36
--------------------------------------------------------------------------
________________ 20 काव्य्माला। पताकाप्रयोजनं तु मेरौ । चतुर्वर्णप्रस्तारस्यैकं रूपं सर्वगुरु । चत्वारि त्रिगुरूणि । षीधगुरूणि । चत्वार्येकगुरूणि । एकं सर्वलध्वात्मकमस्ति । तत्र षोडशभेदभिन्ने चतुर्वर्णप्रस्तारे कतमस्थले सर्वगुर्वात्मकं कतमस्थाने च त्रिगुर्वात्मकं कतमस्थाने च द्विगुर्वात्मकं कतमस्थाने चैकगुर्वात्मकं कति वा प्रस्तारसंख्येत्यादिप्रश्ने पताकयोत्तरं दातव्यम् । वाणीभूषणे तु-'अङ्कमुद्दिष्टवद्दत्त्वा शेषे पूर्वानपासयेत् । एकेनैकगुरु ज्ञेयं द्वयं द्वाभ्यां त्रिभित्रयम् ॥ एषा वर्णपताका प्रकीर्तिता काहि राजस्य (?) / एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि ॥ ' अरिल्ला छ्न्द्ः॥ अथ मात्रामेरु: दुइदुइ कोट्ठा सरि लिहहु पढमाङ्क तसु अन्त । तसुआइहि पुणु एक सौ पढमे वे वि मिलन्त ॥ 42 ॥ सिराङ्के तसु सिरपराङ्के उअरलकोट्ठ पुरहु नीसङ्के । मत्तामेरु अङ्कसंचारि बुज्झहु बुज्झहु जण दुइ चारि ॥ 43 ॥ द्वे द्वे कोष्ठे सदृशे लेखनीये प्रथमोऽङ्कस्तस्यान्ते । ___ तस्यादौ पुनरेकेन समं प्रथमे द्वावपि मिलतः ॥ शिरोङ्कस्तेषां शिरःपराबैरुर्वरितं कोष्ठं पूरय निःशङ्कम् । मात्रामेरुं अङ्क संचारयित्वा बुध्यध्वं बुध्यध्वं जना द्वौ चत्वारः ॥ ] अन्येषामत्र प्रवेश एव न । दुर्गमत्वादिति भावः । एवमुक्तं भवति । प्रथमे कोष्ठद्वयम् । तथा द्वितीयेऽपि । तृतीये कोष्ठत्रयम् । तथा चतुर्थेऽपि । पञ्चमे चत्वारि । तथा षष्ठेऽपीत्यादि । एककलायाः प्रस्तारो नास्तीति कोष्ठद्वयात्मिकवादौ पतिरिति । एवं कोष्ठपङ्क्तिध्वघोधः क्रमेणाङ्कान् लिखेत् । सर्वत्र च शेषकोष्ठे प्रथमाङ्को देयः । तत्र कोष्ठद्वयमध्ये आदावुपरि कोष्ठे चैकस्वरूपोऽङ्को देयः । तस्योपरिस्थाङ्काभावादुत्सर्गसिद्ध एव प्रथमोऽङ्कः । अन्ते लेक एवाधः । द्वयमधो मिलतीतीयं प्रक्रिया । प्रथमकोष्ठद्वयस्य पूरितवाहितीयादारभ्य देयम् । तत्र द्वितीये द्वयम् । तृतीये पुनरेकम् । चतुर्थे त्रयम् । पञ्चमे पुनरेकम् । षष्ठे चत्वारि । सप्तमे पुनरेकम् । इति प्रक्रियया आद्येऽङ्का देयाः । मध्ये शून्यकोष्ठेष्वेषा प्रक्रिया । पूरणीयकोष्ठशिरःकोष्ठाङ्कपरकोष्ठस्थाङ्कौ द्वावप्येकीकृत्य मध्यकोष्ठेऽङ्को देयः । एवं सर्वत्र यावदिच्छं कोष्ठकान्विरचय्य मात्रामेरुः कर्तव्यः । अत्रेदमनुसंधेयम्-कतिसमकले लघवः कति च गुरवः । कति विषमकले लघवः कति च गुरवः । कति वा प्रस्तारसंख्येति प्रश्ने मेरुणा प्रत्युत्तरं देयम् । तत्र द्विकले समप्रस्तारे एकः सर्वगुरुः । द्वितीयो द्विकलात्मकः सर्वलघुरिति संकेतः । त्रिकले विषमे द्वावेककलौ एकगुरुको चान्ते सर्वलघुस्त्रिकल इति समकले । चतुष्कले चादौ द्विगुरुः स्थानत्रये चैकगुरुकिलश्चान्ते सर्वलघुरिति । एवमनेन प्रकारेण यावदिच्छं मात्रा मेरावभीष्टमात्राप्रस्तारेषु लघुगुरुप्रक्रिया
Page #37
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । ज्ञातव्या । अथवा समकलप्रस्तारे वामतः क्रमेण द्वौ चत्वारः षडष्टावनेन क्रमेण गुरुज्ञानम् , विषमे त्वेकत्रिपश्चसप्तेत्यनेन क्रमेण लघुज्ञानमन्ते च सर्वत्र (लघु) सर्वलघुरिति । उभयत्राप्येको द्वौ त्रय इत्यनया सरण्या दक्षिणतो व्युत्क्रमेण भेदज्ञानम् । अत्र च वामभागे सर्वत्रैकैकाङ्कस्थले सर्वगुरुरिति शिवम् । वाणीभूषणेऽप्युक्तम्-'द्वयं द्वयं समं कोष्ठं कृत्वा तेध्वेकमर्पयेत् । एवं ड्येकत्येकचतु:क्रमेण प्रथमेष्वपि ॥ शीषाकाप्तपराङ्काभ्यो शेषकोष्ठान्प्रपूरयेत् । मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥ दोहापादाकुलकच्छन्दसी ॥ अथ मात्रापताकामाह उद्दिढे सिराङ्का थप्पहु वामावत्ते परलै लुप्पहु । एकलोप एकगुरु आण दुइतिणिलोपे दुइतिणि जाण । मत्तपताका पिङ्गल गाव जो पावै सो परिहि झुंझाव ॥ 44 ॥ [उद्दिष्टसदृशाङ्काः स्थाप्या वामावर्तेन"......."लोपयेत् । एकलोपे एकगुरुमानय द्वित्रिलोपे द्वित्रान् जानीहि । मात्रापताकां पिङ्गलो गायति यः प्राप्नोति स परं बोधयति ॥ ] उद्दिष्टसदृशा अङ्काः स्थाप्याः। ते यथा--एकद्वित्रिपश्चाष्टत्रयोदशाद्याः । ततो वामावर्तेन सर्वान्तिममकं तत्पूर्वेणाङ्केन लोपयेदित्यर्थः । एकेनाङ्कनाग्रिमाङ्कलोपे कृते एकगुरुरूपमानय अन्तिमलोपे द्विगुरुरूपमानय त्रिभिरन्तिमाङ्कलोपे त्रिगुरुरूपमानयेत्यादि ज्ञेयम् । एतादृशीमेनां मात्रापताकां पिङ्गलः शेषनागो गायति । अथ च य एनां प्राप्नोति स परं जनं पताकां बोधयतीत्यर्थः । तत्र षट्कलप्रस्तारे यथा उद्दिष्टसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदश स्थाप्याः ततः सर्वापेक्षया परस्त्रयोदशाङ्कस्तत्पूर्वोऽष्टमाङ्कस्तेनाष्टमाङ्कन त्रयोदशाङ्कावयवे लुसेऽवशिष्टाः पञ्च । तस्य पश्चमाङ्कस्य तत्पूर्वत्र विद्यमानत्वादष्टमाङ्कलोपात्परकलया गुरुभावाच्च पञ्चमाङ्कात्पतिक्रमो विधेय इति तथा च पञ्चमस्थाने । / / / एवमाकारं रूपमेकगुर्वस्तीति ज्ञानं पताकाफलम् । एवमन्यत्रापि गुरुभावो ज्ञातव्यः । तथा पञ्चभित्रयोदशाङ्के लुप्तेऽष्टाववशिष्यन्ते ते तु पश्चाधो लेख्याः । तथा त्रिभित्रयोदशलोपे दशावशिष्यन्ते तेऽष्टाधो लेख्याः । तथा द्वाभ्यां त्रयोदशलोपे द्वाववशिष्यन्ते । द्वयोर्विद्यमानत्वात् । परकलया गुरुरित्युक्तेश्च द्वितीयाङ्कमारभ्य गुरुपतिसंचारः । ततो द्वाभ्यामष्टभिश्च तल्लोपे त्रयो व्यधः । तत एकाष्टभिस्तल्लोपे चत्वारि त्र्यधः । ततः पञ्च । त्रिभिस्तल्लोपादवशिष्टः पञ्चमाङ्को वृत्त एवेति पञ्चभिभ्यां च तल्लोपे षट् चतुर्णामधः । पञ्चैकेन तल्लोपे सप्त । षडधो द्वित्रिलोपो वृत्त एवेति एकत्रिभिस्तल्लोपेन च सप्ताध इति द्विगुरुस्थानानि षट् मेरावुक्तत्वात् । तथा त्रिलोपे त्रिगुरुरूपमानयेति त्रिपश्चाष्टलोपे भागो नास्ति । द्वित्रिपश्चलोपोऽप्यष्टात्मको वृत्त एवेति पञ्चद्व्येकलोपोऽप्यष्टलोपात्मको वृत्त एवेति एकद्वित्रिलोपोऽपि 1. 'जाणहु' रवि0. 2. 'जाणहु' रवि0. 3. 'गावहु' रवि0. 4. मिलावहु रवि0.
Page #38
--------------------------------------------------------------------------
________________ काव्य्माला। वृत्त एवेति एकत्र्यष्टभिमिलित्वा जातैदशभिस्तल्लोपे कृते एकोऽवशिष्टः स आद्यस्थाने । सर्वगुर्वात्मकं वक्तव्यम् । षण्मात्रापताका । एवमन्यत्रापि सप्ताष्टकलानां यथाक्रमं पताका ज्ञातव्येति दिक् । वाणीभूषणेऽपि वर्णपताकामुक्त्वा 'एकैकमत्र मुक्त्वा ज्ञेया मात्राप्ताकापि'| पादाकुलकं छन्दः ॥ अथ समाधसमविषमजातिपद्यवृत्तस्थगुरुलघुज्ञानप्रकारमाह पुच्छलछन्द कला कई पुच्छल वण्ण मिटाव । अवसिटे गुरु जाणिअहु लहु जाणिव्वौ ताव ॥ 45 ॥ [पृष्टच्छन्दसः कलाः कृत्वा पृष्टं वर्णं लुम्पेत् । अवशिष्टैर्गुरुं जानीत लघु जानीत तदा ॥ ] तथा च सर्वछन्दःसु कति गुरवः कति लघव इति प्रश्ने कृते पृष्टं छन्द उद्भावितचतुष्पदमेव कलाः कृत्वा तासु कलासु छन्दोक्षरसंख्यां लभ्येत् । ततोऽवशिष्टाभिः कलाभिर्गुरुं जानीत । गुरुज्ञाने सति परिशेषाल्लघु जानीयादित्यर्थः । दोहा छन्दः ॥ [पिङ्गलादिभिराचार्यरुज्झितां वर्णमर्कटीम् । एकाक्षरादिषड्विंशत्यक्षरावधिलक्षिताम् ॥ ., शब्दैरनतिविस्तीर्णैः प्राकृतैरवहट्टकैः । वक्ष्ये लक्ष्यसमायुक्तां पञ्चमे प्रत्यये स्थिताम् ॥ ] अथ वर्णमर्कटीं pAdAkulakacchandazcatuSTayenAha"chaippantI पत्थार करिज्जसु अक्खरसंखे कोट्ट धरिज्जसु । पहिली पन्ति वण्ण धरिलिज्जसु दोसरिपन्ति दुण्णपरिदिज्जसु ॥ उप्पराङ्कगुणितकरिलेहि चउठी पन्ति सोइ लिहि देहि । चउठी अद्धा pa~camI पन्ति सोइ छठमा लिहु णिभन्ति ॥ pa~camI चउठी तिअहि मिलाउ पिङ्गल जम्पइ अङ्क फलाउ । वित्त पभेअ मत्त अरु वण्णह गुरु लघु जाणिअ एअ सपण्णह ॥ अक्खरमकसि जाणहु लोइ जिहिं जाणे मण आणद होइ । जो बुज्झई सोई पइज्झइ मकलिजाले हत्थिअ रुज्झइ ॥ लच्छीणाहेण कहे एम मक्कलिआए पवधम्मे । पेक्खह वण्णसकुण्डं मक्कलिअम्बुह अण्णारुण्डम् ॥ " 1. 'पूछल' रवि0. 2, 'पूछल अङ्क रवि0. 3. टीकाकर्तुः कृतिरियम् , न तु मूलम् .
Page #39
--------------------------------------------------------------------------
________________ . 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । तत्रैकाक्षरादि षड्डिंशत्यक्षरावधिवर्णप्रस्तारेषु कतिवृत्तादयो भवन्ति इति प्रश्ने कृते वर्णमर्कटिकया प्रत्युत्तरं देयम् । तद्विरचनप्रकारो लिख्यते-छप्पन्ती षट्पङ्ख्या मनोहराकारया प्रस्तारं कुरु । तत्रैकाक्षरादि षड्विंशत्यक्षरसंख्यया कोष्ठकं धारय विधेहीत्यर्थः । तत्र प्रथमपतौ वृत्तपतौ एकादिकान् षड्विंशतिपर्यन्तवर्णास्तत्संकेतरूपानान्धारय । लिजसु गृहाण । वृत्तानीति शेषः । एवंकृते प्रथमा वृत्तपतिः सिध्यति । अथ द्वितीयां प्रभेदपङ्गिं साधयति-दोसरीति । ततो द्वितीयायां प्रभेदपतौ तद्विगुणान्पूर्वस्थापितवर्णद्विगुणान्प्रभेदसंकेतरूपान्द्व्यादिकानान्कृत्वा देहीत्य्र्थ्ः। एवं कृते द्वितीया प्रभेदपतिः सिध्यति । अथ क्रमप्राप्तामपि तृतीयां मात्रापतिमुल्लङ्घय तन्मूलभूतां चतुर्थी वर्णपतिं साधयति-उप्परेति । अत्र स्थितरित्यध्याहार्यम् । तथा चोपरि स्थितैः प्रथमपतिस्थितैरेकद्वित्र्यादिभिरबैद्विती. यपतिस्थितान् द्विचतुरष्टादिक्रमेण स्थितानङ्कान्गणयित्वा गृहाण । पुनस्तानेवाङ्कान्द्विगुणितान्घ्यष्टचतुर्विंशेत्यादिक्रमेण चतुर्थपको लिखित्वा देहि स्थापयेत्यर्थः । एवं कृते चतुर्थी वर्णपतिः सिध्यति । अथ पश्चमषष्ठपतयोर्गुरुलघुपतयोः पूरणोपायमुपदिशति-चउठीत्युत्तरा. धैन । ततश्चतुर्थपतिस्थितार्धाङ्कानेकचतुर्द्वादशादिकानङ्कान्पश्चमषष्ठपतयोनिभ्रमं यथा स्यात्तथा लिख । चतुर्थार्धाङ्कान्पश्चभ्यां लिखितानेवार्धाङ्कान्षष्ठयां लिखेति । एवं पञ्चमषष्ठपती गुरुलघुरूपे सिध्यतः । एवं पतिद्वयं साधयित्वा अथोर्वरितां दृतीयां मात्रापङ्गिं साधयति-ततः पञ्चमपतिस्थितानेकचतुर्दादशानांश्चतुर्थपतिस्थितान्द्यष्टचतुर्विशेत्यादिकान. ङ्कांश्चैकीकृत्य त्रिद्वादशषट्त्रिंशदादिरूपतामापाद्य तृतीयपतौ मेलय । एकीकृत्य लिखेत्यर्थः । एवं पिङ्गलो जल्पति । एवं कृते तृतीया मात्रापतिः सिध्यति । वर्णमर्कटीफलमाहवित्तेति । एकाक्षरादीनि वृत्तानीत्यर्थः । प्रभेदांस्तत्प्रमेदान्मात्रास्तत्तन्मात्राः वर्णान्गुरूंल्ल. घूस्तत्तद्वत्तगुरुलघून् । इति त्रयोदशवर्णमर्कटी । एवमन्यापि मर्कटी समुन्नेया सुधीभिरित्यलं पल्लवितेन । तेन संपन्नान् सिद्धाञ्जानीहि । हे लोकाः, एवमक्षरमर्कटी जानीत । यस्यां ज्ञातायां मनस आनन्दो भवति । अथ च य एनां बुध्यते स एव वृत्तादीनि बुध्यते नान्यः । ततो मर्कटीजाले हस्ती गजो रुध्यते । दुर्गमत्वादिति भावः । श्रीलक्ष्मीनाथभट्टेन नारायणतनूभुवा । वर्णमर्कटिका प्रोक्ता पञ्चमे प्रत्यये स्थिता ॥ अथ मात्रामर्कटीं सप्रतिज्ञमाह "जा पिङ्गलेण कइणा ण णिबद्धा अप्प गन्थम्मि । तं मत्तामकलिअं लच्छीणाहेण विरचिअं भणह ॥ मत्तासंखे कोठुकरु वन्तिच्छव पत्थारि । तत्थ दुआदिकाङ्काघरि पढमहि पन्ति विचारि ॥ 1. इयमपि टीकाकर्तुः कृतिः.
Page #40
--------------------------------------------------------------------------
________________ 24 काव्यमाला । आइ भङ्क परितज्जि कह सव्वहु पन्ति झझारि । पुव्वजुअलसरिअङ्कधरु वीजी पन्ति विचारि ॥ पढमपन्तिठि अङ्ककरि बीजीपन्ति गुणेहि । जो जो अङ्का जह~ परहि तं तिभ पन्ति भणेहि ॥ पढमे बी अङ्कं बीए कोट्ठे अ पञ्चमं अङ्कम् । देउण बाणहिउणं तहिउणं तीअचोत्थए देह ॥ काऊण एकभावं पञ्चमपन्तिद्विभे भने । देऊण एक्कमङ्कं कुणेहि तेणव्व पञ्चमं पुण्णम् ॥ तज्जिअ पश्चमम पुग्वस्सि एकभावमावण्णे । देऊण एकमधिकं छटुं कुण्णेहि परिपुण्णम् ॥ काऊण एकभावं पञ्चमपन्तिआइण अङ्काण । तज्जिभ पश्चदहङ्कं एक हेऊण कुणुस मुणिकोट्ठम् ॥ एव्वं णिरहिमत्तापत्थारे अङ्करिन्छोली । हो ति तेण कणा ण कवो अङ्काण वित्थारो ॥ एव्वं पञ्चमपन्ति पुण्णं काऊण पढममेकङ्कम् । देऊण बाणपन्तिट्ठिएहि~ छट्ठि कुहि अहिं ॥ काऊ एकभावं पञ्चमछट्ठिट्ठिए अङ्कम् । पैकोट्टं सुकैवरो चोत्थिं पन्ति च कुणौ परिपुण्णम् ॥ वित्तं भेओ मत्ता वण्णा लहुआ तथा गुरुआ । एदे छप्पन्तिकआ पत्थारा होन्ति वित्थारा ॥ जत्थ अ हत्थिअरुज्झइ वज्झइ वित्तं च सुत्तसारिच्छम् । तं मत्तामकलिअं दहूण अ कोण वज्झए सुकई ॥ ट्ठोहिट्टं जह वा मेरुज्जुअलं जहा पडाआ वा । मकलिआ वि तहञ्चिभ कोदूहलमेत्तकारिणी भणिआ ॥ इअ लच्छिणाहकइणा raie ruire pabandhammi | पञ्चापश्ञ्चभबन्धं पेक्खह छन्दस्स सव्वस्सम् ॥"
Page #41
--------------------------------------------------------------------------
________________ 25 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ तत्रैकमात्रादिनिरवधिकमात्राप्रस्तारेषु कतिकतिजातिसंबन्धिवृत्तादयो भ्व्। न्तीति प्रश्ने कृते मात्रामर्कटिकया प्रत्युत्तरं देयमिति मात्रामर्कटीविरचनप्रकारो लिख्यतेऽया पिङ्गलेन कविना न निबद्धा आत्मनो ग्रन्थे । तां मात्रामर्कटिकां लक्ष्मीनाथेन विरचितां भणत ॥ तत्र तद्विरचनप्रकारे सार्धेन द्विपथा छन्दसा प्रथमपतिसाधनोपायमाह-'मात्रासंख्यया कोष्ठं कुरु पतिषटकं प्रस्तारयित्वा । तत्र द्वादिकानान्धारय प्रथमपतो विचारयित्वा ॥ आद्याक्षं परित्यज्य सर्वपङ्क्तिमध्ये । भो शिष्य, स्वाभिमतमात्रासंख्यया पतिषट्कं यथा स्यात्तथा कोष्ठकं कुरु प्रथमपतौ वृत्तपतौ यावदित्यं क्रमेण व्यादिकानङ्कान्स्थापय । सर्वासां पतीनां मध्ये प्रथमाकं परित्यज्य । अत्रैवं च प्रतिभाति सर्वकोष्ठेषु प्रथमाङ्कत्यागो न सर्वकोष्ठत्यागपरः किं तु षष्ठगुरुपतिप्रथमकोष्ठत्यागपर इति तत्र गुरोरभावात् अतश्च संप्रदायात्पश्चसु कोष्ठेषु प्रथमाङ्कविन्यासोऽवश्यं कर्तव्य एव । अन्यथा वक्ष्यमाणाङ्कविन्यासभङ्गापत्तेः । एवं कृते प्रथमा वृत्तपतिः सिध्यतीति । अथ द्वितीयां प्रभेदयति साधयति चरमार्धेन-'पूर्वयुगलसदृशानान्धारय द्वितीयपनौ विचारयित्वा । ' एवमुक्तं भवति-एकद्वित्रिपञ्चाष्टादीञ्शृङ्खलाबन्धन्यायेन क्रमतो धारय । एवं कृते द्वितीयप्रभेदपतिः सिध्यतीति । अथ तृतीयां मात्रापति साधयति-पढमेति । प्रथमपतिस्थिताङ्केद्वितीयां पङ्किं गुणय यो योऽङ्को यत्र पतति तं तमेव तृतीयपतौ भ्न्न्। एवंकृते तृतीया मात्रापतिः सिध्यतीति । द्विपथाछन्दांसि । अथ क्रमप्राप्तां चतुर्थी वर्णपतिमुल्लङ्य युगपदेव चतुर्थषष्ठपतयोः साधनार्थ तन्मूलभूतां प्रथमं तावत्पति साधयति-पढमेति । तत्र प्रथमे द्वितीयमकं षट्स्वपि पतिषु प्रथमकोष्ठत्यागाद्वितीयकोष्ठमेवात्र प्रथमं कोष्ठकम् । अतोऽस्मिन्नेव द्वितीयमकं तदपेक्षया द्वितीयकोष्ठके च पञ्चमाकं दत्त्वा ततो बाणद्विगुणं दश तद्विगुणं विंशतिश्चेत्येतौ द्वावको तृतीयचतुर्थयोः कोष्ठयोर्दत्य । विन्यसतेत्यर्थः । अथ तत्र पञ्चमकोष्ठपूरणप्रकारमाह-काउणेति । पञ्चमकोष्ठे स्थितान्यादीनानेकभावं कृत्वा एकीकृत्य तस्मिन्नेकीकृताङ्के एकमधिकं दत्त्वा ततश्च निष्पन्नेनाष्टत्रिंशता पूर्वापेक्षया पश्चमं कोष्ठकं पूर्ण कुरु । अत्रत्यषष्ठकोष्ठपूरणप्रकारमाह-तज्जिअ इति । पूर्वस्मिन्द्वयादिके पञ्चकोष्ठकस्थिताङ्के एकीकृते सत्येतस्मिन्पश्चममङ्कं त्यक्त्वा पुनस्तत्रैकमधिकं दत्त्वा पूर्ववज्जातेनैकसप्तत्या षष्ठं कोष्ठं परिपूर्ण कुरु । अथ सप्तमकोष्ठकपूरणोपायमाह-काउणेति । पञ्चमपतिस्थितानां द्वयादीनामेकभावमैक्यं कृत्वा तेषु पञ्चदशाकं त्यक्त्वा ततस्तेष्वपि चैकं हित्वा सप्तमकोष्ठं त्रिंशदुत्तरेण शताङ्कन पूर्ण कुरुष्वोत शेषः । अष्टमकोष्टपूरणप्रकारमाह-व्यादित्वात्सप्तमपतिस्थितानङ्कानेकीकृत्य तेष्वेकचत्वारिंशदधिकं (शत) परित्यज्य जातेन पञ्चत्रिंशदधिकेन शतद्वयेनाष्टमं कोष्ठं परिपूर्ण कुरु । नवमकोष्ठपूरणप्रकारमाह-द्वयादिकानष्टपतिस्थितानङ्कानेकीकृत्य तेषु नवत्यत दूरीकुरु । ततो निष्पन्नेन विंशत्यधिकचतु:शताङ्केन नवमकोष्ठपूरणं कुरु । दशमकोष्ठपूरणप्रकारमाहद्वयादिकान्नवपतिस्थितानकानेकीकृत्य तेषु सप्ताशीत्युत्तरशताङ्कं दूरीकुरु । ततो निष्पनेन चतुश्चत्वारिंशदधिकसप्तशताङ्केन दशमं कोष्ठं पूरय । एवं कृते चतुर्थषष्ठपतिगर्भा
Page #42
--------------------------------------------------------------------------
________________ काव्य्माला। पञ्चमी लघुपतिः सिध्यतीति संक्षेपः । "एवं निरवधिमात्राप्रस्तारेऽङ्कपरम्परा । भवतीति तेन कविना न कृतोऽङ्कानां विस्तारः ॥ अथ षष्ठगुरुपतिपूरणप्रकारमाह-तत्र गुरुस्थानीयं प्रथमं कोष्ठकं विहाय अग्रिमकोष्ठे प्रथममेकाङ्कं दत्त्वा पञ्चमपतिस्थितैद्वितीयादिभिरकैः षष्ठी पङ्गिं पूरय । एवं कृते षष्ठी गुरुपतिः सिध्यतीति । अथोर्वरितचतुर्थवर्णपतिपूरणप्रकारमाह-काउणेति । पञ्चमषष्ठपतिस्थितान्द्येकादीनङ्कान्प्रतिकोष्ठमेकीकृत्य चतुर्थी पङ्गिं पूरय । अत्र षष्ठपतावादिकोष्ठेऽङ्काभावाच्चतुर्थपतिप्रथमकोष्ठे प्रथमाङ्क एव दातव्यः । एवं कृते चतुर्थी वर्णपतिः सिध्यतीति । अत्र लघुगुरुपतिपूरणप्रकारं सबीजं सुगुप्तं च हरिशंकरः पादाकुलकद्वयेनाह "पहिले pA~tI लहुदुइ आणहु सोई ले गुरु दुसरे जाणहु । गुरु दुण्णासौ मत्ता सेख सो लहु दुसरें पिङ्गल लेख ॥ इम परिपाटी लघुगुरु आणहु गुरुलहु जोरि वण्ण पुण जाणहु । मत्ताभीतर गुरु हि मिटावहु तेहू सों पुणि वण्णह जाणहु ॥ " लघुपतेः प्रथमकोष्ठे द्वितीयाङ्कमानयत । अत्र प्रथमपदं द्वितीयकोष्टमेव लक्षयति । षट्स्वपि पतिषु प्रथमकोष्ठत्यागादेकाङ्के गणनाभावात्तु गुरुकोष्ठानुपयोगाच्च । तमेव द्वितीयाङ्कमादाय गुरुपतेर्द्वितीयकोष्ठे आनयत । तत्रापि द्वितीयपदं तृतीयकोष्ठपरं ज्ञातव्यम् । अत्र गुरोः प्रथमकोष्ठे प्रथमाङ्क एव देयः । द्वितीयाङ्कस्याग्रे संचारितत्वात् । प्रथमकोष्टे एकगुरुत्वाच्च । अथ लघुपतेद्वितीयकोष्ठे पूरणप्रकारमाह-गुरुदुण्णेति । गुरुकोष्टस्थितानङ्कान्द्विगुणीकृत्य तत्समानमात्राकोष्ठस्थितेष्वड्थेषु लोपय । तच्छेषाङ्क लघुद्वितीयकोष्टेषु लिखेति पिङ्गलो भणितवान् । तद्यथा गुरुपतेर्द्वितीयकोष्ठे द्वितीयाङ्कस्तद्द्विगुणश्चतुर्था स्तं तत्समानमात्राकोष्ठस्थे नवमाङ्के लोपय । तच्छेषाङ्का दश तान् लघुद्वितीयकोष्ठे लिख्। एवमेकगुरुद्वितीयकोष्ठे पञ्चमाङ्कस्तद्विगुणं दश तांस्तत्समानमात्राकोष्ठस्थे विंशतिरूपे लोपय । तच्छेषाङ्का दश तान् लघुटतीयकोष्ठे लिख । अनया परिपाट्या यथेच्छं लघुपकिकोष्ठाङ्कान्गुरुपतिकोष्ठाङ्कांश्वानय । एवं लघुपति च संपाद्योर्वरितां वर्णपतिं साधयतिगुरुलघुपतिस्थितानकानेकीकृत्य तत्समानवर्णपतिकोष्ठकेषु यावदिच्छं लिख्। अथ वर्णपतिसाधने प्रकारान्तरमाह-मत्त इति । मात्रापतिस्थिताङ्केषु तत्समानगुरुपतिस्थितानकाल्लोपय । तच्छेषाङ्करपि वर्णपतिः सिध्यतीति जानीहि । इति गुरुणा गोपितोऽपि मया शिष्यबोधाय विविच्य prkaashitH। एवं पतिषट्कं संसाध्य मात्राम्र्क्त्तीफ्ल्माः-वित्त्मिति। 'वृत्तं भेदो मात्रा वर्णा लघुकास्तथा गुरुकाः । एते षट्पतिकृताः प्रस्तारा भवन्ति विस्ताराः ॥ ' मात्रामर्कटीमाहात्म्यमाह-जत्थ इति । 'यत्र च हस्ती अवरुध्यते बध्यते चित्तं च सूत्रसदृक्षम् । तां मात्रां मर्कटिकां दृष्ट्वा च को न बध्यते सुकविः ॥ ' को नासक्तो भवतीत्यर्थः । एतत्करणं कौतुकार्थमित्याह-नटेति । 'नष्टोद्दिष्टं यथा वा मेरुयुगलं यथा पताका वा । मर्कटिकापि तथैव कुतूहलकारिणी भणिता ॥ ' उक्तमुपसंहरति-इअइति । 'इति
Page #43
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 27 लक्ष्मीनाथकविना रचिते रुचिरे प्रबन्धेऽस्मिन् । प्रत्ययपश्चकबन्धं पश्यत छन्दसः सर्वस्वम् ॥ ' अथैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं समस्तवर्णप्रस्तारपिण्डीभूतसंख्यामाह छव्वीसा सत्तसआ तह sttaarhshssaaii| बाआलीसं लक्खं तेरह कोडी समग्गाई ॥ 46 ॥ . [षड्रिंशतिः सप्तशतानि तथा सप्तदशसहस्राणि । द्विचत्वारिंशल्लक्षाणि त्रयोदश कोटयः समग्राणि ॥ ] _ 'अङ्कानां वामतो गतिः' इति न्यायेन त्रयोदश कोटयः द्विचत्वारिंशल्लक्षाणि सप्तदशसहस्राणि सप्तशतानि Sar3इशतिश्च । संभयकाक्षरादि षड्रिंशत्यक्षरावधिप्रस्तारस्य पिण्डसंख्येत्यर्थः । अङ्कतोऽपि 134217726 / "एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमजं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संख्याः ॥ ' अथ 'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ ' इति प्रथमं मात्राकृतां जातिमभिधास्यन्गाहूप्रभृतीनां जातीनां कलागणनामुद्देशक्रमेणाह - होइ गाहू मत्तचऊअण गाहाइ सत्तावणी । तह विग्गाह पलट्टि किज्जइ उग्गाहौ सटिकल ॥ गाहणि आ वासट्ठि किज्जइ । तह वि पलट्टै सीहिणी बे अग्गल हो सट्ठि । सत्तरूआण्णोण्णगणखन्धमत्तचउसट्ठि ॥ 47 ॥ [भवति गाहू मात्राश्चतुष्पञ्चाशद्गाथायाः सप्तपञ्चाशत् । तथा विगाथा परावृत्त्य क्रियते उद्गाथापि षष्टिकला ॥ गाथिनी च द्वाषष्टिः क्रियते । तथैव परावर्तते सिंहिणी द्वयधिका भवति स्स्स्स्त्तिः॥ सप्तरूपाण्यन्योन्यं गणानि स्कन्धके मात्राचतुःषष्टिः ॥ ] . चतुष्पञ्चाशन्मात्रा गाहू भवति । गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तथा विगाथा परावृत्त्य क्रियते । मात्राः परं सप्तपश्चाशदेव । उद्गाथापि षष्टिकलाः । गाथिन्याश्च द्वाषष्टिकलाः । तथैव परावर्तते सिंहिणी । मात्रा द्वाषष्टिरेव । तानि सप्तरूपाणि अन्योन्यं चतुर्मात्रगणानि भवन्ति । स्कन्धके चतुःषष्टिमात्रा भवन्ति । अत्र सर्वत्र सार्धसप्तगणाः स्कन्धके त्वष्टौ गणाः । रड्डा छन्दः ॥
Page #44
--------------------------------------------------------------------------
________________ 18 काव्यमाला । अथ गाहू छन्द: पुव्वद्धे उत्तद्धे सत्तग्गल मत्तवीसाई । छट्ठमगण मझेगाहू मेरुव्व जुलाई ॥ 48 ॥ [पूर्वार्धे उत्तरार्धे सप्ताधिका मात्राविंशतिः । षष्ठो गणः पदमध्ये गाहू मेरु (रेव ) युगले ॥] पदमध्ये दलद्वयमध्ये मेरुयुगलं भवति । दलद्वयेऽपि षष्ठो गण एकलध्वात्मको भवतीत्यर्थः । मेरुरिति लघोर्नाम । एतादृशं गाहूछन्दो भवति । इदमप्येतस्योदाहरणम् । तथा च वाणीभूषणे - 'गाथोत्तरदलतुल्यं पूर्वदलं भवति यदि बाले । तामिह फणिपतिभणितामुपगीतिं वर्णयन्ति बुधाः ॥ ' उद्यवणिका यथा - ss, sll, ss, sll, SS, I, '', ', // '', IIII, SS, SII, SS, I, SS, S, गाहूमुदाहरति - जहा - ( यथा) चन्दो चन्दणहारो ताव अ रूअं पआसन्ति । चण्डेसरवरकित्ती जाव अ अप्पं ण दंसेइ ॥ [ चन्द्रन्दनहारस्तावच्च रूपं प्रकाशयन्ति । चण्डेश्वरवरकीर्तिर्यावच्चात्मानं न दर्शयति ॥ ] चन्द्रश्चन्दनहार एते तावदेव रूपं स्वात्मनः श्वैत्याभिमानेन प्रकाशयन्ति चण्डेश्वरस्य राज्ञः कीर्तिर्यावदात्मानं न दर्शयति । ततोऽप्येतस्य कीर्तिरत्यन्तधवलेत्यर्थः । गाहू निवृत्ता । अथ गाथा छन्द: पढमं बारहमत्ता बीए अट्ठार होंहिं संजुत्ता । जह पढमं तह तीअं दहपञ्चविहूसिआ गाहा ॥ 49 ॥ [प्रथमं द्वादशमात्रा द्वितीयेऽष्टादश भवन्ति संयुक्ताः । यथा प्रथमं तथा तृतीयं दशपञ्चविभूषिता गाथा ॥] यस्याः प्रथमे चरणे द्वादश मात्रास्तथा द्वितीयेऽष्टादशभिः संयुक्ता भवन्ति । यथा प्रथमं तथा तृतीयं द्वादशमात्रम् । या चतुर्थे चरणे पञ्चदशभिर्मात्राभिर्भूषिता भवति सा गाथेत्यर्थः । भूषणेऽपि -- 'आदितृतीये द्वादश दशाष्टमात्रा तृतीयचरणे च । तुर्ये पञ्चदश स्युर्गाथेयं पिङ्गलेनोक्ता ॥ ' प्राकृते गाथा संस्कृते आर्येति नामभेद: / इदमप्युदाहरणम् । गाथामुदाहरति--जहा जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि । पत्ते व अरडा भण कस्स ण वल्लहो अग्गी ॥ 1. 'चन्दनं हार: ' रवि 0.
Page #45
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ ] कस्याश्चित्कलहान्तरितायाः सखी प्रति वचनम् । येन विना न जीव्यते स कृतापराधोऽप्यनुनीयते । उक्तमर्थमर्थान्तरेण दृढीकर्तुमाह-प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः । अपि तु सर्वस्य । उद्ववणिका यथा-su, SI, su, us, Isi, ss,5 // ss, m, ss, us, I, ss, s, atha गाथायां गणनियममाह-- सत्तगणा दीहन्ता जो णलहू छट्ठ णेह जो विसमे । तह गाहे बिआद्धे छटुं लहुअं विआणेहु ॥ 50 ॥ [सप्तगणा दीर्घान्ता जो नलघू षष्ठे नेह जो विषमे । तथा गाथा द्वितीयार्धे षष्ठं लघुकं विजानीत ॥ ] अत्र चतुष्कलाः सप्त गणा दीर्घान्ता गुर्वन्ता इत्यर्थः । अत्र षष्ठो गणो जगणो भवति नगणलघू वा भवत इति नियमः । इह विषमे स्थाने प्रथमतृतीयपञ्चमसप्तमस्थाने जगणो न भवति । तथा गाथाया द्वितीयेऽर्धेऽपि षष्ठं गणमेकलध्वात्मकं विजानीत । bhUSaNe'pi'saptaturagAH सदीर्घाः सदी? जगणो द्विजो(m)'थवा भवति । षष्ठं लघूत्तरदले विषमे जगणो न गाथायाः ॥ ' गाथा छन्दः ॥ सर्वगाथासु सामान्यलक्षणमाह सव्वाए गाहाए सत्तावण्णाइ~ होन्ति म्त्ताई। पुव्वद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥ 51 ॥ [सर्वस्या गाथाया सप्तपञ्चाशद्भवन्ति मात्राः । पूर्वार्धे च त्रिंशत्सप्तविंशति परार्धे ॥ ] सर्वस्या गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तत्र विवेकः-पूर्वार्धे त्रिंशत् सप्तविंशतिमात्राः परार्धे च । गाथा छन्दः ॥ अथ गाथायाः सप्तविंशतिभेदेषु लक्ष्मीनानीमाद्या गाथामुपलक्षयति सत्ताईसा हारा सल्ला जस्सम्मि तिण्णि रेहाई । सा गाहाणं गाहा AA तीसक्खरा लच्छी ॥ 52 ॥ [सप्तविंशतिगुरवः श्लाघ्या यस्यां तिस्रो रेखाः । / सा गाथानां गाथा आद्या त्रिंशदक्षरा लक्ष्मीः ॥ ] यस्यां गाथायां सप्तविंशति गुरवः श्लाघ्यास्तिस्रश्च रेखास्त्रयो लघवः । पूर्वार्धे षष्ठजग
Page #46
--------------------------------------------------------------------------
________________ काव्य्माला। णरेखाद्वयमुत्तरार्धे च षष्ठलध्वात्मकरेखामात्रं मिलित्वा रेखात्रयं यस्यां सा गाथानां मध्ये आद्या त्रिंशदक्षरा सप्तविंशतिगुरुकलघुत्रयवती लक्ष्मीनामधेया भवति । गाथा छन्दः ॥ अथ तत्प्रशंसापुरःसरं भेदानयनप्रकारमाह तीसक्खराहि~ लच्छी सव्वे वन्दन्ति होइ विक्खाआ|.. हासइ एकं एक वणं ता कुणह णामाई ॥ 53 ॥ [त्रिंशदक्षरां लक्ष्मी सर्वे वन्दन्ते भवति विख्याता । हूसत्येकैको वर्णस्तदा कुरुत नामानि ॥ ] त्रिंशदक्षरां लक्ष्मी गाथां सर्वे कविपण्डिता वन्दन्ते । अभिवादनपूर्व स्तुवन्तीत्यर्थः । अत्र यदा एकैको वर्णो इसति न्यूनत्वं प्राप्नोति द्वौ लघु वृद्धि गच्छतस्तदा सप्तविंशतिनामानि कुरुत । गाथा छन्दः ॥ अथाद्यां लक्ष्मीमुपलक्षयन्निव गाथाभ्यां नामान्युद्दिशति लच्छी ऋद्धी बुद्धी लज्जा विज्जा खमा अ देही अ । गोरी धाई चुण्णा छाआ कन्ती महामाई ॥ 54 ॥ कित्ती सिद्धी माणी रामा गाही विसा अ वासीआ। सोहा हरिणी चको सारसि कुररी सिंही अ हंसीआ ॥ 55 ॥ [लक्ष्मी ऋद्धिर्बुद्धिर्लज्जा विद्या क्षमा च देही च । गौरी धात्री चूर्णा छाया कान्तिर्महामाया ॥ कीर्तिः सिद्धिर्मानिनी रामा गाहिनी विश्वा च वासिता । शोभा हरिणी चक्री सारसी कुररी सिंही च हंसिका ॥ ] अत्र प्रथमा गाथा सप्तविंशतिगुरुकरेखात्रयवती त्रिंशदक्षरा लक्ष्मीः एकगुरुहासेन लघुद्वयवृद्ध्या गाथायाः सप्तविंशतिभेदाः स्फुटीकृत्य प्रदर्श्यन्ते-यथा-27 गुरु. 3 लघु. 30 अक्षर. लक्ष्मीः । 26 गुरु. 5 लघु. 31 अक्षर. ऋद्धिः । 25 गुरु. 7 लघु. 32 अक्षर. बुद्धिः । 24 गुरु. 9 लघु. 33 अक्षर. लज्जा । 23 गुरु. 11 लघु. 34 अक्षर. विद्या । 22 गुरु. 13 लघु. 35 अक्षर. क्षमा । 21 गुरु. 15 लघु. 36 अक्षर. देही । 20 गुरु. 17 लघु. 37 अक्षर. गौरी । 19 गुरु. 19 लघु. 38 अक्षर. धात्री। 18 गुरु. 21 लघु. 39 अक्षर. चूर्णा । 17 गुरु. 23 लघु. 40 अक्षर. छाया। 16 गुरु. 25 लघु. 41 अक्षर. कान्तिः । 15 गुरु. 27 लघु. 42 अक्षर. महामाया । 14 गुरु. 29 लघु. 43 अक्षर. कीर्तिः । 13 गुरु. 31 लघु. 44 अक्षर. सिद्धिः । 1. 'राई' रवि0. 2. 'गाहिणी वीसा' रवि0. 3. 'सीही हंसीआ' रवि0. 4. 'रात्रिः' रवि0. 5. 'मनोरमा' रवि0.
Page #47
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 31 12 गुरु. 33 लघु, 45 अक्षर. मानिनी । 11 गुरु. 35 लघु. 46 अक्षर. रामा । 10 गुरु. 37 लघु. 47 अक्षर. गाहिनी । 9 गुरु. 39 लघु. 48 अक्षर विश्वा । 8 गुरु. 41 लघु. 49 अक्षर वासिता । 7 गुरु. 43 लघु. 50 अक्षर. शोभा । 6 गुरु. 45 लघु. 51 अक्षर. हरिणी । 5 गुरु. 47 लघु. 52 अक्षर. चक्री । 4 गुरु. 49 लघु. 53 अक्षर. सारसी । 3 गुरु. 51 लघु. 54 अक्षर. कुररी । 2 गुरु. 53 लघु. 55 अक्षर. सिंही । 1 गुरु. 55 लघु. 56 अक्षर. हंसी । एते सप्तविंशतिभेदाः । एतासामुदाहरणानि मत्कृतोदाहरणमञ्जर्या क्रमेण द्रष्टव्यानि ॥ अथ गाथा पाठप्रकारमुपदिशति -- पढमं वी हंसपां बीए सिंहस्स विक्रमं जाओ । तीए गावरलुलिअं अहिवरलुलिअं चउत्थए गाहा ॥ 56 ॥ [ प्रथममिव हंसपदं द्वितीये सिंहस्य विक्रमो यादृक् । तृतीये गजवरलुलितमहिवरलुलितं चतुर्थके गाथायाः ॥ |] प्रथमं द्वादशमात्रं चरणं हंसपदवन्मन्थरं यथा स्यात्तथा पठ्यते । अथवा 'पढमङ्घी' इति क्वचित्पाठः । तत्र प्रथमाङ्घि हंसगमनवत्पठेदित्यर्थः । द्वितीयचरणे सिंहविक्रमी यादृक् तादृक् पठ्यते । तृतीयचरणे गैजवरस्य लुलितं यथा गतिविशेषो भवति तथा पठ्यते । चतुर्थेऽचरणेऽहिवरस्य लुलितं गतिविशेषो यथा भवति तथा पठ्यते । गाथा छन्दः ॥ अथ गणभेदेन गाथायाः सावस्थाभेदं दोषमाह -- 1 एके जे कुलन्ती वे णाअकेहि होइ संगहिणी । णाअकहीणा रण्डा वेसा बहुणाआआ होइ ॥ 57 ॥ [ एकेन जेन कुलवती द्वाभ्यां नायकाभ्यां स्वयंग्राहिणी । नायकहीना रण्डा वेश्या बहुनायका भवति ॥ ] एकेन जेन जगणेन गाथा कुलीना भवति । जगणस्य नायकपर्यायत्वादिति भावः । द्वाभ्यां नायकाभ्यां जगणाभ्यां स्वयंग्राहिका सुखग्राह्या भवति । नायकहीना रण्डा भवति । बहुनायका गाथा वेश्या भवति । द्वितीयार्थः स्पष्टः । गाथा छन्दः ॥ अथ लघुसंख्याभेदेन गाथाया वर्णभेदमाह तेरहलहुआ विप्पी एआईसेहि खत्तिणी भणिआ । सत्ताईसा वेसी सेसा सा सुद्दिणी होइ ॥ 58 ॥ * 1. 'विय' रवि0. 2. 'अहिलुलिअचउप्पां' रवि 0 3. 'सिंहविक्रमवद्दुतं पठ्यते' रवि 0 . 4. 'गजवरलुलितं सलीलं पठ्यते' रवि 0. 5. 'चतुर्थमहिलुलितम् । यथा सर्पाणां शेषे चाञ्चल्यं तथावसाने चञ्चलं पठ्यत इत्यर्थः ' रवि 0 6. 'वन्ती' रवि0, 7. 'संग्रहिणी' रवि0.
Page #48
--------------------------------------------------------------------------
________________ काव्य्माला। [त्रयोदशलघुका विप्रा एकविंशतिभिः क्षत्रिया भणिता । सप्तविंशतिभिर्वेश्या शेषा सा शूद्रा भवति ॥ ] त्रयोदशवर्णा लघुका यस्यां सा तदवधिका विप्रा । ब्राह्मणी भवतीत्यर्थः । एकविंशतिभिलघुकैः क्षत्रिया भणिता । सप्तविंशतिभिलघुकैर्गाथा वैश्यां भवति । शेषा तु उनत्रिंशदारभ्य शेषैर्लघुकैः शूद्रा भवति । गाथा छन्दः । विषमस्थानदत्तजगणाया गाथाया दोषमाह जा पढम तीअ पञ्चम सत्तमठाणे ण होइ गुरुमज्झा । गुम्विणिए गुणरहिआ गाहा दोसं पआसेइ ॥ 59 ॥ [या प्रथमतृतीयपञ्चमसप्तमस्थाने ननु भवति गुरुम्ध्या। गुर्विणीव गुणरहिता गाथा दोषं प्रकाशयति ॥ ] या गाथा प्रथमत्तीयपञ्चमसप्तमस्थाने ननु गुरुमध्या जगणयुक्ता भवति गुर्विणीव गुणरहिता सकलकार्याक्षमा सा गाथा दोषं प्रकाशयति । अतो विषमस्थानस्थनायका सा न कर्तव्येत्यर्थः । गाथा छन्दः ॥ गाथा निवृत्ता। विग्गाहा छन्दः विग्गाहापढमदले सत्ताईसाइ~ मत्ताई । पच्छिमदले ण तीसा I अं जं पिङ्गलेण णाएण ॥ 60 ॥ [विगाथाप्रथमदले सप्तविंशतिर्मात्राः । पश्चिमदले ननु त्रिंशदिति जल्पितं पिङ्गलेन नागेन ॥ ] विगाथायाः पूर्वार्धे सप्तविंशतिर्मात्रा भवन्ति । चरमदले उत्तरार्धे ननु त्रिंशन्मात्रा भवन्तीति जल्पितं पिङ्गलेन नागेन । गाथादलवैपरीत्येन विगाथा भवतीत्यर्थः । इदमप्युदाहरणम् । भूषणे तु-'गाथा द्वितीयतुर्यों पादौ भवतस्तु विपरीतौ । सेयं भवति विगाथा फणिनायकपिङ्गलेन संप्रोक्ता ॥ ' इति ॥ विगाथामुदाहरति जहा परिहर माणिणि माणं पेक्खहि कुसुमाई णीवस्स । तुम्ह कए खरहिअओ गेह्नै गुडिआध[a किर कामौ ॥ [परिहर मानिनि मानं प्रेक्षस्व कुसुमानि नीपस्य । युष्मत्कृते खरहृदयो गृह्णाति गुटिकाधनुः किल कामः ॥ ] मानवती नायिका प्रतिं धृष्टस्य नायकस्य वचनम् । यथा हे मानिनि, मानं परिहर त्यज । प्रेक्षस्व नीपस्य कदम्बस्य कुसुमानि । युष्मत्कृते खरहृदयोऽत्यन्तं कठोराशयः 1. 'ठाणे हि' रवि0. 2. 'दले हि' रवि0. 3. 'इति भणितं' रवि0.
Page #49
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । कामोऽस्मिन्वर्षासमये शेषपुष्पाणामभावात्किल गुटिकाधनुर्ग्रहाति । अतस्त्यजैनं मानमिति भावः । अथ वा तादृशीं कान्तकृतानुनयमगृह्नती नायिकां प्रति दूत्युक्तिः ॥ उवणिका यथा-m, su, ss, Su, us, l, ss, s|| su, SIl, us, su, us, ISI, // s, s, विगाहा निवृत्ता ॥ अथोद्गाथा छन्दः पुव्वद्धे उत्तद्धे मत्ता तीसन्ति सुभा संभणिआ । सो उग्गाहो वुत्तो पिङ्गलकैदिट्ठ सद्धिमत्तङ्गा ॥ 61 ॥ [पूर्वार्धे उत्तरार्धे मात्रास्त्रिंशत्सुभग संभणिताः । सा उद्गाथा वृत्ता पिङ्गलकविदृष्टा षष्टिमात्राङ्गा ॥ ] पूर्वार्धे उत्तरार्धे च यत्र मात्रास्त्रिंशत्सम्यग्भणिताः । सुभगेति मात्राविशेषणम् । सा पिङ्गलकविदृष्टा षष्टिमात्राङ्गा कलाषष्टिशरीरा उद्गाथा वृत्ता । अत्र सर्वत्रावहभाषायां लिङ्गव्यत्ययः प्रातिपदिकनिर्देशो वा न दोषाधायक इति गुरवः । इदमप्युदाहरणम् । इयमेव ग्रन्थान्तरे आर्यागीतिरित्युच्यते । भूषणे तु-'गाथा द्वितीयतुर्यावष्टादशमात्रको भवतः । मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह हि फणिपतिना ॥ ' उद्गाथामुदाहरति-जहाऽसोऊण जस्सं णाम अंसू णाणाइ~ सुमुहि रुन्धन्ति । भण वीरचेइवइणो पेच्छामि मुहं कहं जहिच्छं से ॥ ' [श्रुत्वा यस्य नाम अश्रूणि नयने सुमुखि रुन्धन्ति । भण वीरचेदिपतेः प्रेक्षिष्यामि मुखं कथं यथेच्छं तस्य ॥ ] चेदिपतावनुरक्ता काचिद्दर्शनोत्कलिकाकुला कुलवधूका निजसखीमाह-यन्नामश्रवणेनापि सात्त्विकभावाविर्भावादश्रुपातस्तद्वदनदर्शनमतिदूरापास्तमित्युत्कलिकाकुलाहं वीरस्य चेदिपतेः कथं मुखं प्रेक्षिष्यामीति सामुक्त्वावाचः(?) / उद्दवणिका यथा-5s, ISI, ss, ss, us, 1, ss, s // // s, Isi, us, ss, us, ISI, ss, 5, उद्गाथा निवृत्ता ॥ अथ गाहिनीसिंहिन्यौ पुव्वद्ध तीसमत्ता पिङ्गल पभणेइ मुद्धिणि सुणेहि । उत्तद्धे बत्तीसा गाहिणि विवरीअ सिंहिणी भणु सञ्चम् ॥ 62 ॥ [पूर्वार्धे त्रिंशन्मात्राः पिङ्गलः प्रभणति मुग्धे शृणु । उत्तरार्धे द्वात्रिंशद्गाहिनी विपरीतां सिंहिनी भण सत्यम् ॥ ] 1. 'मत्तको' रवि0. 2. 'हे सुभगे' रवि0. 3. 'स उद्गाथो वृत्तः' रवि0. .
Page #50
--------------------------------------------------------------------------
________________ 34 काव्यमाला । यत्र पूर्वार्धे प्रथमदले त्रिंशन्मात्रा भवन्ति उत्तरार्धे चरमदले द्वात्रिंशन्मात्रा : संभूय द्वाषष्टिर्य भवन्ति पिङ्गलः प्रभणति मुग्धे शृणु सा गाहिनी छन्दः । तद्विपरीत सिंहिनीं सत्यं भण । कथयेत्यर्थः । अत्र पूर्वार्धे द्वात्रिंशन्मात्रा उत्तरार्धे च त्रिंशन्मात्रा इति विपर्ययार्थः । वाणीभूषणेऽपि - 'यदि गाथातुर्य पदं विंशतिमात्रं च गाथिनी भवति । फणिपतिपिङ्गलभणितं तद्विपरीतं तु सिंहिनीवृत्तं स्यात् ॥ इदमप्युदाहरणम् ॥ गाथिनीमुदाहरति--जहा - 'मुञ्चहि सुन्दरि पाअं अप्पहि हसिऊण सुमुहि खग्गं मे । कप्पिअ मेच्छसरीरं पेच्छइ वाणाइ तुझ धुअ हम्मीरो ॥ ' [मुञ्च सुन्दरि पादमर्पय हसित्वा सुमुखि खड्ग मे । कल्पयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः ॥ ] संग्रामयात्रायां चरणपतितां पत्नीं प्रति हम्मीरवचनम् - मुञ्च सुन्दरि पादम् । विघ्नं मा कुर्वित्यर्थः । हे सुमुखि, अर्पय हसित्वा मम खड्गम् । खड्ग ग्रहणानन्तरं प्रतिजानीतेकल्पयित्वा छेदयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः । अनिकृत्तम्ले - च्छशरीरो भवन्मुखं नावलोकयितुं सहिष्य इति भावः ॥ सिंहिनीमुदाहरति- जहा - ' वरिसइ कणाह विट्ठि तप्पइ भुअणे दिआणिसं जग्गन्तो । णीसङ्क साहसङ्को णिन्दै इन्दं अ सूरबिम्बं अ ॥' [वर्षति कनकस्य वृष्टि तपति भुवनानि दिवानिशं जाग्रत् । निःशङ्क साहसाङ्को निन्दतीन्द्रं च सूर्यबिम्बं च ॥ ] कश्चित्कविर्विक्रमादित्यं स्तौति । अयमर्थः - अयं कनकस्य वृष्टिं वर्षति, इन्द्रस्तावजलवृष्टिं वर्षति । असौ भुवनानि तपति सूर्यबिम्बं भुवनं तपति । इन्द्रः सूर्यो वा दिवसे जागर्ति, अयं तु दिवानिशं जाग्रदेवावतिष्ठत इत्यर्थः । उट्टवणिका उभयोर्यथा - SI, sil, ss, s // , // s, // // , ss, s // s // , si, ss, s // , // s, is |l ss, s, // // // , // // SS, S // , // S, ISI, SS, SS // ss, s // ss, SI, ISI, SS, S, // , गाहिनीसिंहिन्यौ निवृत्ते ॥ अथ स्कन्धकं छन्द: चउमत्ता अट्ठगणा पुव्त्रद्धे उत्तद्ध होइ समरूआ । सो खन्धआ विहु पिङ्गल पभणेइ मुद्धि बहुसंभेआ ॥ 63 ॥ [चतुर्मात्रिका अष्टौ गणाः पूर्वार्धे उत्तरार्धे भवन्ति समरूपाः । तं स्कन्धकं जानीहि पिङ्गलः प्रभणति मुग्धे बहुसंभेदम् ॥] 1. ' द्रक्ष्यामि वदनं तव ध्रुवं हम्मीर:' रवि 0 . 2. 'भुवने' रवि 0. .
Page #51
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृत पिङ्गलसूत्रम् । 35 चतुर्मात्रा गणा अष्टौ भवन्ति पूर्वार्धे उत्तरार्धे च समरूपाः । दलद्वयेऽपि मिलित्वा चतुःषष्टिमात्रकशरीरं स्कन्धकं विजानीत । पिङ्गलः प्रभणति मुग्धे । बहुसंभेदमष्टाविंशतिप्रभेदमित्यर्थः । भूषणेऽपि -- 'स्कन्धकमपि तत्कथितं यत्र चतुष्कलगणाष्टकेनार्ध स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ॥ इदमप्युदाहरणम् ॥ स्कन्धकमुदाहरति -- जहा - 'जं जं आणेइ गिरिं रैरहचकपरिघट्टणसहं हणुआ । तं तं लीलाइ णलो वामकरत्थंहि रएइ समुद्दे ॥ ' [यं यमानयति गिरिं रविरथचक्रपरिघट्टनसहं हनूमान् । तं तं लीलया नलो वामकरस्तम्भितं रचयति समुद्रे ॥ ] उणिका यथा - Ss, ss, ॥ S, // , s // , Isi, s, // // ss, ss, // s, Sil, SS, ISI, Sll, ss // atha skandhakasya व्याप्यव्यापकभावेन सर्वगुरुकृतस्यैकगुरुहासे [ लघु ] द्वयवृद्धला वाष्टाविंशतिभेदाः । तानुद्दिशति -- णन्दौभद्दौसेससारङ्गसिवबम्भवारणवरुण । णीलुमाणतालङ्कसेहरु सरुगाणुसरहुविमैरवीर ॥ णारुणरुसिद्धणेहलु । मागलुभोलडसुद्धसरिकुम्भकलसससि जाण । सरहसेसससहर गुणहु अट्ठाइस खन्धाण ॥ 64 ॥ [नन्दभद्रशेषसारङ्गशिवब्रह्मवारणवरुणाः । नीलमदनतालाङ्कशेखरशरगगनशरभविमतिक्षीराणि । नगरनरस्निग्धस्नेहाः । मदकलभूपालशुद्धसरित्कुम्भकलशशशिनो जानीहि । शरभशेषशशधराः जानीत अष्टाविंशतिस्कन्धकाः ॥ ] हे विज्ञाः, शंरभशेषशशधराः प्राकृतकवयः । गुणहु जानीत । अष्टाविंशतिस्कन्धका इति । यथा - 30 गुरु. 4 लघु. 34 अक्षर. नन्दः । 29 गुरु. 6 लघु. 35 अक्षर. भद्रः । 28 गुरु. 9 लघु. 36 अक्षर. शेषः । 27 गुरु. 10 लघु. 37 अक्षर. सारङ्गः । 26 गुरु. 12 लघु. 38 अक्षर. शिवः । 25 गुरु. 14 लघु. 39 अक्षर. ब्रह्मा । 24 गुरु. 16 लघु. 40 अक्षर. वारणः । 23 गुरु. 18 लघु. 41 अक्षर. व 1. 'शरभः । शेषे अवसाने शशिधरं जानीहि ' इति रविकरव्याख्यानम्.
Page #52
--------------------------------------------------------------------------
________________ 36 काव्यमाला । रुण: / 22 गुरु. 20 लघु. 42 अक्षर. नीलः । 21 गुरु. 22 लघु. 43 अक्षर. मदनः । 20 गुरु. 24 लघु. 44 अक्षर. तालाङ्कः । 19 गुरु. 26. लघु. 45 अक्षर. शेखरः । 18 गुरु. 28 लघु. 46 अक्षर. शरः । 17 गुरु. 30 लघु. 47 अक्षर. गगनम् । 16 गुरु. 32 लघु. 48 अक्षर. शरभः । 15 गुरु. 34 लघु. 49 अक्षर विमतिः । 14 गुरु. 36 लघु. 50 अक्षर. क्षीरंम् । 13 गुरु. 38 लघु. 51 अक्षर नगरम् । 12 गुरु. 40 लघु. 52 अक्षर. नरः । 11 गुरु. 42 लघु. 53 अक्षर. स्निग्धः । 10 गुरु. 44 लघु. 54 अक्षर. स्नेहैः । 9 गुरु. 46 लघु. 55 अक्षर. मैदकलः । 8 गुरु. 48 लघु. 56 अक्षर. भूपालः । 7 गुरु. 50 लघु. 57 अक्षर. शुद्धः । 6 गुरु. 52 लघु. 50 अक्षर. सरित् । 5 गुरु. 54 लघु. 59 अक्षर. कुम्भः । 4 गुरु. 56 लघु. 60 अक्षर. कलशः । 3 गुरु. 58 लघु. 61 अक्षर. शशी । एतेऽष्टाविंशतिभेदाः । एषामुदाहरणान्युदाहरणमञ्जर्यो द्रष्टव्यानि । तालङ्किनी छन्दः ॥ अष्टाविंशतिभेदानयनप्रकारमाह चौलघु कत्थवि पसरजहिं सो सहि नन्दहु जाण । गुरु टुट्ट बि बि लहु वढइ तं तं णाम विआण ॥ 65 ॥ [ चतुर्लघवः कुत्रापि प्रसरन्ति तं सखि नन्दं जानीहि । गुरु sa~ti द्वौ द्वौ लघू वृद्धि प्राप्नुतस्तत्तन्नाम विजानीहि ॥ ] अयमर्थः चतुःषष्टिकलात्मके स्कन्धके त्रिंशद्गुरवश्चत्वारो लघवस्तदा नन्दः । एवमन्येऽपि ज्ञेयाः । षष्ठे जगणस्यावश्यकत्वाच्चत्वारो लघव इत्युक्तम् । दोहा छन्दः ॥ अथाद्यं नन्दमुदाहरति---- 'चन्दा कुन्दा कासा हारा हीरा तिलोअणा केलासा । जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिण्णिआ ते कित्ती ॥ ' [चन्द्रः कुन्दं काशो हारो हीरस्त्रिलोचनः कैलास्ः। यावद्यावच्छ्रेतानि तावत्काशीश जितानि तब कीर्त्या ॥ कश्चित्कवी राजानं दिवोदासं स्तौति- - यथा - चन्द्रः कुन्दं काशः हारः हीरं त्रिलोऽचन: शिव: कैलासः यावद्यावच्छ्रेतानि तावद्धे काशीश, ते कीर्त्या जितानि । तदपेक्षया ते कीर्तिर्धवलेत्यर्थः । उट्टवणिका यथा - ss, ss, ss, ss, SS, ISI, ss, ss // SS, SS, SS, SS, SS, ISI, SS, ss, iti गाथाप्रकरणम् ॥ 1. 'तालङ्कः' रवि 0 . 2. 'क्षीरनगरम् ' रवि 0. 3. 'स्नेहन : ' रवि 0. 4. 'मदगणः' रवि 0. 5. 'भोल:' रवि0. 6. 'शुद्धसंरित्' रवि 0 7. 'त्रुट्यति लघुद्वयं वर्धते तथा तथा नामानि जानीत । ' रवि 0 . 8. 'श्वेतं' रवि 0 9 'जितं' रवि 0.
Page #53
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] अथ दोहा छन्द: तेरह मत्ता पढम पा पुण एआरह देह । - पुण तेरह एअरहर दोहालक्खण एह ॥ 66 ॥ [ त्रयोदश मात्रा: प्रथमे पादे पुनरेकादश दत्थ । पुनस्त्रयोदशैकादश दोहालक्षणमेतत् ॥ ] त्रयोदश मात्रा: प्रथमचरणे पुनर्द्वितीयचरणे एकादश पुनस्तृतीयचरणे त्रयोदश पुनचतुर्थचरणे एकादशैव । द्विपैथालक्षणमेतत् ॥ द्विपथामुदाहरति 'सुरारु सुरही परसमणि णहि वीरेससमाण । ओ वक्कल ओ कठिणतणु ओ पसु ओ पासाण ॥ ' [सुरतरुः सुरभिः स्पर्शमणिर्नहि वीरेशसमानः । अथ वल्कलोऽथ कठिनतनुरथ पशुरथ पाषाणः ॥ ] वृद्धयाह प्राकृतपिङ्गलसूत्रम् । कश्चित्कविवरेश्वरं स्तौति - सुरतरुः कल्पवृक्षः, सुरभिः कामधेनुः, स्पर्शमणिश्च, एते योऽपि नहि वीरेश्वरसमानाः । एतेषु कल्पतरुर्वल्कलमयः, ओ अथ च कठिनतनुः काष्ठमयत्वात्, कामधेनुः पशुः विवेकरहिता, स्पर्शमणिः पाषाणो जड एवेति । अयं च मृदुहृदयो विवेचकः सुज्ञो विलक्षणस्वभावः ॥ उट्टवणिकानकपुटे द्रष्टव्या । तथा द्विपथायास्त्रयोविंशतिभेदानेकैकगुरुहासेन लघुद्वय - रवि 0 . भमरु भामरु सरहु सेवाणु, मण्डूअ मकडु करहु, रु आलु अगल पओहरु, चलु वाणरु तिणिअलु, कच्छ मच्छ सद्दूल अहिवर, वग्घ विराडौ सुणह तह 1. ' अन्वर्था चेयं तच्छाया 'मदगन्धः' इति . उन्दुरु सप्पपमाण, गुरु टुट्टै वे लहु वढइ तं तं णाम विआण ॥ 67 ॥ 37 संज्ञा, द्वौ पन्थानौ यस्यां सा द्विपथा' रवि 0. 2. 'मा अंधु'
Page #54
--------------------------------------------------------------------------
________________ काव्यमाला । [भ्रमरो भ्रामरः शरभः श्येनः, मण्डूको मर्कटः करभः, नरो मरालो मदकलः पयोधरः, चलो वानरस्त्रिकल:, कच्छपो मत्स्यः शार्दूलोऽहिवरः, व्याघ्रो बिडालः शुनकस्तथा उन्दुरः सर्पप्रमाणः, गुरुस्नुध्यति द्वे लघू वर्धते । तत्तन्नाम विजानीत ॥ इति त्रयोविंशतिभेदाः । रंडा छन्दः ॥ त्रयोविंशतिभेदानयनप्रकारमाह छव्विसु अक्खर भमरहो गुरु बाइस लघु चारि । गुरु टुट्टै बे लहु वढइ तं तं णाम विआरि ॥ 68 ॥ [षड्रिंशत्यक्षरो भ्रमरो गुरवो द्वाविंशतिर्लघवश्चत्वारः । ... गुरुखुट्यति द्वौ लघू वर्धते तत्तन्नाम विचारय ॥ ] ते यथा-22 गु. 4 ल. 26 a. भ्रमरः । 21 गु. 6 ल. 27 a. भ्रामरः । 20 गु. 8 ल. 28 a. सरभः । 19 गु. 10 ल. 29 a. श्येनः । 18 गु. 12 ल. 30 a. मण्डूकः । 17 गु. 14 ल. 31 a. मर्कट: / 16 गु. 16 ल. 32 a. करभः । 15 गु. 18 ल. 33 a. नरः । 14 गु. 20 ल. 34 a. मरालः । 13 गु. 22 ल. 35 a. मदकलः । 12 गु. 24 ल. 36 a. पयोधरः । 11 गु. 26 ल. 37 a. चलः । 10 गु. 28 ल. 38 a. वानरः । 9 गु. 30 ल. 39 a. त्रिकलः । 8गु. 32 ल. 40 a. कच्छपः । 7 गु. 34 ल. 41 a. मत्स्यः । 6 गु. 36 ल. 42 a. शार्दूलः । 5 गु. 38 ल. 43 a. अहिवरः । 4 गु. 40 ल. 44 a. व्याघ्रः । 3 गु. 42 ल. 45 a. बिडालः । 2 गु. 44 ल. 46 a. शुनकः । 1 गु. 46 ल. 47 a. उन्दुरः । * गु. 48 ल. 48 a. सर्वलघुः सर्पः । एते त्रयोविंशतिभेदाः । एतेषामुदाहरणान्युदाहरणमञ्जर्या द्रष्टव्यानि । दोहा छन्दः ॥ अथ भ्रमरं प्रथममुदाहरति-जहा (यथा) 'जा अद्धङ्गे पव्वै सीसे गङ्गा जासु । जो देवाणं वल्लहो वन्दे पाअं तासु ॥ ' 1. रहाछन्दोलक्षणं त्वग्रे व्यक्तमेव. 2. 'वासु' रवि0; 'वसति' इति तच्छाया. 3. 'लोआणं' रवि0; 'लोकानां' इति तच्छाया.
Page #55
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [यस्यार्धाङ्गे पार्वती शीर्षे गङ्गा यस्य । यो देवानां वल्लभो वन्दे पादं तस्य ॥ ] अथ लघुसंख्याभेदेन द्विपथाया वर्णभेदमाह बारह लहुआ विप्पी तह बाईसेहि~ खत्तिणी भणिआ । बत्तीस होइ वेसी जा इअरा सुद्दिणी होइ ॥ 69 ॥ द्वादश लघवो विप्रा तथा द्वाविंशत्या क्षत्रिया भणिता । द्वात्रिंशता भवति वैश्या अष्टचत्वारिंशता शूद्री भवति ॥ ] चतुर्लघुकमारभ्य द्वादशलघुपर्यन्ता द्विपथा विप्रा ब्राह्मणी भवति । तथा त्रयोदशलघुकमारभ्य द्वाविंशत्या लघुकैः क्षत्रिया भणिता । त्रयोविंशतिलघुकमारभ्य द्वात्रिंशत्या लघुकैर्वैश्या भवति । या इतरा सा सर्वा शूद्रा भवति । गाथा छन्दः ॥ विषमचरणस्थजगणाय दोषमाह जिस्सा पढमहि~ तीए जगणा दीसन्ति अ पाए ण । चण्डालह घररहिआ दोहा दोसं पआसेइ ॥ 7 ॥ [यस्याः प्रथमे तृतीये जगणा दृश्यन्ते च पादे ननु । चाण्डालगृहस्थिता दोहा दोषं प्रकाशयति ॥ ] यस्या दोहायाः प्रथमे तृतीये च पादे ण ननु जगणा दृश्यन्ते सा दोहा चाण्डालगहस्थितेव दोषं प्रकाशयति । यद्वा प्राकृते पूर्वनिपातानियमागृहस्थितचाण्डालेव दोषावहा भवति । गाथा छन्दः ॥ दोहायां गणनियममाह छक्कलु चक्कलु तिण्णिकलु एण्मपरि विसम पान्ति । समपाअहि~ अन्तेककलु ठवि दोहा णिब्भन्ति ॥ 71 ॥ [षटलश्चतुष्कलस्त्रिकलोऽनेन प्रकारेण विषमे पतन्ति । समपादेऽन्त एककलां स्थापय दोहा निर्धान्ता ] षटलः चतुष्कलः त्रिकलश्चानया रीत्या त्रयोऽमी गणा विषमे प्रथमे तृतीये च चरणे पतन्ति । समे पादे तृतीये चतुर्थे च चरणे षट्रलचतुष्कलस्थापनानन्तरमेकामेव कलां निवृत्तां कुर्वित्यर्थः । वाणीभूषणेऽपि-'षटूलतुरगौ विकलमपि विषमपदे विनिधेहि । समपादान्ते चैककलमिति दोहामवधेहि ॥ ' दोहा णिव्वुत्ता (दोहा निवृत्ता)॥ रापात । /
Page #56
--------------------------------------------------------------------------
________________ . काव्य्माला। अह रसिआ (अथ रसिका छन्दः-) दिअवर गण धरि जुअल,पुणविव तिअ लहु पसल, इमविहि विवि छउपाणि । / जेम सुहै सुससि राणि, तह रसिअउ मिअणाणि, एणदहकल गागमणि ॥ 72 ॥ [द्विजवर गणयोर्धारय युगलं, पुनरपि त्रयो लघवः प्रकटाः, अनेन विधिना बिम्बितानि षट्पदानि । यथा शोभते सुशशी रजन्यां, तथा रसिकानां मृगनयने, एकादशकलं गजगमने ॥ ] प्रथमं द्विजवर गणयोश्चतुर्लघुकगणयोर्युगलं धारय । पुनरपि च त्रिलघुको गणः 5तति । अनेन विधिना बिम्बितानि षट्पदानि यत्र तत्र छन्दः शोभते । यथा सुशशी रजन्यां तथा रसिअउ रसिकानां मध्य एतदेकादशकलं छन्दः । हे मृगनयने हे गजगमने शोभते इति । भूषणे तु-ललितमिति नामान्तरम् । यथा-'द्विजवर युगमिह रचय, त्रिलघुकगणमिह कलय, सुललित कलितरसपदि, सरसिजमुखि भवति यदि, जगति विदितललितमिति, वरफणिपतिरिति वदति ॥ इदमप्युदाहरणम् ॥ रसिकामुदाहरति-जहा(यथा) 'विमुह चलिअ रण अचल, परिहरिअ हागावलु, हलहलिअ मलाणिवै, जसु जस तिहुअण पिवै, वणरसिणरवै लुलिअ, सालौवरि जसु फुलिअ । ' [विमुखं चलितो रइणादचलः, परिहृत्य हयगजबलं, हलहलितो मलयनरपतिः, 1. 'विमुखः' रवि0. 2. 'रणे' रवि0.
Page #57
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यस्य यशस्त्रिभुवनं पिबति, वाराणसीनरपति लितः, सकलोपरि यशः पुष्पितम् ॥ ] कश्चित्कस्यचिदप्रेऽचलनरपतेः समराङ्गणादपमानमनुवर्णयंस्तत्कटकक्षोभमुपवर्णयतिविमुखं पराङ्मुखं चलितो रणादचलाख्योऽपि परिहत्य हयगजबलं तदानीमेव मलयनरपतिरपि हलहलित आकस्मिकसंजातसाध्वसोऽभूत् । यस्य यशस्त्रिभुवनं पिबति । व्याप्नोती. त्यर्थः । अथ च वाराणसीनरपतिरपि लुलितः पराङ्मुखो बभूव । सकलस्य लोकस्योपरि यस्य यशः पुष्पितम् । विकसितमित्यर्थः । उद्दवणिका स्पष्टा ॥ अर्थतस्य छन्दस उक्कलेति नामान्तरमाह आइकव्वौक्कच्छ किउ लोहंगिणिमह सारु । गुरु वट्ठइ बिचल घटै तं तं णाम विआरु ॥ 74 ॥ [आदिकाव्यमुक्कच्छा कृतं लोहंगिण्यां सारम् । गुरुर्वर्धते द्वौ लघू हसतस्तत्तन्नाम विचारय ॥ ] सर्वलघुकं रसिकाछन्दः । आदिकाव्यमर्थात्प्रथमं भेदं कृत्वा 'उक्कच्छा' इति णाम किउ कृतम् । छन्दोविद्भिरिति शेषः । कीदृशम् । लोहंगिण्यामेतस्यैवापरभेदे छन्दसि सार्भूत्म्। उत्कृष्टमित्यर्थः । अत्र च यदा गुरुर्वर्धते द्वौ लघू हसतस्तदा तत्तन्नाम विचारय । दोहाछन्दः ॥ लघुद्वयद्वासेनैकगुरुवृद्ध्योक्कच्छाया अष्टौ भेदास्तानुद्दिशति लोहंगिणि हंसिणिआ रेहा तालंकि कंपि गंभीरा । काली कलरुदाणी उकच्छा अट्ठ नामाई ॥ 75 ॥ . [लोहंगिणी हंसी रेखा तालङ्की कम्पी गम्भीरा । काली कालरुद्राणी उक्कच्छाया अष्ट नामानि ॥ ] लोहंगिणी, हंसी, रेखा, तालङ्किणी, कम्पिणी, गम्भीरा, काली, कालरुद्राणी, इत्यष्टावुक्कच्छाया नामानि । भेदा इत्यर्थः । गाहाछन्दः ॥ अथाष्टभेदानयनप्रकारमाह लोहंगिणि सव्वलहू जत्थ गुरू ऐक होइ सा ह्ण्सी। जं जं वट्ठइ हारो णामं जो जत्थ सो तत्थ ॥ 76 ॥ 1. 'स्फुरति' रवि0. 2. 'चारि' रवि0; 'यत्र चत्वारो गुरवः सा हंसी । तत्र यथा यथा चत्वारो गुरवो वर्धन्ते तथा तथा नामान्यपि वर्धन्ते । अवशिष्टछन्दस उक्कच्छा नामैव' इति तत्पाठानुसारिणी रविकरव्याख्या
Page #58
--------------------------------------------------------------------------
________________ काव्य्माला। [लोहंगिणी सर्वलघुर्यत्र गुरुरेको भवति सा हंसी । यो यो वर्धते हारो नाम यद्यत्र तत्तत्र ॥ ] लोहंगिणी सर्वलघुका । यत्रैको गुरुर्भवति सा हंसी । एवं लघुद्वयहासेनैकैकगुरुवृद्ध्या यन्नाम यत्र तन्नाम तत्र । अत्र सर्वत्र षट्षष्टिमात्राः । ते यथा-66 मात्रा सर्वे लघुका लोहंगिणी । 64 la0 1 gu0 66 mA0 हूंसी । 62 la0 2 gu0 66 mA0 रेखा । 60 la0 3 gu066 mA0 तालङ्किणी । 58 la0 4 gu0 66 mA0 कम्पिणी । 56 la05 gu0 66 mA0 गम्भीरा । 54 la0 6 gu0 66 mA0 काली । 52 la0 7 gu0 66 mA0 कलरुद्राणी । एतेऽष्टावुक्कच्छाया भेदाः । गाहाछन्दः ॥ अथ रोलाछन्दःपढम होइ चउवीस मत्त अन्तर गुरु जुत्ते, पिङ्गल होते सेसणाअ तण रोला वुत्ते । एग्गाराहा हारा रोलाछन्दो जुज्जइ, एके एके टुट्टै अण्णो अण्णो वट्ठइ ॥ 77 ॥ [प्रथमं भवन्ति चतुर्विंशतिर्मात्रान्तरा गुरुयुक्ताः, पिङ्गलोऽभवच्छेषनागस्तेन रोला विवृता । एकादश हारा रोलाछन्दसि योज्यन्ते, एकस्मिन्नेकस्मिंत्रुटितेऽन्योऽन्यो वर्धते ॥ ] पिङ्गलो ब्राह्मणोऽभवद्यः शेषनागस्तेन रोलाख्यं छन्दो विवृतम् । अत्र रोलाछन्दसि एकादश हारा गुरवो योज्यन्ते । एकैकगुरुहासेनान्योऽन्यो लघुर्वर्धते । अत्र च यथाकथंचित्प्रतिचरणं चतुर्विंशतिः कलाः कर्तव्या इति । वाणीभूषणेऽपि-'रोलावृत्तमवेहि नागपतिपिङ्गलभणितं प्रतिपदमिह चतुरधिककलाविंशतिपरिगणितम् । एकादशमधिविरतिरखिलजनचित्ताहरणं सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥ ' इति । इदमप्युदाहरणम् ॥ , रोलामुदाहरति-जहा (यथा)'पाभरदरमरुधरणितरणिरंह धुल्लिअ झंपिअ, कमठपिट्ठटरपरिअ मेरुमंदरसिर कंपिअ । कोहे चलिअ हम्मीरवीरगाजुहसंजुत्ते, किऔ कठ्ठ हाकंद मुच्छि मेच्छिअके पुत्ते ॥ ' 1. गुरुः. 2. 'ध' रवि0. 'ध्वजैः' इति तच्छाया.
Page #59
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [पदभरमर्दिता धरणिस्तरणिः स्थितो धूल्याच्छादितः, कमठपृष्ठमधः पतितं मेरुमन्दरशिरः कम्पितम् । कोपेन चलितो हम्मीरवीरो गजयूथसंयुक्तः, कृतः कष्ट हाक्रन्दो मूछितं म्लेच्छानां पुत्रैः ॥ ] कश्चित्कविर्वीरहम्मीरप्रयाणमनुवर्णयति-पदभरेण मर्दिता धरणिस्तरणिः सूर्यः स्थितस्तदा धूल्या समाच्छादितः । 'तरणिरथः' इति वा । कमठपृष्ठमधः पतितम् । अतिभारादादिकूर्मोऽप्यधस्ताद्गत इति भावः । मेरुमन्दरयोरपि शिरः कम्पितम् । यदा कोपेन चलितो हम्मीरवीरो गजयूथसुयुक्तस्तदा कृतो हाकष्टाक्रन्दः, मूच्छितं च म्लेच्छानामपि पुत्रैरिति ॥ यथास्यैकैकगुरुहासेन लघुद्वयवृद्ध्या त्रयोदशभेदास्तानुद्दिशति कुंद कराल मेह तालंक, कलरुद्द कोकिल कमल, इंदु संभु चामर गणेसरु, सहसक्खह सेस भण, णाअराअ जंपइ फणेसरु, तेरह अक्खर जं पलै, एग्गारह गुरु देहु, अक्खर अक्खर जं ठढइ, तं तं णाम भणेहु ॥ 78 ॥ [कुन्दः करतलो मेघस्तालाङ्कः, कालरुद्रो कोकिल: कमलम्, इन्दुः शंभुश्चामरो गणेश्वरः, सहस्राक्षः शेषो भणति, नागराजो जल्पति फणीश्वरः, त्रयोदशाक्षराणि यदि पतन्ति, एकादश गुरून्दत्थ, अक्षरमक्षरं यदि वर्धते, तत्तन्नाम भणत ॥ ]. 1. 'सहस्राख्यः' रवि:0.
Page #60
--------------------------------------------------------------------------
________________ 44 काव्यमाला । यथा - 13 गु. 70 ल. 96 मा. कुन्दः । 12 गु. 72 ल. 96 मा करतलः । 11 गु. 74 ल. 96 मा. मेघ: / 10 गु. 76 ल. 96 मा तालाङ्कः । 9 गु. 78 ल. 96 मा. कालरुद्रः । 8 गु. 80 ल. 96 मा. कोकिलः । 7 गु. 82 ल. 96 मा कमलम् । 6 गु. 84 ल. 96 मा इन्दुः । 5 गु. 86 ल. 96 मा. शंभुः । 4 गु. 88 ल. 96 मा. चामरः । 3 गु. 90 ल. 96 मा. गणेश्वरः । 2 गु. 92ल. 96 मा. सहस्राक्षः । 1 गु. 94 ल. 96 मा शेषः । इति त्रयोदश भेदान्भणति नागराजः । फणीश्वरो जल्पति । त्रयोदशगुरुसंख्या मानय । एकादश गुरून्दत्थ । द्वौ द्वौ लघू प्रतिचरणाभिप्रायेणापीति भावः । अथवा त्रयोदशाक्षरेषु गुरुषु अक्षरमक्षरमेकैको गुरुर्यदि पतति लघुद्वयं च वर्धते तदा तत्तन्नाम जानीत । एतेषामुदाहरणमञ्जर्यामुदाहरणानि द्रष्टव्यानि । राछन्दः ॥ अथ गन्धाछन्द: दहसत्तवण्ण पढम पा भणह सुअणा, तह बीअम्म अठारहि जमाजुअचरणा । एरिसि अ बीअदल कुणह भणइ पिङ्गलो, गन्धाणा णाम रूअ उहो पिण्डि अजणचित्तहलो ॥ 79 ॥ [दशसप्तवर्णान्प्रथमे पदे भणत सुजनाः, तथा द्वितीयेऽष्टादश यमकयुगचरणा । एतादृशं च द्वितीयदलं कुरुत भणति पिङ्गलः, गन्धाना नाम रूपकं भवति पण्डितजनचित्तहरम् ॥] भोः सुजनाः, सप्तदशवर्णान्प्रथमचरणे भणत । तथा द्वितीयचरणेऽष्टादशभिर्वर्णैरुपलक्षिता यमकयुगचरणा । यमकद्वययुक्तचरणेत्यर्थः । एतादृशमेव द्वितीयदलं कुरुतेति भणति पिङ्गलः । गन्धाना नाम रूपकं पण्डितजनचित्तहरं भवति । अत्र यमकत्वाद्रलयो - रैक्यमिति । वाणीभूषणेऽप्युक्तम्- 'दशसप्तवर्णमिह रचय प्रथमचरणं द्वितीयमष्टादल (श)कलितमिति हृदयहरणम् । ईदृशमुत्तरदलमपि हृदयसंधानकं नागपतिपिङ्गलभणितमिति शृणु गन्धानकम् ॥ इदमप्युदाहरणम् ॥ पुनरपि शिष्यबोधनाय गन्धानकमेव स्पष्टीकृत्याह - दहसत्तक्खर संठवहु पढमचरण गन्धाण । बीए क्खर पुणु जमा दै अट्ठारहै विआण ॥ 80 ॥ [ सप्तदशाक्षराणि संस्थापयत प्रथमचरणे गन्धाने । द्वितीयेऽक्षराणि पुनर्यमकं दत्वाष्टादशैव विजानीत । ]
Page #61
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 45 गन्धानाख्ये छन्दसि सप्तदशाक्षराणि स्थापयत प्रथमचरणे । द्वितीये चरणे पुनर्यमकं दत्वाष्टादशाक्षराण्येव विजानीत । दोहाछन्दः ॥ गन्धाणामुदाहरति 'कण्ण चलते कुम्म चलै पुणु वि असरणा, कुम्म चलंते महि चलै भुअणभाकरणा । महिअ चलते महिहर तह अ सुराणा, चक्कवह चलते चलै चक्क तह तिहुअणा ॥ ' [कर्णे चलति कूर्मश्चलति पुनरशरणः, कूर्मे चलति मही चलति भुवनभयकरणा । मह्यां चलन्त्यां महीधरास्तथा च सुरजनाः, चक्रवर्तिनि चलति चलति तथा त्रिभुवनचक्रम् ॥ ] कश्चित्कविः कर्णनरपतिं स्तौति - कर्णे राजनि सङ्ग्रामार्थ चलति सति कूर्मः पुनरशरणः संश्चलति स्थानभ्रष्टो भवति । तस्मिंश्चलति भुवनभयंकरा मही चलति । मह्यांचलन्त्यां महीधरा मेर्वादयश्चलन्ति । तथा च सति तदाश्रिताः सुरजना देवसंघाश्चलन्ति । एवं कर्णे चलति दिक्चक्रं चलति । तथा त्रिभुवनं चलति । इतस्ततो भ्रमतीत्यर्थः । उवणिका यथा -- s ॥ , ss, s // , // // // // , s, s // , ss, // // , // // , // // , s, m, '', II, IIII, IS, SII, IS, SII, ISI, IIII, IS, गन्धाणा निवृत्ता ॥ अह चउपइआ छंदा -- अथ चतुष्पदीछन्द: चउपइआछंदा भणइ फणिंदा चउमत्ता गण सत्ता, पाहि सगुरु करि तीस मत्त धरि चउसा असि अ णिरुत्ता । चौ छंद लविज्जइ एक ण किज्जइ को जाणइ एण्हु भेऊ, कैपिंगल भासइ छंद पआसइ मिअणाणि अमिअ एहू ॥ 81 ॥ [ चतुष्पदीछन्दो भणति फणीन्द्रश्चतुर्मात्रकान्सप्त गणान्, पादान्ते सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुः शतमशीतिश्च निरुक्ता । चतुर्षु छन्दः सु लिख्यत एकं न क्रियते को जानात्येनं भेदं, कविः पिङ्गलो भाषते छन्दः प्रकाशते हे मृगनयनेऽमृतमेतत् ॥ ] चतुष्पदीछन्दो भणति फणीन्द्रः । चतुर्मात्रकान्सप्त गणान्पादे सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुःशतमशीतिश्च निरुक्ता । चतुर्षु छन्दःसु योजनीयमेकं न करणीयम् । को जा - 1. 'सुरगणाः' रवि 0. .
Page #62
--------------------------------------------------------------------------
________________ 46 काव्यमाला । नात्येनं भेदम् । कविः पिङ्गलो भाषते । मृगनयनेऽमृतमेतत् । अथमर्थः - चतुष्पदीछन्दः एतत्पदचतुष्टययुक्तमेकं चरणम्, एतादृशपदचतुष्टयं तादृशं छन्द इत्यभिप्रायः । तत्र च - तुर्मात्रिका: सप्तगणा भवन्ति, पादान्ते च सर्वत्र गुरुः कर्तव्यः । एवं च त्रिंशन्मात्राः पादे भवन्तीति फलितोऽर्थः । एवं च सति विंशत्यधिकं मात्राशतकं चरणचतुष्टयेऽपि भवति । तत्सर्वमेवैकमेव चरणं तदभिप्रायेणात्र मात्राणां चतुःशती साशीतिर्निरुक्ता, तदेकलं न कर्तव्यं चतुश्छन्दोयुक्तमेव कर्तव्यमिति । वाणीभूषणे तु विंशत्युत्तरं शतमात्रात्मकमेवोक्तम्- 'चउपइयावृत्तं त्रिंशन्मात्रं फणिपतिपिङ्गलगीतं कुरु सप्ततुरंगममति हृदयंगम - मन्ते गुरुमुपनीतम् । यदि दशवसुरविभिश्छन्दोविद्भिः क्रियते यतिरभिरामं सपदि श्रवसमये नृपतिः कवये वितरति संसदि कामम् ॥ ' इदमप्युदाहरणम् । ग्रन्थगौरवभयाच्चतुष्पदिकायाः पादमेकमुदाहरति- जहा (यथा ) - I 'जसु सीसहि गङ्गा गोरि अधंगा गिम पहिरिअ फणिहारा, कंठठ्ठावीसा पिंण दीसा संतारिअ संसारा । किरणावलिकंदा मंदिअ चंदाणाणहि अणल फुरंता, सो संपा दिज्जौ बहुसुह किज्जौ तुझ भवाणीकंता ॥ ' [यस्य शीर्षे गङ्गा गौर्यर्धाङ्गे ग्रीवायां परिधृतः फणिहारः, कण्ठस्थित विषः पिधानं दिशः संतारितसंसारः । किरणावलिकन्दो नन्दितचन्द्रो नयनेऽनलः स्फुरन्, स संपदं ददातु बहुसुखं करोतु युष्मभ्यं भवानीकान्तः ॥] स इति प्रसिद्धो भवानीकान्तो युष्मभ्यं संपदं ददातु । बहुसुखं च करोतु । स कः । यस्य शीर्षे गङ्गा स्फुरति । यस्यार्धाङ्गे गौरी वसति । येन ग्रीवायां परिधृतः फणिहारः । यश्च कण्ठस्थितविषः । यस्य पिधानं वासो दिक् । दिगम्बर इत्यर्थः । संतारितस्तारकोपदेशात्संसारो येन तथाभूतः । यश्च किरणावलीनां दीप्तिकदम्बानां कन्द उत्पत्तिस्थानम् । 'यद्भासा सर्वमिदं भासते' इति श्रुतेः । नन्दित आनन्दितो हर्षयुक्तश्चन्द्रो यस्मिन् । यस्य नयने भालस्थतायलोचने अनलो ज्वलनः स्फुरन् । अस्ति इति शेषः । उवणिका यथा -- ॥ , ॥ s, ss, // , // , // // , // s, s, ss, s, ss, is, ss, si, ss, , // , // s, ss, s, s // , // // , // s, s, ss, // , // , // , // , // s, ss, s, चौपया निवृत्ता । 'पिंगलकैदिट्ठौ छन्द उकिट्ठौ घत्त मत्त बासट्ठि करु । चउमत्तसत्तगण बेवि पाअ भण तिष्णि तिणि लहुअंत धरि ॥ 82 ॥ [पिङ्गलकविदृष्टं छन्द उत्कृष्टं घत्ता मात्रा द्विषष्टिं कुरु । चतुर्मात्रिकान्सप्तगणान्द्वयोरपि पादयोर्भण त्रींस्त्रीघूनन्ते धृत्वा ॥ ] 1. मूल पुस्तके ऽपिंगल -' इत्यस्य प्राक् 'अह घत्ता' इति दृश्यते.
Page #63
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 47 पिङ्गलकविना द्वाषष्टिमात्राकया कृत्वा अत्युत्कृष्टं घत्तानामकं छन्दो दृष्टम् । अत्र चतुर्मात्रिकान्सप्तगणान्द्वयोरपि पादयोस्त्रींस्त्रील्लंघनन्ते धृत्वा भण । अयमर्थः-घत्ता द्विपदी तत्र चतुष्कलाः सप्तगणास्त्रिलध्वन्ताः । द्वयोरपि चरणयोः समुदिता मात्राश्चतुःषष्टिः कर्तव्या इति । भूषणेऽपि 'इह चतुष्कलगणनिर्मितपदं त्रिलघुविरामं भवति यदि । नागाधिपपिङ्गलभणितसुमङ्गलघत्तावृत्तमिदं द्विपदि ॥ ' इदमप्युदाहरणम् ॥ एतस्यैव सविश्रामं लक्षणान्तरमाह पढमं दस वीसामो बीए मत्ताइ~ अट्ठाइ~ / तीए तेरह विरई घत्तामत्ताइ~ बासठ्ठी ॥ 83 ॥ [प्रथमं दशसु विश्रामो द्वितीये मात्रास्वष्टसु । तृतीये त्रयोदशसु विरतिर्घत्तामात्रा द्वाषष्टिः ॥ ] प्रथमे चरणे प्रथमं दशसु मात्रासु विश्रामः । द्वितीयस्थले अष्टसु । तृतीयस्थले त्रयो. दशसु मात्रासु विरतिः । इत्येकत्रिंशत्कलात्मकः प्रथमश्चरणः । एवं द्वितीयोऽपि । संभूय द्वाषष्टिः कला इत्यर्थः । गाहूछन्दः ॥ घत्तामुदाहरति-जहा (यथा)'रणदक्ख दक्खहणु जिण्णकुसुमधणु अंधागंधवि न्नास्क्रु। सो रक्खौ संकरू असुरभांकर गोरिणारिअद्धंग धरु ॥ ' [रणदक्षो दक्षहन्ता जितकुसुमधन्वान्धकगन्धस्यापि नाशकरः । स रक्षतु शंकरोऽसुरभयंकरो गौरीनारीमर्धाङ्गे धारयति ॥ ] रणदक्षः सङ्ग्रामकुशलः, दक्षस्य हन्ता, जितकुसुमधन्वा जितकंदर्पः । अन्धकस्यासुरस्य गन्धस्यापि विनाशकरः । गौरीनारीमर्धाङ्गे धारयति यः । तादृशोऽसुरभयंकरः स शंभुर्युष्मानक्षतु । उदृवणिका यथा-us, is, us, m, us, us, us, , ss, // s, , us, us, Is), ss, , घत्ता निवृत्ता ॥ अथ त्रिभेदेन घत्तानन्दमाहसो घत्तहकुलसारु कित्तिअपारु णाअराअ पिंगल कहै । एआरह वीसाम णंदौ णाम पुणुवि सत्त तेरह विरै ॥ 84 ॥ [स घत्ताकुलसारं कीआपारो नागराजः पिङ्गलः कथयति । एकादशसु विश्रामो नन्दो नाम पुनरपि सप्तसु त्रयोदशसु विर्तिः॥] ततश्छन्दो घत्तानाम । सुच्छन्दःसु कुलेन सारं जातिश्रेष्ठम् । मात्रात्मकमित्यर्थः । 'जातिर्मात्राकृता भवेत्' इत्युक्तत्वात् । तत्किम् । यत्र प्रथममेकादशसु मात्रासु विश्रामः । पुनरपि सप्तसु । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । तत्की। अपारः, अपार
Page #64
--------------------------------------------------------------------------
________________ 48 काव्य्माला। कीर्तिर्वा, नागराजः पिङ्गलो घत्तानन्दनाम कथयतीति योजना । वाणीभूषणेऽपि-'ए. कादशविश्रामि तुरगविरामि यदि घत्तावृत्तं भवति । छन्दो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ॥ इदमप्युदाहरणम् । / अत्रैव गणनियममाह छकल आइहिं संठवहु तिण्णि चौकल देह । पंचकल चक्कलजुअल पत्ताणंद मुणेह ॥ 85 ॥ [षट्रलमादौ स्थापयतु त्रीश्चतुष्कलान्दत्थ । पञ्चकलं चतुष्कलयुगलं घत्तानन्दं जानीत ॥ ] आदौ षट्कलं गणं स्थापयतु । ततस्त्रींश्चतुष्कलान्दत्थ । तदनन्तरं पश्चकलं चतुष्कलयुगलं च गणं दत्त्वा घत्तानन्दं छन्दो जानीत । दोहाछन्दः ॥ घत्तानन्दमुदाहरति-जहा(यथा)'जो वंदिअ सिर गंग हणि अणंग अद्धंगहि परिकर धरणु । सो जाई जणचित्तहरौ दुरित्तसंकाहर संकरचरण ॥ ' यो वन्दितः शीर्षे गङ्गया हतोऽनङ्गोऽर्धाङ्गे परिकरं धृतवान् । ___ स जयति जनचित्तहरो दुरितशङ्काहरः शंकरचरणः ॥ ] यो वन्दितः शीर्षे गङ्गया । येन ह्तोऽन्न्ग्ग्ः। यश्चार्धाओं परिकरं कलत्रं धृतवान् । अतएव युवतिजनचित्तहरः । स शिवो जयतीति भावः । कीदृशः । दुरितशङ्काहरः । स्मरणमात्र इति भावः । पुनश्च यः शीर्षस्थितयापि गङ्गया वन्दित इत्युत्कर्षः सूचितः । पुनर्येन अनङ्गः कंदर्पो हतः । यस्त्वधिक्षिप्य हन्यते स पूर्व लक्षया ताब्यत इति भावः । पुनः पश्चादर्धाङ्गे परिकरधरः पार्वतीं धृतवान् । उट्टवणिका यथा-5s, us, , Is, ss), Im,m, sss, us, m, ISI, SSI, ISI, // , घत्ता न्निव्वुत्ता। अह छप्पा-(अथ षट्पदच्छन्दः) छप्पा छंद छइल्ल सुणहु अक्खरसंजुत्तौ, एआरह तसु विरै तु पुणु तेरह णिभत्तौ, वे मत्ता धरि पढम तु पुणु चौचौकल किज्जा । मज्जढिअ गण पंच हेट्ठविण्ण बिलहु दिज्जइ, उल्लाल विरै बे पन्धरह मत्ता अट्ठाइस सोइ, एवमुणह गुण्णह छप्पापा अण्णहा इथि किंविण होइ॥86॥ [षट्पदं छन्दो विदग्धाः शृणुताक्षरसंयुक्तं, एकादशसु तस्य विरतिः पुनस्त्रयोदशसु निर्धमं, द्वे मात्रे धृत्वा प्रथमं पुनश्चतुश्चतुष्कलाः क्रियन्ते ।
Page #65
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । मध्यस्थितो गणः पञ्च अधोवर्णा लघुद्वयं दीयते, उल्लालयोर्विरतियोः पञ्चदशसु मात्रास्वष्टाविंशतिस्तत, एवं जानीत गणयत षट्पदपदमन्यथात्र किमपि न भवति ॥ ] इतश्च षट्पदप्रकरणमारभ्यते-षट्पदं छन्दो विदग्धाः शृणुत । अक्षरसंयुक्तम् । एकादशकलासु तस्य विरतिः । तदनन्तरं त्रयोदशकलासु विश्रामो निर्धमम् । द्वे मात्रे धृत्वा प्रथमं ततः पुनश्चतुश्चतुष्कलाः क्रियन्ते । मध्यस्थित एको गणः । एवं चतुष्कलाः पञ्च । हेतु चरणान्ते सर्वत्र लघुद्वयं दीयते । पश्चादुल्लालचरणयोभ्यां पञ्चदशभ्यां विरतिः । a. टाविंशतिमात्रिकौ च चरणौ भवतस्तौ । अत्र सर्वत्रानुक्तस्थले उर्वरितकलासु विश्रामसंख्या ज्ञेयेति । एवं जानीत । गुणयन्तु षट्पदपदे मदुक्तलक्षणादन्यथात्र न किमपि भवति । अयमर्थः-पूर्व मात्राद्वयम् । ततश्चतुष्कलाः पञ्च । अधस्तु मात्राद्वयम् । एवं पदचतुष्टयं विधेयम् । अनन्तरमुल्लालछन्दसि पञ्चदशसु मात्रासु त्रयोदशसु विश्रामः तादृशं पदद्वयमष्टाविंशतिकलात्मकम् । एवं काव्यं पदचतुष्टयेन उल्लालपदद्वयेन द्वाभ्यां छन्दोभ्यां षट्पदं भवति । इदमप्युदाहरणम् ॥ षट्पदमुदाहरति-जहा (यथा)'पिंधौ दिढसंणाह वाह उप्पइ पइक्खर दै, बंधु समदि रण धसौ साहिहम्मीरवाण लै, उड्डौ णहपह भमौ खग्ग रिपुसीसहि झल्लौ, पक्खर पक्खर ठल्लिपेल्लि पव्वा अप्फालौ, हम्मीरकज्ज जज्जल भण कोहाणलमह मै जलौ, सुलितानसीस करवाल दै तज्जि कलेवर दिअ चलौ । ' [परिधाय दृढसंनाहं वाहोपरि संनाहं दत्वा, बन्धून्संभावयित्वा रणेऽवतीर्णः साहिहम्मीरवचनं गृहीत्वा, उडुपे नभःपथे भ्रमामि खगेन रिपुशीर्षाणि क्षयामि, संनाहेन संनाहमपहस्तयित्वा पर्वतानास्फालयामि, हम्मीरकार्ये जज्जलो भणति कोपानलमध्येऽहं ज्वलामि, सुलतानशीर्षे करवालं दत्वा त्यक्त्वा कलेवरं दिवं चलामि ॥ ] . कश्चित्कविर्वीरहम्मीरसुभटस्य जजलाख्यस्य सोत्साहं प्रतिज्ञामुपवर्णयति-यथा मया परिधृतो दृढः संनाहः । तुरगोपरि संनाहं दत्वा, बन्धून्संभावयित्वा, एषोऽहं रणेऽवतीर्णः, 1. 'पक्खरा तुरगकवचे' इति देशीनाममाला.
Page #66
--------------------------------------------------------------------------
________________ काव्यमाला । साहिहम्मीरवचनं गृहीत्वा, उडुपेऽन्तरिक्षे नभः पथे भ्रमामि । खङ्गेनानेन रिपुशीर्षाणि प्रतिक्षयामि । संनाहेनैव संनाहमपहस्तयित्वा पर्वतानप्यास्फालयामि । हम्मीरकृते जनलो राजपुत्र एवं वदति । कोपानलमध्येऽहं ज्वलामि । सुलतानः सुरत्राणोऽलावदीनः ( जल्लादीन्द्रः) तच्छीर्षे करवालं दत्वा त्यक्त्वा च कलेवरं दिवं चलामीति प्रतिज्ञां करो - मीति जजलस्य वचनम् । उवणिका यथा - ॥ ॥ , ss, Isi, sil, sil, // , s // // , // // ,ISI, SS, // , // , // // , // // , ISI, // , // , // , // , // s, II, sil, ss, // , ss, Isi, ss, // , ss, // // // // , I, // s, is], // , // , // , // , // // , . etasyaiva प्रकारान्तरेण लक्षणमाह पापातलौ णिबद्ध मत्त चउवीसइ किज्जइ, अक्खर डंबर सरिस छंद इह सुद्ध भणिज्जइ, आइहिं छक्कल होइ चारि चौकल णिवुत्तर, दुकल अंत ठबेहु सेसकै वत्थु णिवुत्तर, बावण्ण सौ वि मत्तह मुणहु उल्लालौ सरिसौ गुणहु, छप्प छंद एरिसिअ होइ गंथ गंथिअ मरहु ॥ 87 ॥ [पदपदतले निबद्धा मात्राश्चतुर्विंशतिः क्रियन्ते, अक्षराणि डैम्बराणि सदृशानि छन्द इति शुद्धं भण्यते, आदौ षटुलो भवति चत्वारश्चतुष्कला निरुक्ताः, द्विकलमन्ते स्थापयन्तु शेषकविना वस्तु निरुक्तं, द्विपञ्चाशच्छतं मात्रा जानीत उल्लालेन सहैव गणयत, 50 षट्पदं छन्द एतादृशं भवति ग्रन्थं ग्रन्थित्वा म्रियध्वम् ॥ ] पदे पदे प्रतिचरणमधस्तान्निबद्धमात्राश्चतुर्विंशतिः क्रियन्ते । अक्षराडम्बरः सदृश एव भवति । इत्यमुना प्रकारेण कृतं छन्दः शुद्धं भण्यते । तत्र गणनियममाह - आदौ षट्को गणो भवति । ततश्चत्वारश्चतुष्कला निरुक्ता: / द्विकलं चान्ते स्थापयन्तु । शेषकविना तद्वस्त्विति नामान्तरं निरुक्तम् । मात्रासंख्यामाह -- संभूय द्विपञ्चाशदधिकं मात्रा - शतकं 152 जानीत । उल्लालेन सहैव गणयन्तु । एतेन काव्यस्य षण्णवत्या 96 उल्लालस्य षट्पञ्चाशता 56 संभूय द्विपञ्चाशदधिकं शतमित्यर्थः । भोः शिष्याः किमिति ग्रन्थग्रन्थनं कृत्वा म्रियध्वमिति । भूषणेऽपि - 'षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु, छन्दः षट्पदनाम भवति फणिनायकगीतम्, रुद्रे 1. 'गमिज्जइ' रवि 0. 2. 'आरभटीयुक्तानि ' रवि 0.
Page #67
--------------------------------------------------------------------------
________________ 51 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । विरतिमुपैति तु पतिसुखकरमुपनीतम्, उल्लालयुगलमंत्र च भवेदष्टाविंशतिकलमिदम्, शृणु पञ्चदशे विरतिस्थितं पठनादपि गुणिगणहितम् । ' इदमप्युदाहरणम् ॥ वस्तुनामकं षट्पदमुदाहरति - जहा (यथा ) - 'जहा सरा ससिबिंब जहा हरहारहंसठिअ, जहा फुल्ल सिअकमल जहा सिरिखंड खंडकिअ, जहा गंगकल्लोल जहा रोसाणिअ रुप्पइ, जहा दुद्धवर मुद्धफेण फंफाइ तलप्फइ, पिअपाअ पसाएदिट्ठि पुणु विहसि हसइ जह तरुणिजण, वरमत्ति चंडइसर कित्ति तुअ तुत्थ देक्खु हरिबंभ भण ॥ [ यथा शारदशशिबिम्बं यथा हरहारहंस स्थितिः, यथा फुलं सितकमलं यथा श्रीखण्डः खण्डीकृतः, यथा गङ्गाकल्लोलो यथोज्ज्वलीकृतं रूप्यम्, यथा दुग्धवरे मुग्धफेनः फफाइ स्फुरति, प्रियात्प्राप्य प्रसाददृष्टिं पुनर्विहस्य हसति यथा तरुणीजनः, वरमत्रिंश्चण्डेश्वर कीर्तिस्तव तथ्यं पश्य हरिब्रह्मा भणति ॥ ] यथा शारदः शशिबिम्ब:, यथा हरहारहंसस्थितिः, यथा फुल्लं सितकमलम्, यथा खण्डीकृतः श्रीखण्डः, यथा [गङ्गा ] कल्लोल:, यथोज्ज्वलीकृतं रौप्यम्, यथा दुग्धवरे मुग्धफेनः । 'फफाइ' इत्यनुकरणम् । ऊर्ध्वं गत्वा स्फुरति । प्रियात्प्राप्य प्रसाददृष्टिं पुनः स्मित्वा हसति यथा तरुणीजनः । तथा हे चण्डेश्वर, राज्ञो वरमन्त्रिन्, तव कीर्तिः स्फुरति । इति तथ्यं पश्य । हरिब्रह्मनामको कविर्भणति । क्वचित् 'पुणु विहसि' इति स्थले 'पलु णिहुइ' इति पाठः, तत्र दृष्टिं पातयित्वा अर्थात्प्रिये निभृतं यथा स्यात्तथा हसतीति । उट्टवणिका यथा - ISII, IS, IS, IS, ISI, II, Issi, // , // , // S, ISI, II, ISSI, SS, IIS, SS, IS, II, IssI, II, ISI, SS, IS, // , // , // s, ss, II, III, // , // , ||', ||', // S, IS, ISI, // , // षट्पदच्छन्दः खलु छन्दोद्वयेन भवति । काव्यपदचतुष्टयेनोल्लालपदद्वयेनेति ॥ काव्यमात्रालक्षणमाह आइ अंत दुहु छकलौ तिणि तुरंगम मज्झ । ती जगण कि विप्पगण कव्वह लक्खण बुज्झ ॥ 88 ॥ ---
Page #68
--------------------------------------------------------------------------
________________ 52 काव्यमाला । [आदावन्ते द्वये षट्कलस्त्रयस्तुरंगमा मध्ये । तृतीये जगणो वा विप्रगणः काव्यलक्षणं बुध्यस्व ॥] आदावन्ते च यत्र षट्कलगणो गणस्थानद्वये । मध्ये यत्र तुरंगमाश्चतुष्कलास्त्रयो गणाः, तत्र तृतीयो जगणो भवति । किंवा विप्रगणश्चतुर्लघ्वात्मको गणः । तत्काव्यं छन्दः । एतल्लक्षणं बुध्यस्व । यदा काव्याभिधेयमेव छन्दः क्रियते तदैव जगणस्तृतीयो भवति । लघूल्लालेन समं क्रियते तदा न नियमः । तत्र एकादशसु विश्राम इत्याशयः । दोहाछन्दः ॥ अथानन्तरं लघुद्वयह्रासेनैकैकगुरुवृद्धया काव्यस्य पञ्चचत्वारिंशद्भेदान्दर्शयिष्यन्सर्वलघुकं शक्रनामकं वृत्तमाह चौ अग्गल चालीस गुरु एककें गुरु देहु । जो गुरु हीणौ सक सोइ णामग्गहण कुहु ॥ 89 ॥ [ चतुरधिकाश्चत्वारिंशदुख एकैकान्गुरून्दत्थ । यद्गुरुहीनं शक्रं तन्नामग्रहणं कुरुत ॥ ] चतुरधिकाश्चत्वारिंशद्गुरव एकैकगुरुवृद्धिक्रमेण दातव्याः । यद्गुरुहीनं सर्वलघुकं तच्छक्रनामकं छ्न्द्ः। ततो लघुद्वयद्वासेन एकैकगुरुवृद्ध्या नामग्रहणं कुरुत्। दोहाछ्न्द्ः॥ शक्रमुदाहरति - जहा (यथा) - 'जसु कर फणिवैवला तरुणिवर taNuma~ha~ विलसइ, णाण अणल गल गरल विमल ससि जैसु सिर णिवस । सुरसरि sirama~ha~ रहै सालजणदुरितदलणकर, ha~si ससिहर हर दैरिअ वितर हर अतुलाभभवर ॥ [यस्य करे फणिपतिवलयस्तरुणिवरा तनुमध्ये विलसति नयनेऽनलो गले गरलं विमलः शशी यस्य शिरसि निवसति । सुरसरिच्छिरोमध्ये वसति सकलजनदुरितदलनकर हसित्वा शशिधर हर दुरितं वितर हरातुलमभयवरम् ॥] कश्चिद्भक्तः शिवं प्रार्थयते -- यस्य तव करे फणिपतेः शेषस्य वलयः कंकणं विलसति । तनुमध्ये वरतरुणी पार्वती विलसति । नयने अलिकस्थतातयलोचनेऽनलो ज्वलति । गले च गरलं विलसति । विमलः शशी निष्कलङ्कश्चन्द्रो यस्य तव शीर्षे निवसति । सुरसरिन्मन्दाकिनी शिरसि वसति । एवंविध, हे सकलजनदुरितदलनकर, शशिधर, 1. 'ससहर' रवि 0 . 2. 'वह' रवि 0 3. 'दिसौ' रवि 0. *
Page #69
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 53 हे हर, मम दुरितं हर । अथ च अतुलमभयवरं हसित्वा वितर । येनाहं कृतकृत्यो भवेयमिति भावः । अत्र प्रतिचरणं चतुर्विंशतिः कलाः संभूय षण्णवत्यो मात्रा: 96 ज्ञातव्याः । विरतिरेकादशे त्रयोदशे च । सर्वलघुकं शक्रनामकं छन्दः ॥ पुनः सौकर्यार्थ सावधिकं भेदमाह जह जह वलआ वट्ठिहै तह तह णाम कुणेहु । संभु हिउ~ भण भिंगगण चउआलीस मणेहु ॥ 90 ॥ [ यथा यथा वलया वर्धन्ते तथा तथा नामानि कुरु । शंभुमारभ्य भण भृङ्गगणं चतुश्चत्वारिंशतं जानीहि ॥ ] यथा यथा वलयो गुरुर्वर्धते तथा तथा नामानि भेदान्कुरु । शंभुमारभ्य गणभृङ्गमवधीकृत्य गणय । चतुश्चत्वारिंशन्नामानि जानीहि । दोहा छन्दः ॥ नामान्येवाह - जहा (यथा ) - ता सको संभो सूरो गंडो खंधो विजओ दप्पो, तालको समरो सीहो सेसो उत्तेओ पेंडिवक्खो । परिधम्म मरालु मैंदो दंडो मकलु मणु मरहठ्ठो, वासंतो कंठो मोरो बंधो भमरो भिण्ण मरहठ्ठो ॥ 91 ॥ बलहद्दो राओ बलिओ रामो मंथाणो बलि मोहो, सहसरको बालो दरिओ सरहो दंभोऽहो उद्दंभो । वलिको तुरओ हरिणो अंधो मुद्धीए तह भिंगो, वत्थूआणामो पिंगलणाओ जंपइ छंदपबंधो ॥ 92 ॥ [ तानि शक्रः शंभुः सूरो गण्डः स्कन्धो विजयो दर्पः तालाङ्कः समरः सिंहः शेष उत्तेजाः प्रतिपक्षः । परधर्मो मरालो मृगेन्द्रो दण्डो मर्कटो मदनो महाराष्ट्र: वसन्तः कण्ठो मयूरो बन्धो भ्रमरो भिन्नो महाराष्ट्र: ॥ बलभद्रो राजा वलितो रामो मन्थानो बली मोहः सहस्राक्षो बालो दृप्तः शरभो दम्भोऽह उद्दम्भः । 1. 'सीसो' रवि0. 2. 'फणिरक्खो' रवि 0 . 3. 'आणूवड्डो' इति रविकरः, 'अनुबन्ध:' इति तच्छाया. 4. 'हारो हरिणो अंधो मुद्धी भिंगो' रवि 0.
Page #70
--------------------------------------------------------------------------
________________ 54 काव्यमाला वलिताङ्कस्तुरंगो हरिणोऽन्धो मुग्धे तथा भृङ्गः वास्तूकनाम पिङ्गलनागो जल्पति च्छन्दः प्रबन्धः ॥] यानि गुरुवृद्धया नानानि तानि । कथ्यन्ते इति शेषः । यथा - 0गु. 96 ल. शक्रः । 1 गु. 94 ल. शंभुः । 2 गु. 92 ल. सूर्यः । 3 गु. 90 ल. गण्ड: / 4 गु. 88 ल. स्कन्धः । 5 गु. 86 ल. विजयः । 6 गु. 84 ल. दर्पः । 7 गु. 82 ल. तालाङ्कः । 8 गु. 80 ल. समरः । 9 गु. 78 ल. सिंहः । 10 गु. 76 ल. शेषेः । 11 गु. 74 ल. उत्तेजाः। 12 गु. 72 ल. प्रतिपक्षः । 13 गु. 70 ल. परिधर्मः । 14 गु. 68 ल. मरालः । 15 गु. 66 ल. मृगेन्द्रः । मर्कट: / 18 गु. 60 ल. मैदन: / 19 गु. / 16 गु. 64 ल. दण्ड: 58 ल. महाराष्ट्रः । 18 गु. 62 ल. 20 गु. 56 ल. वसन्तः । 21 गु. 54 ल. कण्ठः । 22 गु. 52 ल. मयूरः । 23 गु. 46 ल. द्वितीयो महाराष्ट्रः । 50 ल. बन्धः । 26 गु. 44 ल. / 28 गु. 40 ल. वलितः । 29 गु. 30 ल. / 32 गु. 32 ल. मोहः । 35 गु. 26 ल. दृप्तः । 36 24 गु. 48 ल. भ्रमरः । 25 गु. बलभद्रः । 27 गु. 42 ल. राजा राम: / 30 गु. 36 ल. मन्थानः । 31 गु. 34 ल. बैली 33 गु. 30 ल. सहस्राक्षः । 34 गु. 28 ल. बालः । गु. 24 ल. शरभः । 37 गु. 22 ल. दम्भः । 38 गु. 20 ल. अहः । 39 गु. 18 ल. उद्द्म्भ्ः। 40 गु. 16 ल. वलिताङ्कः । 41 गु. 14 ल. 'तुरंग: / 42 गु. 12 ल. हरिणः । 43 गु. 10 ल. अन्धः । 44 गु. 8 ल. भृङ्गः । एतेषु चतुश्चत्वारिंशद्भेदाः शक्रेण सह पञ्चचत्वारिंशद्वास्तू कापरनाम्नः काव्यस्य । हे मुग्धे, छन्दः प्रबन्धः छन्दसां प्रकर्षेण बन्धो यस्मात् एवंविधः पिङ्गलनागो जल्पति । इदं प्राकृतसूत्रम् ॥ पुनस्तामेव संख्यामाह - पचतालीसह वत्थुआ छंदे छंद विभ । अद्धा कै पिंगल कहै चलै ण हरिहरबंभ ॥ 93 ॥ [पञ्चचत्वारिंशद्वास्तूकच्छन्दसि छन्दांसि विजृम्भन्ते । सत्यं कविः पिङ्गलः कथयति चलति न हरिहरब्रह्मभिः ॥] वास्तूकापरनाम्नि काव्याख्ये छन्दसि शक्रादयः पञ्चचत्वारिंशच्छन्दोभेदा विजृम्भन्ते इति पिङ्गलः कविरुद्धा साक्षात्कथयति । हरिहरब्रह्मभिरपि न चलति । तैरप्यन्यथाकर्तु न शक्यत इत्यर्थः । दोहा छन्दः । एतेषामुदाहरणान्युदाहरणमञ्जर्यामवगन्तव्यानि ॥ 1. 'ताटङ्कः' रवि0. 2. 'शीर्षम्' रवि0 3. 'फणीरक्षः' रवि 0 4 - 5. एनयो: स्थाने रविकरटीकायां 'अनुबन्ध:' इति पठ्यते. 6. इतोऽग्रे मूलपुस्तके रविकरव्याख्यायां च 'भिन्नः' इति वर्तते. 7-8 एतयोः स्थाने ऽबलिमोह:' इति समस्तो दृश्यते रविकरव्याख्यायाम् 9. 'अहः' इति नास्ति रविकरव्याख्यायाम्. 10. अस्याग्रे ऽहार:' इति रविकरव्याख्यायां वर्तते.
Page #71
--------------------------------------------------------------------------
________________ 1 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । अथ षट्पदस्य काव्यस्य दोषानाह पाह असुद्धौ पंगु हीण खोडौ पभणिज्जइ, मत्त ग्गल वाकूल सुण्ण फल कण्ण सुणिज्जइ, झलवज्जिअ तह वहिर अंध लंकारह रहिऔ, बूल छंदु उट्टवण अत्थ विणु दुव्वल कहिऔ, डेरौ हठ्ठाक्खरहि~ होइ काण गुण सव्वहि~ रहिअ, सवंगसुद्ध समरूअगुण छप्पादोसएं पिंगलु कहिअ ॥ 14 ॥ [पदे अशुद्धः पङ्गु_नः खञ्जः प्रभण्यते, मात्राधिको वातूलः शून्यं फलं कर्णेन श्रूयते, झलवर्जितस्तत्र बधिरोऽन्धोऽलंकाररहितः, वूलं छन्द उद्दवणिकायामर्थेन विना दुर्बल: कथ्यते, डेरं हठाक्षरैर्भवति काणो गुणैः सर्वै रहितः, सर्वाङ्गशुद्धः समरूपगुणः षट्पददोषः पिङ्गलेन कथितः ॥ ] पदे चरणे अशुद्धः प्राकृतव्याकरणदुष्टः परित्यभिधीयते । हीनमात्रया खञ्जो भण्यते । मात्राधिको वातूलः । तेन शून्यं फलं कर्णेन श्रूयते । तथा झकारलकाराभ्यां वर्जितो बधिर इत्यभिधीयते । उपमाद्यलंकाररहितोऽन्धोऽभिधीयते । उवणिकायां यदा पञ्चकलस्त्रिकलो वा भवति तदा वूलः । मूक इत्यर्थः । अर्थेन विना दुर्बलः क्थ्य्ते। हठाकृ. ष्टकठोराक्षरैः डेरः । केकर इत्यर्थः । श्लेषादिगुणरहितः काणः । सर्वैरङ्गैः शुद्धः समरूपगुणः षट्पददोषः पिङ्गलेनैवं कथितः । इति षट्पदच्छन्दः ॥ अथ लघुसंख्याभेदेन वर्णमुपदिशन्प्रतिपदमात्रासंख्यां पिण्डसंख्यां च कथयन् षट्पदस्याप्येकसप्ततिर्भवन्तीत्याह---- विप्प होइ बत्तीस खत्ति बेआल करिज्जसु, अठतालिस लहु वेस सेस सुद्दौ सलहिज्जसु, चउअग्गल पा वीस मत्त छण्णवै ठविज्जसु, पचतालीसह णाम कव्वलक्खणह करिज्जसु, छहवीस उल्लाल एककै विण्णिपाअ छप्पा मुणहु, समवण्ण सरिससमदोसगुण णाम एहत्तरिउ मुणहु ॥ 95 ॥ 1. "वोलः, इति देशीयभाषा । भग्नमित्यर्थः" रवि0.
Page #72
--------------------------------------------------------------------------
________________ काव्य्माला। विप्रो भवति द्वात्रिंशता क्षत्रियं द्विचत्वारिंशता कुरुत, अष्टचत्वारिंशता लघुमिवैश्यं शेषैः शूद्रं सुश्लाध्यम्, चतुरधिका पदे विंशतिर्मात्राः षण्णवतिं स्थापयत, पञ्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरुत, षड्रिंशतिमुल्लालस्यैकीकृत्य द्विपादस्य षट्पदं जानीत, समवर्ण सदृशसमदोषगुणं नामान्येकसप्ततिं जानीत ॥ ] द्वात्रिंशलघुभिर्विप्रो भवति । ततो द्विचत्वारिंशद्भिर्लघुकैः षट्पदं क्षत्रियो भवति । ततोऽष्टचत्वारिंशदवधिकैर्वैश्यो भवति । उर्वरितैः शेषैः शूद्रो भवति । इति तं सलहिज्जसु सुलाध्यं कुरु । उल्लालरहितायाश्चतुष्पद्याः पदे चतुरधिकां विंशतिं मात्राः स्थापय । एवं च पिण्डसंख्यां मात्राषण्णवतिरूपां पादचतुष्टये स्थापय । ततश्च पश्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरु । अथोल्लालच्छन्दसः षड्डिशतिगुरुनेकीकृत्य पादद्वयाभ्यां षट्पदं जानीत । समवर्ण सदृशदोषगुणम् । यथा काव्यस्य दोषगुणास्तथा षट्पदस्यापि भवन्तीत्यर्थः । तथा च षट्पदस्यापि एकसप्ततिनामानि परिशृणु । पश्चचत्वारिंशन्नामानि काव्यस्य, षड्विंशतिरुल्लालायाः संभूय एकसप्ततिरिति । षट्पदी छन्दः ॥ अथोल्लालालक्षणम् तिणि तुरंगम तिअल तह~ छहचउतिअ तह~ अंत । इमि उल्लाला उट्टवहु विहुदल छप्पणमंत ॥ 96 ॥ [त्रयस्तुरंगमास्त्रिकलस्ततः षट्चतुस्त्रयस्ततोऽन्ते । अनेनोल्लाला ........ द्विदलाभ्यां षट्पञ्चाशन्मात्राः ॥ ] प्रथमं तुरंगमास्त्रयश्चतुष्कलगणास्त्रयः, ततस्त्रिकलः, तदनन्तरं षट्कलः, ततः चतु. कलः, ततस्त्रिकल:, संभूयाष्टाविंशतिः कलाः प्रथमचरणे । एवमुल्लालामुट्टवणिकया संक्षिप्तां कुर्वन्तु । तथा च द्वाभ्यां दलाभ्यां षट्पश्चाशन्मात्रा भवन्ति । दोहाच्छन्दः ॥ अथ शाल्मलीप्रस्तारं दर्शयिष्यंस्तत्र पूर्व सर्वगुरुभेदमुदाहरति-जहा (यथा) 'जाआधंगे सीसे गङ्गा लोलन्ती, सव्वासा पूरंती दुःखा तोटंती, णाआराआ हारा दीसा वासंता, वेआला जासंगे दुव्वा णासंता, णाचंता उच्छाहे ताले भूमी कंपाले, जादिढे मोक्खाआ सो तुह्माणं सुक्खादो । '
Page #73
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [जायार्धाङ्गे शीर्षे गङ्गा लुलन्ती, सर्वाशाः पूरयन्ती दुःखानि त्रोटयन्ती, नागराजो हारो दिग्वासोऽन्तः, वेताला यस्य सङ्गे दुष्टान्नाशयन्, नृत्यन्नुत्साहेन तालैर्भूमिः कम्पिता, यस्मिन्दृष्टे मोक्षः स युष्माकं सुखदः ॥ ] यस्य शिवस्य जाया पार्वती अर्धाङ्गे । तिष्ठतीति शेषः । यस्य शीर्षे गङ्गा लुठति । कीदृशी । सर्वाशाः पूरयन्ती । दुःखानि त्रोटयन्ती । यस्य नागराजो हारः । यस्य दिग्वासोऽन्तः । दिगेव वाससो वस्त्रस्यान्तोऽश्चलं यस्य । यस्य सङ्गे वेतालाः । तिष्ठन्तीति shessH। पिशाचसहचर इत्यर्थः । दुष्टान्नाशयन् , उत्साहेन नृत्यन् ताण्डवं कुर्वन् , तालैर्भूमिः कम्पिता येन । अथ च यस्मिन्दृष्टे मोक्षः स शिवो युष्माकं सुखदोऽस्तु ॥ अथैकसप्ततिभेदानयनप्रकारमाह चउआलीस गुरु कव्वके छहवीसौ उल्लाल । जे गुरु टुई लहु वढइ एहत्तरि पत्यार ॥ 97 ॥ [चतुश्चत्वारिंशद्गुरवः काव्यस्य षड्विंशतिरुल्लालस्य । यदि गुरुस्तुव्यति लघुर्वर्धते एकसप्ततिप्रस्तारः ॥ ] चतुश्चत्वारिंशद्गुरवः काव्यस्य, षड्डिशतिरुल्लालायाः संभूय सप्ततिः । तेषु यदैकैककमेण गुरुहसति, लघुद्वयं वर्धते तदा सप्ततिसंख्याका भेदा भवन्ति । सर्वशेषे च सर्वलवाऽत्मकमेकम् । एवमेकसप्ततिप्रस्तारः । दोहा छन्दः ॥ तदेवाह अजा बेआसी अक्खरौ गुरु सत्तरि रविरेह । एकक्खर बढ गुरु घटै इम परिलहुआदेह ॥ 98 ॥ [अजये द्वयशीतिरक्षराणि गुरवः सप्तती रविरेखाः । एकमक्षरं वर्धते गुरुर्दसति अनया परिपाट्या लघुकान्देहि ॥ ] अजयनाम्नि षट्पदे व्यशीत्यक्षराणि । तत्र विवेकः-सप्ततिर्गुरवः, रविसंख्याका रेखा लघवः, ततो यावहिपञ्चाशदधिकशताक्षरं तावदेकैकमक्षरं सर्वलघुप्रभेदान्तं वर्धते । एको गुरुसति । लघुद्वयं वर्धते । अनया परिपाट्या यावत्सर्वलघुर्भवेत्तावल्लघुकान्देहि । इति प्रथमो भेदः ॥ 1. मूलपुस्तके 'अथ शाल्मलिप्रस्तारः' इति वर्तते. -
Page #74
--------------------------------------------------------------------------
________________ काव्य्माला। अथ तानुदाहरति अजा विजौ बलि कण्ण वीर वेआल विहण्णौ, मकलु हरि हर बंभ इंदु चंदणु सुसुहंकरु, साण सीह सहूल कुंभ कोइल खरु कुंजरु, माण मच्छ तालंक सेस सारंग पओहरु, ता कुंद कमलु बारण सरहु जंगम जुइअट्ठवि लहै, सरु सुसरु समरु सारसु सरा छप्पाणाम पिंगल कहै ॥ 19 ॥ मेरु मारु मा सिद्धि बुद्धि करालु कमलाअरु, धवल मणौ धुअ कणौ किसणु रंजणु मेहाअरु, गिह्म गरुड ससि सूर सल्ल णवरंग मणोहरु, गाणु राणु णरु हीरु भमरु सेहरु कुसुमाअरु, ता दिप्पु संख वसु सद्द मुणिणाअराअ पिंगलु कहै, छप्पाणाम एहत्तरिहिं छंद णाअराअ पत्थरि लहै ॥ 10 ॥ [अजयो विजयो बलिः कर्णो वीरो वेतालो बृहन्नलः, मर्कटो हरिर्हरो ब्रह्मा इन्दुश्चन्दनः सुशुभंकरः, श्वा सिंहः शार्दूल: कूर्मः कोकिलः खरः कुञ्जरः, मदनो मत्स्यस्तालाङ्कः शेषः सारङ्गः पयोधरः, ततः कुन्दः कमलं वारणः शरभो जङ्गमो द्युतीष्टो दाता, शरः सुशरः समरः सारसः शारदः षट्पदनामानि पिङ्गलः कथयति ॥ मेरुर्मदकरो मदः सिद्धिबुद्धिः करतलः कमलाकरः, धवलो मनो ध्रुवः कनकं कृष्णो रञ्जनं मेघकरः, ग्रीष्मो गरुडः शशी सूर्यः शल्यो नवरङ्गो मनोहरः, गगनं रत्नं नेरा हीरो भ्रमरः शेखरः कुसुमाकरः, ततो दीपः शङ्खो वसु शब्दो मुनिर्नागराजः पिङ्गलः कथयति, षट्पदनामान्येकसप्तति छन्दस्कारः प्रस्तार्य लभते ॥ ] - यथा-70 गु. 12 ल. 82 a. अजयः । 69 गु. 14 ल. 83 a. विजयः । 68 गु. 16 ल. 84 a. बलिः । 67 गु. 18 ल. 85 a. कर्णः । 66 गु. 20 ल
Page #75
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 19 9 गु. 44 ल. 98 a. 100 a. कोकिलः । 52 गु. 48 ल. 101 a. खरः । 50 गु. 52 ल. 102 a. कुञ्जरः । 49 गु. 54 86 a. वीरः । 65 गु. 22 ल. 87 a. वेताल: / 64 गु. 24 ल. 88 a. बृहन्नलः । 63 गु. 26 ल. 89 a. मर्कटः । 62 गु. 28 ल. 90 a. हरिः । 61 गु. 30 ल. 91 a. हरः । 60 गु. 32 ल. 92 a. ब्रह्मा । 59 गु. 34 ल. 93 a. इन्दुः । 58 गु. 36 ल. 94 a. चन्दनम् । 57 गु. 38 ल. 95 a. शुभंकरः । 56 गु. 40 ल. 96 a. श्वा । 55 गु. 42 ल. 97 a. सिंहः । 54 शार्दूलः । 53 गु. 46 ल. 99 a. कूर्मः । 51 गु. 50 ल. ल. 103 a. मदन: / 48 गु. 56 ल. 104 a. मत्स्यः । 47 गु. 50 ल. 105 a. तालाङ्कः । 46 गु. 60 ल. 106 a. शेषः । 45 गु. 62 ल. 107 a. सारङ्गः । 44 गु. 64 ल. 108 a. पयोधरः । 43 गु. 66 ल. 109 a. कुन्दः । 42 गु. 68 ल. 110 a. कमलम् । 41 गु. 70 ल. 111 a. वारणः । 40 गु. 72ल. 112 a. शरभः । 39 गु. 74 ल. 113 a. जङ्गमः । 38 गु. 76 ल. 114 a. द्युतीष्टम् । 37गु. 78 ल. 115 a. दाता । 36 गु. 80ल. 116 a. शरः । 35गु.82 ल. 117 a. सुशर: / 34 गु. 84 ल. 118 a. समर: / 33 गु. 86 ल. 119 a. सारसः । 32 गु. 88 ल. 120 a. शारदः । 31 गु. 90 ल. 121 a. मेरुः । 30 गु. 92 ल. 122 a. मदकरः । 29 गु. 94 ल. 123 a. मदः । 28 गु. 86 ल. 124 a. सिद्धिः । 27 गु. 98 ल. 125 a. बुद्धिः । 26 गु. 100 ल. 126 a. करतलम् । 25 गु. 102 ल. 127 a. कमलाकरः । 24 गु. 104 ल. 128 a. धवलः । 23 गु. 106 ल. 129 a. मनः । 22 गु. 108 ल. 130 a. ध्रुवः । 21 गु. 110 ल. 131 a. कनकम् । 20 गु. 111ल. 132 a. कृष्णः । 19 गु. 114 ल. 133 a. रञ्जनम् । 18 गु. 116 ल. 134 a. मेघकरः । 17 गु. 118 ल. 135 a. ग्रीष्मः । 16 गु. 120 ल. 136 a. 137 a. शशी । 14 गु. 124 ल. 138 a. सूर्य: / 13 गु. शल्यः । 12 गु. 128 ल. 140 a. नवरङ्गः । 11 गु. 130 ल. 10 गु. 132 ल. 142 a. गगनम् । 9 गु. 134 ल. 143 a. रत्नम् । 8 गु. 136 ल. 144 a. नरः । 7 गु. 138 ल. 145 a. हीर: / 6 गु. 140 ल. 146 a. भ्रमरः । 5 गु. 142 ल. 147 a. शेखरः । 4 गु. 144 ल. 1.48 a. कुसुमाकरः । 3 गु. 146 ल. 149 a. दीपः । 2 गु. 148 ल. 150 a. शङ्खः । 1 गु. 150 ल. 151 a. वसुः । 0 गु. 152ल. 152 a. ( 152 मात्रा ) शब्द: / इति ज्ञात्वा मनसि विचारयित्वा नागराजः पिङ्गलः कथयति । इत्येकसप्ततिः षट्पदानां नामानि । छन्दस्कारः प्रस्तार्य लभते । नामभेदानिति शेषः ॥ गरुडः । 15 गु. 122 ल. 126 ल. 139 a. 141 a. मनोहरः । 1. 'कुक्कुरः' इति मूलपुस्तकस्थः पाठः 2. मूलपुस्तके प्रतिसंज्ञमेषैव मात्रागणना वर्तते.
Page #76
--------------------------------------------------------------------------
________________ काव्य्माला। षट्पदच्छन्दसि नामसंख्यानयनप्रकारान्तरमाह सत्ते सव्वहि होइ लहु अद्ध विसज्जहि ताम । तहिंवि विसज्जहि एकसर एहि पमाणे णाम ॥ 101 ॥ [यावन्तः सर्वे भवन्ति लघवोऽर्धे विसर्जय तासु । तास्वपि विसर्जयैकशरमेतत्प्रमाणि नामानि ॥ ] यावन्तः सर्वे लघवो भवन्ति । द्विपञ्चाशदधिकशतकला इत्यर्थः । तासु कलास्वर्ध विसर्जय । अवशिष्टा षट्सप्ततिः । तास्वपि शरसंख्यां विसर्जय । एवं सति यावत्योऽव. शिष्यन्ते । प्रकृते एकसप्ततिः । एतत्प्रमाणि नामानीति दोहाछन्दः । एतेषामुदाहरणान्युदाहरणमारीतोऽवगन्तव्यानि क्रमेण । षट्पदं निवृत्तम् ॥ अह पहाडिआ (अथ पजटिका छन्दः) चउमत्त करहु गण चारि ThA~i, ठवि अन्त पओहर pA~i pA~i । चउसट्ठि मत्त पज्झरै इन्दु, एण्म चारिपाअ पज्झडिअ छन्दु ॥ 102 ॥ [चतुर्मात्रिकान्कुरुत गणांश्चतुःस्थाने, स्थापयित्वान्ते पयोधरं पादे पादे । चतुःषष्टि मात्राः प्रक्षरतीन्दु रेवं चतुष्पादैः पजटिका छन्दः ॥ ] चतुर्मात्रिकश्चितुरो गणांश्चतुःस्थाने चतुश्चरणे स्थापयित्वा नियमेन पयोधरं चतुष्कलं चतुर्थ स्थापयित्वा । एवं पदचतुष्टयेन चतुःषष्टिभिः(ष्टया) मात्राभिः पज्जटिका भवति । यथा इन्दुश्चन्द्रमाः षोडशकलाभिरमृतं क्षरति तथा षोडशमात्राभिरेकचरणोऽस्याः पीयूषवर्षी भवतीति भावः । तथा सति षोडशकलैव पज्जटिकानामकं छन्दो निष्पाद्यते इति । भूषणेऽप्युक्तम्-'चत्वारि चतुष्कलानि देहि तत्रापि जगणमन्ते विधेहि । भणिता फणिनायकपिङ्गलेन पज्जटिकेयं षोडशकलेन ॥ इदमप्युदाहरणम् ॥ पज्जटिकामुदाहरति-जहा (यथा) 'जेण] गंजिअ गौडाहिवै राउ, उद्दण्ड उट्टैसों भा पएउ । 1. 'छन्दःप्रशंसामाह-इदं श्रुत्वा इन्दुश्चन्द्रमाः प्रस्विद्यते । अमृतं क्षरतीत्यर्थः । ' इति रविकरव्याख्या.
Page #77
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । गुरुविक्कम विक्कम जिणि जुज्झ, ता कण्णपरकम कोइ बुज्झ ॥ [येन गञ्जितो गौडाधिपती राजा, उद्दण्ड उत्कलेशो भयेन पलायितः । गुरुविक्रमो विक्रमो जितो युद्धे, / तस्मात्कर्णपराक्रमं कोऽपि बुध्यते ॥ ] कश्चित्कविः कर्ण स्तौति-कर्णस्य पराक्रम कोऽपि बुध्यते । अपि तु न कोऽपि । येन गञ्जितो गौडाधिपतिः । यस्य भयेन उद्दण्ड उद्गतदण्डोऽपि udRiso उत्कलेशः प. लायितः । गुरुर्विक्रमो यस्यैवं विक्रमो येन युद्धे जितः । ता तस्मात्कस्तव पराक्रमं जानीयादिति भावः । उद्ध्वणिका यथा-ss, us, su, Isi, ss, Isi, um, is, us, // s, m, ISI, ss, us, us, ISI. अथाडिल्लाछन्दः सोरह मत्ता पाउ अडिल्ल ह . बेवि जमक्का भेउ अडिल्लह । होइ ण पओहर किं पि अडिल्लह सुपिअ अन्त भण छन्द अडिल्लह ॥ 103 / / [षोडश मात्राः पादे अडिल्ल ह द्वे अपि यमके भेदं कलयतः । भवति न पयोधरः कथमप्यप्रयोजकः सुप्रियोऽन्ते भण च्छन्दोऽडिल्लम् ॥ ] अत्र षोडश मात्राः पादे लभ्यन्ते । द्वयोरपि दलयोर्यमको भवत इति कलया भवति । न पयोधरो जगणः कथमपि । अन्तेषु चतुर्वपि चरणेषु सुप्रियो लघुद्वयात्मको गणो भवति यत्र तच्छन्दोऽडिल्लानामकमित्यर्थः । भूषणेऽप्युक्तम्-'छन्दसि षोडशकले वि. 1. 'बुध्यते' इति देवादिकस्य बुधधातोः कर्तरि रूपम्. 2. रविकरव्याख्याने 'Di'varNasthAne 'लि' इति वर्णः प्रतिचरणं दृश्यते. तथा च "द्वे यमके भेदं klytH। कलिवली कामधेनू । 'इल्लडिल्लौ स्वार्थे' इतीलप्रत्ययः । 'हहिजेराः पादपूरणे' इति हप्रत्ययः । 'प्रायोलोपः' इति प्रायोवचनादादावपि ककारलोपः । पयोधरः कीदृक् । अलिल्लह अप्रयोजकः । अप्रयोजकवाचकादलंशब्दादिल्लप्रत्ययो हप्रत्ययश्च । " इति तळ्याख्यानिष्कर्षः..
Page #78
--------------------------------------------------------------------------
________________ 62. काव्यमाला । लासिनि प्रतिपदमन्ते यमकविलासिनि । अडिलनामपयोधरधारिणि शेषे नियतलघुद्वय धारिणि ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - 'जेण आसावरि देहा दिन्हौ सुत्थिर डाहररज्जा लिन्हौ । कालंजर जिण कित्ती अप्पिअ धण आवज्जिअ धम्म अपिअ ॥ ' [ येनासावरीदेशो दत्तः सुस्थिरं डाहरराज्यं गृहीतम् । कालंजरे येन कीर्तिरर्पिता धनमावर्ज्य धर्मेऽर्पितम् ॥ ] येन कर्णेन [A]सावरीदेशः मार्गणेभ्यो दत्तः । येन च सुस्थिरं डाहरराज्यं पार्वतीयान्विजित्य गृहीतम् । येन च कालंजरे दुर्गे कीर्तिः स्थापिता । येन च धनमावर्ज्य धर्मार्थमेवार्पितमर्थिभ्यः । स कर्णो जयतीति वाक्यशेषः ॥ उट्टवणिका यथा - ॥ s, SI, SS, S // , sll, SII, ss, si, ss, III, ss, s // , // s, s // , s // , s // atha पादाकुलकं छन्द: लहु गुरु एक्क णिम्म गहि जेहा, प प लेक्खह उत्तमरेहा । सुकर फर्णिदह कंठहवलां, सोरहमत्ता पाआकुलाम् ॥ 104 ॥ [लघुगुर्वोरेको नियमो नहि यत्र, पदे पदे लिख्यन्त उत्तमरेखाः । सुकवेः फणीन्द्रस्य कण्ठवलयं, षोडशमात्रं पादाकुलकम् ॥ ] यत्र लघूनां गुरूणां वा एकोऽपि नियमो नास्ति । पदे पदे उत्तमरेखा भवन्ति । अन्तरान्तरा लघुर्गुरुश्च भवतीत्यर्थः । अथ च सुकवेः फणीन्द्रस्य पिङ्गलस्य कण्ठवलयं केण्ठाभरणं षोडशमात्रं पादाकुलकं छन्दो भवतीति । भूषणेऽपि - 'अक्षरगुरुलघुनियम 1. याचकेभ्यः. 2. 'अत्यन्तानुरागात्फणीन्द्रेण ग्रैवेयकत्वेन धृतमिति प्रसिद्धिः । सर्पाणां कण्ठे वलयाकारा रेखा भवन्तीति । ' इति रविकर व्याख्या विशेष : .
Page #79
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 13 विरहितं भुजगराजपिङ्गलपरिभणितम् । भवति सुगुम्फितषोडशकलकं वाणीभूषण पादाकुलकम् ॥ ' इदमप्युदाहरणम् ॥ तदुदाहरति-जहा (यथा) 'सेर एक जौ पावौ~ चित्ता, मंडा वीस पकावौ~ णित्ता । टंक एक जौ सेंधव पाआ, जो हौ रंक सोइ हौ राआ॥' [सेरमेकं यदि प्राप्नोमि घृतं, मण्डकान्विशतिं पचामि नित्यम् । टङ्क एको यदि सैन्धवः प्राप्तः, योऽहं रङ्कः सोऽहं राजा ॥ ] कस्यचिद्विदूषकस्य वचनम्-सेरमात्रं यदि प्राप्यते घृतं तथा मण्डकान्विशतिं पचामि नित्यम् । तत्र टङ्कमात्रं यदि सैन्धवं लवणं प्राप्तं तदा य एवाहं रङ्कः स एवाहं राजा॥ uzafrail T -SISIIISIISS, SSSIISIISS, SISIIISIISS, SIISISIIISS. 74 ar'malayapavanahRtakusumaparAgaH परभृतनिभृतरणितवनभागः । चिरतरसंचितमानदुरन्तः कस्य न मुदमुपनयति वसन्तः ॥ ' अथ चउबोलाछन्दः सोरह~ मत्तह~ बे वि पमाणहु, वीअ चउठहि~ चारिधा। मत्तह सछि समग्गल जाणहु, चारिपआ चउबोल कहा ॥ 105 ॥ षोडशमात्राभिआवपि प्रमाणयत, द्वितीये चतुर्थे चतुर्दश । मात्राः षष्टिं समग्रा जानीत, चतुष्पदा चउबोला कथिता ॥ ] षोडशमात्राभिद्वौं चरणौ प्रथमतृतीयको प्रमाणयत । द्वितीये चतुर्थे चरणे च चतुर्दश मात्राः । एवं षष्टिमात्राभिश्चतुष्पदं जानीत ॥ 1. सोदाहरणमदः सूत्रं मूलपुस्तके रविकरव्याख्यायां च नोपलभ्यते.
Page #80
--------------------------------------------------------------------------
________________ काव्य्माला। चउबोलामुदाहरति रे धणि मत्तमांगजगामिणि, खंजणलोअणि च्ण्द्मुही। चंचल जुव्वण जात ण आणहि, छइल्ल समप्पइ kA~i णही ॥ [रे प्रिये मत्तमतङ्गजगामिनि, खञ्जनलोचने चन्द्रमुखि । . चञ्चलं यौवनं जातं न जानासि, विदग्धेभ्यः समर्पयसि कुतो नहि ॥ ] कस्यांचित्तरुण्यामासक्तस्य [कस्यचिद् ] वचनम्-रे धणि हे वनिते, मत्तमतङ्गजगामिनि, हे खञ्जनलोचने, हे चन्द्रमुखि, यतश्चश्चलमिदं यौवनं हस्तस्थितजलमिव गच्छन्न जानासि । अतः छइल्लेभ्यः अस्मदादिविटेभ्यः कुतो न समर्पयसि । अहो ते भ्रम इति भावः ॥ उध्वणिका यथा-सुसुसुसु, सुसुसुस्, सुसुसुसु, सुसुस्. अथ रहाछन्दः पंढम विरै मत्त दहपंच, पा बीअ बारह ठबहु, tIaThA~va दहपंच जाणहु, चारिम एग्गारदि, पंचमे हि दहपंच माणहु, अठ्ठा सठ्ठा पूरबहु, अग्गे दोहा देहु, राअसेण सुपसिद्ध इअ, रड्ड भणिज्जइ एहु ॥ 106 ॥ [पंथमे विरचय मात्राः पञ्चदश, पदे द्वितीये द्वादश स्थापयन्तु, तृतीयस्थाने पञ्चदश जानीत, 1. इतः प्राङ् मूलपुस्तके ऽअह णवप इति पाठो लभ्यते. 2. 'विरतिः' रवि0. 3. राजसेन इति प्रसिद्ध रहेति भण्यते रवि0. 4. अत्र प्रतिवाक्यं क्रियाभेदः,
Page #81
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । चतुर्थे एकादश, पञ्चमे पञ्चदशानयन्तु, 69 अष्टषष्टिं पूरयन्तु, अग्रे दोहां दत्थ राजसेनः सुप्रसिद्धामिति रड्डां भणति इमाम् ॥] प्रथमे पदे पञ्चदश मात्रा विरचय । par3हे द्वितीये द्वादश । तृतीयस्थाने पञ्चदशमात्रा जानीत । चतुर्थे एकादश मात्रा: / पञ्चमे पञ्चदश मात्रा आनयन्तु । एवं पञ्चपदेषु अष्टषष्टिं मात्राः पूरयन्तु । अग्रे दोहां दत्थ । राजसेनो नाम राजा सुप्रसिद्धामिमां रहां भति । इदमप्युदाहरणम् ॥ एतस्या एव गणनियममाह - विसम तिकल संठवहु तिष्णि पाइक करहुलै, अंत रिंद किं विप्प पढम वे मत्त अवरपइ, समपा तिअ पाइक सव्वलहु अंत विसज्जहु, चउठाचरण विचारि एक लहु कट्ठिअ लिज्जसु, एण्म पंच पाअ उटवण्ण कै वत्थूणाम पिंगल कुणै, ठवि दोसहीण दोहाचरण राअसेण रड्डह भणइ ॥ 107 ॥ [विषमे त्रिकलं स्थापयन्तु त्रयः पदातयः क्रियन्तां, अन्ते नरेन्द्रः किंवा विप्रः प्रथमं द्वे मात्रे अपरपदे, समपदे त्रयः पदातयः सर्वलघुमन्ते विसर्जयन्तु, चतुर्थचरणे विचारयित्वैकं लघुमाकृष्य गृह्णन्तु, एवं पञ्चसु पादेषवणिकां कृत्वा वस्तुनाम पिङ्गलः करोति, स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो DAM भणति ॥ ] विषमे पदे प्रथमतृतीयपञ्चमे प्रथमं त्रिकलं स्थापयन्तु । ततस्त्रयः पदातयः चतुष्कलगणाः क्रियन्ताम् । अत्र प्रथमपादस्यान्ते नरेन्द्रो भगणः । किंवा विप्रगणः चतुर्लध्वात्मको भवति । ततोऽपरत्र समे द्वितीये चतुर्थे च द्वे मात्रे प्रथमतो दत्वा त्रयः पदातयः चतुष्कलास्त्रयोगणाः, पूर्वस्थापितमात्राद्वयेन सह कर्तव्या इत्यर्थः । सर्वेषु पदेषु लघुमन्ते 1. 'संस्थापय' रवि 0. 2. 'गृहाण' रवि 0 3. 'संस्थाप्य' रवि 0. 4. 'रड्डा भण्यते' रवि 0.
Page #82
--------------------------------------------------------------------------
________________ काव्य्माला। विसर्जयन्तु । चतुर्थे चरणे विचारयित्वा कार्यः । उट्टवणिकां विधाय तुरीयचरणे एकं लघुमाकृष्य गृह्णन्तु । तेन चतुर्थे चरणे एकादशैव कलाः । अतस्तृतीयो गणस्त्रिकलस्त्रिलध्वात्मको भवति, इत्येवं पञ्चसु पादेषु उद्ववणिकां कृत्वा अष्टषष्टिमात्राश्च पूरयित्वा वस्तुभूतं तच्छन्दसो नाम पिङ्गल: करोति । 'वस्तु' इत्येतस्यैव नामान्तरम् । वापां (?) स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो नाम राजा रड्डामिति भणति । षट्पदी च्छन्दः ॥ तामुदाहरति-जहा (यथा) 'भमै महुअर फुल्ल अरविंद, णवकेसुकाणण फुल्लिअ, सव्वदेस पिअ राव वुल्लिअ, सिअल पवण लहु वहै, मलाकुहर णौवल्लि पेल्लिअ, चित्तम णोभौसर हणइ, दूर दिगन्तर कंत, केपरि अप्पउ वारिहौ, इम परिपेलिअ दुरंत ॥ [भ्रमति मधुकरः स्फुटितमरविन्दं, नवकिंशुककाननं पुष्पितं, सर्वदेशे पिको रावं कूजति, शीतलः पवनो लघु वहति, मलयकुहरे नववल्ली प्रेरयित्वा, चित्तं मनोभवशरो निहन्ति, दूरे दिगन्तरे कान्तः, केन प्रकारेणात्मानं स्थापयिष्यामि, एवं परिपतितं दुरन्तम् ॥ ] काचित्प्रोषितभर्तका समागतं वसन्तमवलोक्यात्मानं शोचति-यथा हे सखि, मधुकरो भ्रमरो भ्रमति । स्फुटितमरविन्दम् । विकसितमित्यर्थः । नवकिंशुककाननं च पुष्पितम् । 1. 'सुप्णि' रवि0. 'श्रूयते' इति तच्छाया. रमणीयश्चायं पाठः. 2. 'परिमिलिअ' रवि0. 'परिमिलितं' इति तच्छाया.
Page #83
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । अथ च सर्वदेशे पिकः पञ्चमं कूजति । शीतलपवनो मलयानिलः मलयकुहरस्थनववल्लीभवतां प्रेरयित्वा लघु मन्दं वहति । एवं वसन्ते जाते सति चित्तं च मनोभवशरो हन्ति । दूरे दिगन्तरे कान्तः । कथमिदानीमात्मानं स्थापयिष्यामि । एवं पतितं दुरन्तं दुःखमिति । एतस्या एवान्यत्र नवपदमिति नामान्तरम् । उट्टवणिका यथा - II, III, ' ॥ , / '|, // ', IS I, III, SI, SII, ISI, SII, III, III, II, III, III, ISI, SII, SIIS, II, III, SIIS, IIS, I, SIIS, IIS, III, IIIIII, IIS, I, अथैतस्य छन्दसः सप्त भेदा भवन्तीति नामतस्तानुद्दिशति - करही गंदा मोहिणी चारुणि तह भद्द । असेण तालंक पिअ सत्त वत्थु णिष्कंद ॥ 108 ॥ [करभी नन्दा मोहिनी चारुसेना तथा भद्रा । राजसेना तालङ्किनी प्रिये सप्त वस्तूनि निष्पन्नानि ॥ ] करभी, नन्दा, मोहिनी, चारुसेना, भद्रा, राजसेना, तालङ्किनी, इति प्रिये सप्त भेदा वस्त्वपरनामकरड्डाच्छन्दसो निष्पन्नाः । दोहा च्छन्दः ॥ तेषां लक्षणमाह - पढमतीअपञ्चमपाह तेरह मत्ता जासु । बीअत्थएअरहहि~ करहिं भणिज्जसु तासु ॥ 109 ॥ [प्रथमतृतीयपञ्चमपदेषु त्रयोद शमात्रा यस्याः । द्वितीयचतुर्थयोरेकादश करहीं भणति ताम् ॥] प्रथमतृतीयपञ्चमपदेषु यस्यास्त्रयोदश मात्रा: / अथ च द्वितीयचतुर्थयोरेकादश मात्रा: / एवं पश्च पदानि, एतदग्रे दोहा यस्यास्तां करभीं भणति । दोहा च्छन्दः ॥ पढमती पञ्चमपाह मत्त होइ दहचारि । बीअचउत्थएआरहहि~ णंद भणिज्ज विआरि ॥ 110 ॥ [प्रथमतृतीयपञ्चमपदेषु मात्रा भवन्ति चतुर्दश । द्वितीयचतुर्थयोरेकादश नन्दां भणति विचार्य ॥ ] यस्याः प्रथमतृतीयपश्चमपादेषु चतुर्दश मात्रा: / द्वितीयचतुर्थयोरेकादश, तां विचार्य दोहां च दत्वा नन्दां भणति । दोहा च्छन्दः ॥ पढमतीअपञ्चमपाः णव दह मत्ता जासु । बीच उत्थरआरहहि~ तं मोहिणि मुणिआसु ॥ 111 ॥ 1. 'कलभी' रवि 0 . 2. 'चारुसेनी' रवि 0 3 'राजसेनः ' रवि 0.4. 'ताळङ्कः' रवि 0.. *
Page #84
--------------------------------------------------------------------------
________________ काव्य्माला। प्रथमतृतीयपञ्चमपदेष नव दश मात्रा यस्याः । द्वितीयचतुर्थयोरेकादश तां मोहिनी जानीहि ॥ ] प्रथमतृतीयपश्चमपदेषु नव दश उनविंशतिर्मात्राः । यस्या द्विचतुर्थे एकादश । अग्रे दोहा यत्र तां मोहिनी जानीहि । दोहा च्छन्दः । / . पढमतीअपञ्चमपाह मत्त पण्णरह जासु । बीअचौथएआरहहि~ चारुसेणि मुणिआसु ॥ 112 ॥ [प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश यस्याः । द्वितीयचतुर्थयोरेकादश चारुसेनां जानीहि ॥ ] प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोरेकादश । सदोहां तां चारुसेना जानीहि । दोहा च्छन्दः ॥ पढमतीअपंचमपाह मत्ता दहपंचाइ । बीअ चउत्थे बारहहि~ भद्दणाम कहिआइ ॥ 113 ॥ [प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोदश भद्रानाम्नी कथय ॥ ] प्रथमटतीयपश्चमपदेषु पञ्चदश । द्वितीयचतुर्थयोर्द्वादश मात्रा दत्वा दोहां भद्रानानी कथय । दोहा च्छ्न्द्ः॥ पढमतीअपंचमपाह मत्त पण्णरह जेत्थु । सम बारह अरु एकदह राअसेणु भण तेत्थु ॥ 114 ॥ [प्रथमतृतीयपञ्चमपदेष मात्राः पञ्चदश यत्र । समे द्वादश पुनरेकादश राजसेनां भण तत्र ॥ ] प्रथमटतीयपञ्चमपदेषु पञ्चदश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, तस्यान्ते दोहा, तां राजसेनां भण ॥ पंढमतीअपञ्चमपाह मत्ता सोलह जासु। सम बारहएआरहहि तालङ्किणि भण तासु ॥ 115 ॥ 1. चारुसेनालक्षणरूपासौ दोहा मूलपुस्तके नास्ति. 2. 'अथ च पद्मावती पद्मिनी नायिका भण । यस्याः स्थाने स्थाने चतुर्मात्राः ब्रह्मक्षत्रविट्शूद्ररूपाः, अष्टौ गणा अष्टनायिकासु गण्यन्त इत्यर्थः । पद्मिनी च जातिचतुष्टयादुत्पद्यत इति प्र्सिद्धिः। ध्रुवं नि. श्चितम् । सा कथं चतुर्मात्रिका । कर्णः क्षत्रियः । करतलो वैश्यः । विप्रो ब्राह्मणः । चरणः शद्रः । एवंरूपेण चतुर्मात्रिकत्वं यस्याः । उत्कृष्टा । यदि तस्याः पयोधरः स्तनः प. तति तदा किमियं मनोहरा । सा च यथा नायकगुणं पीडयति, पितरं संत्रासयति, य. स्तस्यामभिरक्तो भवति कविस्तमुद्वासयति' इति रविकरव्याख्यान्तरम्.
Page #85
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [प्रथमतृतीयपञ्चमपदेषु मात्राः षोडश यस्याः । समे द्वादशैकादश तालकिनी भण ताम् ॥ ] प्रथमतृतीयपश्चमपदेषु षोडश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, अन्ते दोहा यस्यास्तां तालकिनी भणेति । एतेषामुदाहरणानि सुबुद्धिभिः स्वयमूह्यानि । इति रड्डाप्रकरणम् ॥ अथ पद्मावती छन्दःभणु पउमावत्ती ठाणं ठाणं चउमत्ता गण अट्ठाआ धुव कण्णो करालु विप्पो चरणो पाए पाअ उकिठाआ । जै पलै पओहर किमै मणोहर पीडइ तह णाअकगुणो पिअरह संतासइ कै उव्वासइ इय चंडालचरित्त गणो ॥ 116 ॥ [भण पद्मावती स्थाने स्थाने चतुर्मात्रिका गणा अष्टौ ध्रुवं कर्णः करतलो विप्रश्चरणः पादे पाद उत्कृष्टाः । - यदि पतति पयोधरः किमियं मनोहरा पीडयति तथा नायकगुणं पितरं संत्रासयति कविमुद्वासयत्ययं चण्डालचरित्रो गणः ॥ ] यस्याः स्थाने स्थाने चतुर्वपि चरणेषु चतुर्मात्रिकाश्चतुष्कला गणा अष्टौ भवन्ति । तां पद्मावती भण । के के गणा इत्याह-कर्ण: गुरुद्वयात्मको गणः । करतलः गुर्वन्तश्वतुष्कलः । विप्रः चतुर्लघ्वात्मको गणः । चरणः आदिगुरुभंगणाख्यः । ध्रुवं निश्चितम् । एत एव गणाः पौर्वापर्येण वसुसंख्याकाः पादे पादे उत्कृष्टाः कार्याः । अत्र 'ध्रुवधम्मो' इति क्वचित्पाठः । तत्र धर्मो युधिष्ठिरः, तेन कुन्तिपुत्रत्वाद्गुरुद्वयं विवक्षितम् । अत्र यदि प. योधरो जगणः पतति तदा किमियं मनोहरा, (मनोहरा) न भवतीत्यर्थः । अथ च यस्य कवित्वं क्रियते तस्य नायकस्य तथा गुणं पीडयति, पितरं त्रासयति, कवित्वस्य पिता क- - विरेव विवृणोति-कविमुद्वासयति, तस्मादत्र छन्दसि अयं जगणश्चण्डालचरित्रः सर्वथा त्याज्यः । उक्तं च भूषणे-'यद्यष्टचतुष्कलगणनिर्मितपदकरपदकर्णद्विजविहिता सा पद्मावतिका विबुधसुमहिता जगणविरहिता सुक्विहिता। इह दशवसुभुवनैर्भवति विरामः स. कलाभिमतफलाय तदा फणिनायकपिङ्गलभणितसुमङ्गलरसिकमनःसंविहितमदा ॥ ' पद्मावतीमुदाहरति-जहा (यथा)-. 'भाभज्जिअ वंग भंगु कलिंगा तेलंगा रण मुत्ति चले मरहट्ठा धिट्ठा लग्गिअ कट्ठा सोरट्ठा भा पाअ पले । / 1. पद्मावती.
Page #86
--------------------------------------------------------------------------
________________ काव्य्माला। चंपारणकंपा पव्वाझम्पा उत्थी उत्थी जीवहरे कासीसरराणा किऔ पआणा विज्जाहर भण मंतिवरे ॥ ' [भयेन पलायिता वङ्गा भग्नाः कालिङ्गास्तैलङ्गा. रणं मुक्त्वा चलिताः, महाराष्ट्रा धृष्टा लग्नाः काष्ठाः सौराष्ट्रा भयेन पादे पतिताः, चम्पारण्यानां कम्पः पार्वतीया झम्पा उपर्युपरि जीवगृहे, काशीश्वरराज्ञि कुर्वति प्रयाणं विजयहरो भणति मन्त्रिवरः ॥ ] कश्चित्कविः काशीश्वरस्य राज्ञो विजयप्रयाणमनुवर्णयति-वङ्गा वङ्गदेशीया भयेन पलायिताः । अथ च कालिङ्गाः कलिङ्गदेशस्थाः, तेऽपि भग्नाः । तैलङ्गा अपि रणं त्यक्त्वा चलिताः । धृष्टा महाराष्ट्राः । एकत्रीभय लग्नाः काष्ट्राः । लग्ना दिश इत्यर्थः । सौराष्ट्राः भयेनागत्य पादे पतिताः । अथ च चम्पारण्यदेशीयानां कम्पो जातः । पार्वतीया उत्थी उत्थी उपर्युपरि जीवानां मनुष्याणां हरेहे एव झम्पा निलीनाः । जीवगृहे गोप्यस्थले झम्पा निलीना इति वा । एतत्प्रतापतपनभयादुलका इव स्थिता इत्यर्थः । उद्दवणिका यथा-Is, us, ss, us, ss, ss, us, us, s, ss, ss, us, ss, ss, ||s, us, ss, us, ss, us, ss, ss, ss, us, ss, us, su, us, ss, su, // s, us. atha कुण्डलिका छन्दः दोहालक्खण पढम पढि कव्वह अद्ध णिरुत्त, कुंडलिआ वुआण मुणहु उल्लाले संजुत्त, उल्लाले संजुत्त जमक सुद्धौ स लहिज्जइ, चउआलह सौ मत्त सुकै दिढबंधु कहिज्जइ, चउआलह सौ मत्त जासु तणुभूसणसोहा, तं कुंडलिआ मुणहु पढम जह पढिअइ दोहा ॥ 117 ॥ 1. 'सुकविदृढबन्धुः (पिङ्गलः) कथयति' इति रविकरव्याख्या. 2. 'अथ गुणालंकारी कथयति-यस्यास्तनौ शरीरे भूषणशोभा हसन्ति । भूस्स्न्न्म्ल्ण्कार्ः। शोभा कान्तिः । गुणः इति शेषः । द्विवचनस्य बहुवचनं नित्यम् । तेन भूषणशोभे यस्यास्तनौ हास्यं कु ते । कियत्संख्याकगुणशोभा इत्याह-चतुश्चत्वारिंशन्मात्रा । अत्र प्राकृते पूर्वनिपातानियमः । तेन व्यवहितेनापि मात्राशब्देनान्वयः । ' इति रविकरव्याख्या. तथा चैवं छेदः-'चउआल-हसौ-मत्त-जासु-तनु-भूसणसोहा'.
Page #87
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [दोहालक्षणं प्रथमं पठित्वा काव्येनार्धं निरुक्त्वा, कुण्डलिकां बुधजना जानीत उल्लालेन संयुक्ताम्, उल्लालेन संयुक्तं यमकं शुद्धं तल्लभते, चतुश्चत्वारिंशदधिकं शतं मात्राः सुकविना दृढबन्धः कथ्यते, चतुश्चत्वारिंशदधिकं शतं मात्रा यस्यास्तनुभूषणशोभा, तां कुण्डलिकां जानीत प्रथमं यत्र पठ्यते दोहा ॥ ] प्रथमं द्विपथालक्षणं पठित्वा काव्येनार्ध निरुक्त्वा कुण्डलिकां जानीत । कीदृशीम् । उल्लालेन संयुक्ताम् । उल्लालनमेव उल्लालः परावर्तनं, तेन युक्तमेव पदं पुन: पठेदित्यर्थः । ननु षट्पदवदुल्लालेन छन्दसा युक्तामिति, तस्मात्सिंहावलोकनन्यायेन निकटवर्तिना पदेन शुद्धं यमकं श्लाघ्यते । तत्राष्टसु पदेषु कियत्यो मात्रा इत्याकाङ्क्षायामाह-चतुश्चत्वारिंशदधिकं शतं मात्रा यत्र भवन्ति । सुकविना दृढो बन्धः कथ्यते । दोहाया अष्टचत्वारिंशत्, काव्यस्य षण्णवतिमिलित्वा चतुश्चत्वारिंशदधिकशतं कलाः तनुभूषणशोभा यस्यास्तां कुण्डलिकां मुणहु जानीत । एतेनाष्टपदी कुण्डलिकेति तात्पर्यार्थः । तथा चोक्तं भूषणे-'कुण्डलिका सा कथ्यते प्रथमं दोहा यत्र । रोलाचरणचतुष्टयं प्रभवति नियतं तत्र ॥ प्रभवति नियतं तत्र पदं प्रति सुललितयमकम् । अष्टपदी सा भवति विविधकविकौशलगमकम् ॥ अष्टपदी सा भवति सुरिवतपण्डितमण्डलिका । कुण्डलिनायकभणितविबुधकर्णे कुण्डलिका ॥ इदमप्युदाहरणम् ॥ तामुदाहरति-(जहा) यथा 'ढोल्ला मारिअ ढिल्लिमह~ मुच्छिव मेच्छसरीर, पुर जज्जल्लामंतिवर चलिअ वीर हम्मीर, चलिअ वीर हम्मीर पाअभर मेइणि कंपइ, दिगमग णह अंधार धूलि सुररह आच्छाइहि, दिगमग णह अंधार आण खुरसाणुकौल्ला, दरमरि दमसि विपक्खमारु ढिल्लीमह~ ढोल्ला ॥ ' ढोला मारिता ढिल्लीमध्ये मूञ्छितं म्लेच्छशरीरैः, पुरो जज्जलमन्त्रिवरश्चलितो वीरो हम्मीरः, चलितो वीरो हम्मीरः पादभरेण मेदिनी कम्पते, 1. अत्र वृत्तभङ्गभयात्संहिता न विहिता. 2 ढोलनाम्ना प्रसिद्धो वाद्यविशेषः. 3 सांप्रतं 'दिल्ली' 'देहली' इति वा नाम्ना ख्याता नगरी. 'दिल्लीवल्लभपाणिपल्लवतले' इति पण्डितराजः.
Page #88
--------------------------------------------------------------------------
________________ काव्यमाला । दृङ्मार्गे नभस्यन्धकारो धूलिः सूर्यरथमाच्छादयति, दृङ्मार्गे नभस्यन्धकार आनीतः खुरासानस्यउल:, " विपक्षान्मारिता दिल्लीमध्ये ढोल्ला ॥] ************ कश्चिद्वन्दी वीरहम्मीरप्रयाणमनुवर्णयति -- यदैव ढिल्लीमध्ये प्रयाणडिण्डिमः समाहतस्तदानीमेव मूच्छितं म्लेच्छशरीरैः । अनन्तरं च पुरस्कृतजजलमन्त्रिवरः चलितो वीरहम्मीरः । ततश्च हस्त्यश्वपदातिचरणभरेण मेदिनी कम्पते । दिङ्मार्गे नभसि चान्धकारः स्फुरति । धूलि : सूर्यरथमाच्छादयति । एवं दिङ्मार्गे नभोमार्गे चान्धकारो विस्तृतिमानीतः । खुरासानस्य ओलो दण्डः, हे राजन् त्वं चरणमद (र्द) नेन दमसि (दाम्यसि ) विपक्षान् । किमुत संग्रामेण । एवं यस्य तवाहतो डिण्डिमो ढिल्लीमध्ये इति । उवणिका यथा-SSS, IS, III, SIIS, IS, I, IISS, SS, III, IIISI, SS, I, IIISI, SS, ISI, IIS, IS, II, III, SS, ISI, SII, IIS, II, III, SS, IS, IS, IS, S, M, IS, ISI, SS, IIS, S. " उवणिकामेव स्पष्टीकरोति- * पढमहि दोहाचारिपा चउपा कव्वह देहु । ईम कुंडलिआ अंप पर पर जमक कुहु ॥ 118 ॥ [प्रथमं दोहाचतुष्पदं चतुष्पदं काव्यस्य दत्थ । एवं कुण्डलिकामष्टपदीं पदे पदे यमकं कुरुत ॥] प्रथममेव द्विपथाचतुष्पदं ततश्चतुष्पदं काव्यस्य दत्थ । एवं कुण्डलिकामष्टपदीं पदे पदे यमकं च कुरुत । दोहा च्छन्दः ॥ पशुपतिस्तु आदौ दोहा । ततः सोरहा, अर्थाद्विपरीतदोहा । ततः काव्यमिति कुण्डलिकालक्षणमाह । तस्मिन्पक्षे एकशतं द्विनवतिर्मात्रा भवन्ति ॥ अथ गगनाङ्गनं छन्द: पा प ठवहु जाणि गाणंगौ मत्तविहूसिणा, भाऔ वीस कला सराग्गल लहुगुरुसेसिणा । पढमहि मत्तचारिगण किज्जइ गणह पसिओ वीसक्खर सभह पाह पिअ गुरु अन्त पसिओ ॥ 119 ॥ [पदं पदं स्थापयत ज्ञात्वा गगनाङ्गनं मात्राविभूषितं, भवत्सु विंशतिः कलाः शराधिका लघुगुरुशेषिताः । 1. 'अनेन ( प्रकारेण ) ' रवि 0.
Page #89
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । प्रथमं चतुर्मात्रिको गणः क्रियते गणाः प्रकाशिताः, विंशत्यक्षराणि सकलेषु पदेषु प्रिये गुरुरन्ते प्रकाशितः ॥ ] मात्राविभूषितमिदं भवत्सु । कथ्यते इति शेषः । अस्य च ज्ञात्वा पदं पदं स्थापयत । अत्र प्रतिपदं विंशतिः कलाः शराधिकाः पञ्चविंशतिः कलाः करणीयाः । लघुगुरुभ्यां शेषिताः । सर्वत्र पादान्ते लघुगुरू दातव्यावित्यर्थः । अत्रैव गणनियममाह-चतुर्ध्वपि चरणेषु प्रथमं मात्राश्चतस्रो यस्मिन्नेतादृशश्चतुष्कलो गणः कार्यः । अग्रे च यथासुखं गणैः प्रकाशितमक्षरनियममाह-विंशत्यक्षराणि सकलेषु पादेषु तथा चरणचतुष्टये च गुरुः, एवं यस्य तद्गगनाङ्गनं छन्द इति । इदमप्युदाहरणम् ॥ उक्तामेवोदृवणिकां स्पष्टीकृत्याह पढमहि चक्कल होइ गण अंतहि दिज्जइ हारु । वीसक्खर गाणंगण भणु मत्त पचीस विआरु ॥ 120 ॥ [प्रथमं चतुष्कलो भवति गणोऽन्ते दीयते हारः । विंशत्यक्षराणि गगनाङ्गनं भण मात्राः पञ्चविंशतिर्विचारय ॥ ] चतुर्ध्वपि चरणेषु प्रथमं चतुष्कलो गणः । चरणान्ते हारो गुरुर्देयः । अथ(त्र) चाक्षराणि विंशतिः । भण पठ । मात्राः पञ्चविंशतिः । एवं गगनाङ्गनं छन्दो विचारय ॥ दोहा छन्दः ॥ उद्दवणिका यथा-m, susussis, sin, sms, musis, m, SISmsmsis, ss, // mmssis, वाणीभूषणे तु मात्रागणनियमोऽन्यथाक्षरनियमो नास्तीत्युक्तम् । यथा--'षट्कलमादौ विरचय शेषे रगणविभूषितं मध्ये नियमविहीनं द्वादशके यतिसंगतम् । / फणिपतिपिङ्गलभणितं कविकुलहृदयरञ्जनं पश्चाधिकविंशतिकलं वृत्तमिदं गगनाङ्गनम् ॥ ' गगनाङ्गनमुदाहरति-जहा (यथा) भंजिअ मला चोलवै णिवलिअ गंजिअ गुज्जरा, मालवराअ मलागिरि लुकिम परिहरि कुंजरा । खुरसाणा खुहिअ रणमह~ लंघिअ अहिअ साअरा, हम्मीर चलिअ हारव पलिअ रिउगणह काअरा ॥ [भग्नो मलयपतिश्चोलपतिर्निवृत्तो गञ्जितो गुर्जरपतिमालवराजो मलयगिरौ लीनः परित्यज्य कुञ्जरान् । खुरासानपतिः क्षोभं प्राप्य रणमध्ये लङ्घते स्माहितसागरं हम्मीरे चलिते हारावः पतितो रिपुगणे कातरे ॥ ] भग्नो म्ल्य्प्तिः। चोल्प्तिनिवृत्त्ः। गञ्जितो गुर्जरपतिः । मालवराजो मलयगिरौ
Page #90
--------------------------------------------------------------------------
________________ 74 काव्य्माला। लीनः । परित्यज्य कुअरान् । खुरासानाधिपती रणमध्ये खुहिअ विक्षोभं प्राप्य अहितसागरं लहते स्म । यद्वा अधिकं यथा स्यात्तथा । हम्मीरे चलिते सति हारावो रिपुषु कातरेषु पतितः । उद्ववणिका यथा-su,m, si, , Ish, ISI, S, su, su, m, su, m, // s, is, us, su, , , us, usi, s, ss, II, Isi, , , , si, s. atha द्विपदीछन्दः आइग इंदु जत्थ हो पढम हि दिज्जइ तिणि धणुहरं तह पाइकजुअल परिसंठवहु विधिविचित्तसुंदरं । सरसइ लइअ पसाउ तह पुहमी करह कैत्त कैअणा महुरचरणांत लै दिज्जसु दोपइइ मुणहु कुहाणा ॥ 121 ॥ [आदिग इन्दुर्यत्र भवति प्रथमं हि दीयन्ते त्रयो धनुर्धराः, तथा पदातियुगलं परिसंस्थापयन्तु विधिविचित्रसुन्दरम् । सरखत्या गृहीत्वा प्रसादं तत्र पृथिव्यां कुरुत कवित्वं कविजनाः मधुरचरणमन्ते दत्थ द्विपदी जानीत बुधजनाः ॥ ] आदिस्थ इन्दुः षट्कलो गणः प्रथमं यत्र भवति । ततो दीयन्ते त्रयो धनुर्धराश्चतुष्कलगणा कत्र । तथा पदातियुगलं चतुष्कलयुगलं परिसंस्थापयन्तु । एवं विधितो विचित्रसुन्दरमिति च्छन्दोविशेषणम् । सरस्वत्याः सकाशात्प्रसादं गृहीत्वा तथा पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरो गुरुस्तं चरणान्ते दत्थ । एतादृशं द्विपदीछन्दो जानीत बुधाः । अनेदं लक्षणद्वयं [द्विप]दीद्वयेन ज्ञातव्यं न तु पदचतुष्टयम् । द्विपदीति नामविरोधात्तथोदाहरणाच । अनेन्दुर्यद्यपि लघुद्वयगुरुद्वयात्मकः (उस्स्)षट्कलस्तथापि षट्कलमात्रोपलक्षकः लक्ष्ये तथैव दर्शनात् ॥ उक्तामेवोटवणिकां दोहाछन्दसा स्पष्टीकृत्याह छक्कलु मुह संठाविकहु चकलु पंच करेहु । अंतहि एका हार दै दोवैच्छंद कहेहु ॥ 122 ॥ [षट्कलो मुखे संस्थापयित्वा चतुष्कलान्पञ्च कुरुत । अन्त एकं हारं दत्वा द्विपदीछन्दः कथयतु ॥ ] षट्कलं मुखे स्थापयित्वा ततश्चतुष्कलान्पश्चगणान्कुरुत । अन्ते च एकहारो गुरुस्तं दत्वा द्विपदीछन्दः कथयतु । भूषणेऽपि-'आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलदलम् ॥ इदमप्युदाहरणम् ॥ 1. एतत्पूर्वे मूलपुस्तके 'अह दोपई' इति पाठो दृश्यते. 2. 'भण कैअणा' इति मूलपुस्तकस्थः पाठः. 3. 'मधुकरचरणः षट्कलः' इति रविकरव्याख्यानम्. 4. 'ठवेहु' इति मालपुस्तकस्थः पाठः.
Page #91
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] तामुदाहरति - जहा ( यथा) - दाणवदेव वेवि दुकं गिरिवरसिहर कंपिभने, हागापाअघाअउट्टंत धूलिहि गाणह झंपिओ ॥ ('सात सिंधुणीर उच्छलिभै मेअणिजलहरपूरिओ, असुरसुरेंदसमरदरसणहु तितिहु अणवरचूरिभो ॥ ' ) [ दानवदेवौ द्वावपि परस्परं मिलितौ गिरिवरशिखरं कम्पितम् । हयगजपादाघातोत्थितधूलिभिर्गगनमाच्छादितम् ॥] प्राकृतपिङ्गलसूत्रम् । दानवदेवौ द्वावपि संग्रामार्थमेकदा परस्परं मिलितौ । अत एव गिरिवरस्य सुमेरोः शिखरं कम्पितम् । अथ च हयगजपादघातोद्भूतधूलिभिर्गगनं च विशेषेण पिहितम् । उट्टवणिका यथा - SIS, Isi, ss, II, III, Isi, s, ( 28 ) is, ISI, ISI, ISI, II, ISI, S, (28). atha झुल्लहणाछन्दः-- पढम दह दिज्जिआ पुण वि तह पुण वि दहसत्त तह विरै जाओ । एम परिविविहुदल सत्तसततीसपल एहु कहु झुल्लाणा णाअराआ ॥ 123 ॥ [ प्रथमं दश दीयन्ते पुनरपि तथा क्रियन्ते पुनरपि सप्तदश तथा विरतिर्जाता । अनेन परदलेस्पि(?) सप्तत्रिंशत्पतन्ति इमां कथयति झुल्लाणां नागराजः ॥] किज्जिआ 79 प्रथमं दश मात्रा दीयन्ते । अर्थात्तत्र विरतिः क्रियते । पुनरपि तथा कर्तव्या । पुनरपि सप्तदशमात्रासु विरतिर्जाता च । अनयैव रीत्या दलद्वयेऽपि मात्रा सप्तत्रिंशत्पतन्ति यत्र तामिमां नागराजः पिङ्गलो झुल्लाणामिति कथयति । इदमप्युदाहरणम् ॥ तामुदाहरति - जहा ( यथा) - सहस मामत्तगा लक्खलख पक्खरिअ साहिदुइ साजि खेलंत गिंदू । 1. 'सातौ -' इत्यादि: 'चूरिओ' इत्यन्तः पाठष्टीकापुस्तके न दृष्ट:.
Page #92
--------------------------------------------------------------------------
________________ 76 काव्य्माला। कोप्पि पिअ जाहि तह थप्पि जसविमल महि जिणइ णहि कोइ तुह तुलुक हिंदू ॥ [सहस्रं madamattagajA~llakSaM लक्षं संनद्धान्सज्जीकृत्य साहिद्वयं गेन्दुकमिव खेलति । आक्रुश्य प्रिय [याहि] तत्र स्थापयित्वा विमलयशो मह्यां जेष्यति नहि कोऽपि त्वां तुरुष्को हिन्दू ॥ ] सहस्रं मत्तान् नागान् । सहस्रशब्दोऽसंख्यातवाची । लक्षं लक्षं संनद्धानश्ववारान् सज्जीकृत्य साहिदुपाति(?) साहिद्वयं कन्दुकमिव खेलति । अतिसुन्दरसंगरं रचयतीत्यर्थः । अतो हे प्रिय, आक्रुश्य गल(?) तत्र स्थापयित्वा विमलयशो मह्यां कोऽपि तुरुष्को हिन्दू वा त्वां न जेष्यति । काचिन्महाभटं स्वभर्तारमुत्साहयति ॥ उट्टवणिका yathAMINIISIII, SIISIII, SIIISIS, SISS (36) SIIISIII, sil|II, Milisill, lllSS (Ev). atha खनाछन्दः धुअ धरिअ दिअवरणवगण कमलणाणि बुहाणमण सुहै जिमि सिसि राणि सोहए । पुण विअ विरै विहुपा गावरगमणि राण पर फणिवै भण सुमरु वुहाणसोहरा ॥ 124 ॥ [ध्रुवं धृत्वा द्विजवरगणान्नव कमलनयने बुधजनमनः सुखयति यथा शशी रजन्यां शोभते । पुनरपि विरतिः पदद्वयेऽपि गजवरगमने रगणः परे फणिपतिर्भणति स्मर बुधजनमनोहरम् ॥ ] यत्र निश्चितं धृत्वा पूर्व द्विजवरस्य चतुर्लघुकचतुष्कलस्य नव गणान् हे कमलनयने, विबुधजनमनः सुखयति । जुय (?) च्छन्दः । तत्र यथा शशी रजन्यां शोभते । रगणो नवद्विजगणोपरि शोभते । हे गजवरगमने, पुनरपि विरतिः पदद्वयेऽपि । नव विप्रगणाः पश्चाद्रगण इति खञ्जाछन्दः । वरः श्रेष्ठः फणिपतिर्भणति । [हे] बुधजनमनोमोहकं तत्स्मरेति । इदमप्युदाहरणम् ॥ एतदेव दोहाछन्दसा स्पष्टीकृत्याहविहुदल णव पल विप्पगण जोहल अन्त ठवेहु । मत्त इआलिस खंजपा दह गण तत्थ मुणेहु ॥ 125 ॥
Page #93
--------------------------------------------------------------------------
________________ 77. 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [दलद्वये नव पतन्ति विप्रगणा जोहलमन्ते स्थापयतु । / मात्रा एकचत्वारिंशत्खञ्जापदे दश गणास्तत्र जानीत ॥ ] यदत्र दलद्वये नव गणा विप्राश्चतुर्लध्वात्मकाः पतन्ति । अन्ते जोहलं रगणं स्थापयतु । संभूयैकचत्वारिंशन्मात्राः खञ्जाछन्दसः पतन्ति गास्तत्र दश पतन्तीति जानीत । भूषणेऽपि-'द्विजवरनवगणमुपनय तदनु च विमलकमलदलमृदुलसुतनु रगणमिह खञ्जके । द्विदलममलमिति फणिवरनरपतिनिगदित[मिद]मतिशयगुणसहृद[यहृदयसु]राके ॥ इदमप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा)अहि ललै महि चलै गिरि पलै [हर खलै] ससि घुमै अमिअ व[म]i मुअल] जिवि वुट्ठए । पुणु तलै पुणु [खलै पुणु ललै] पुणु घुमै पुणु वमै जिविअ विविह परिसमर दिट्ठए ॥ [अहिर्ललति मही चलति गिरिः पतति [हरः स्खलति] शशी घूर्णते अ मृतं वमति मृता जीवित्वोत्तिष्ठन्ति । पुनस्तरति पुनः स्खलति पुनर्ललति पुनर्पूर्णते पुनर्वमति जीविता विविधा __ परितः समरे दृष्टाः ॥ ] कस्यचित्समरमनुवर्णयति-परकटकभारेणाहिः शेषो ललति चलति । स्थानभ्रष्टो भवतीत्यर्थः । अतएवावष्टम्भकाभावान्मही चलति । तस्मादेकगिरिः कैलासः पतति । तदाश्रयो हरः स्खलति । अत एव शशी घूर्न्न्ते। घूर्णनेनामृतं वमति । अतोऽमृतसंपर्कादेव मृता अपि सुभटा जीवित्वोत्तिष्ठन्ति । ततश्च भमिस्तादृशभारवती भवति । अतः शेषाहिः पुनरपि तरति । पुनः स्खलति । पुनर्ललति । पुनर्पूर्णते । पुनर्वमति । पुनश्च जीविता विविधाः परितः समरे दृष्टा भटाः । अत्र महीचलने शेषचलनं हेतु: / कैलासपतने महीचलनमित्युत्तरोत्तरं प्रति पूर्वस्य हेतुत्वमिति अलंकारः । उदृवणिका यथा-m, , , , , , , , , SIS (41) ,m, m, , , , , , m, SIS (41)=(82). . __ अथ सिक्खा(शिखा)छन्दःससिवाणि गागमणि पा पा दिअछगण पाहर ससिख । पेढ पढम लहु विविह पालि दिअगण अहिअ जाल दल भणइ स सिख ॥ 126 ॥ 1. 'हर खलै' इत्येकस्मिन्पुस्तके न वर्तते. 2. 'पढम विविहिलहु' इति रविकरसंमतः पाठः, 'प्रथमतो विविधलघून्' इति तच्छाया.
Page #94
--------------------------------------------------------------------------
________________ काव्यमाला । [शशिवदने गजगमने पदे पदे द्विजगणष्टुं पयोधरेण सशिखम् । पठ प्रथमं द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितो द्विजगणोऽधिको जगणो दले भणति तां शिखाम् ॥ ] .78 हे शशिवदने, हे गजगमने, यत्र पदे पदे द्विजगणषट्कं भवति । तदुपरि पयोधरेण जगणेन सशिखम् । उपरिस्थितजगणमित्यर्थः । एवंविधं प्रथमदलं पठ । पश्चाद्द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितोऽधिक एको द्विजगणो लभ्यते । तेन द्वितीये दले सप्तविप्रगणानन्तरं यत्र जगणो भवति स इति प्रसिद्धः । शेषस्तच्छिखानामकं छन्दो भणति । इदमप्यु. दाहरणम् ॥ उक्तलक्षणमेव गाहूछन्दसाह - मत्त अठाइस पढमे बीए बत्तीस मत्ताइ । पा प अंते लहुआ सुद्धा सिखा विहाणेहु ॥ 127 ॥ [ मात्रा अष्टाविंशतिः प्रथमे द्वितीये द्वात्रिंशन्मात्राः । पदे पदेऽन्ते लघुका शुद्धां शिखां विजानीत ॥ ] यत्राष्टाविंशतिर्मात्राः प्रथमे दले भवन्ति । द्वितीयदले द्वात्रिंशन्मात्रा: / पदयोरन्ते लधुर्यत्र तच्छुद्धं शिखाछन्दो विजानीत ॥ भूषणेस्पि - 'द्विजवरमिह हि रसगुणितमुपनय तदनु जगणमपि विधेहि । स्वरगणितमिह परदलमधिकुरु फेणिनरपतिसुभणितरुचिरशिखा हि ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा ( यथा) - फुल्लिअ महु भमरहु अणिपहु किरण बहु अवारु वसंत । मलागिरिकुहुर धरि पवण वह सह वत भण सहि णिअल म णहि कंत ॥ [ पुष्पिता मधुका भ्रमरा रजनिप्रभोः किरणा बहवोऽवतरति वसन्तः । मलयगिरिकुहरं धृत्वा पवनो वहति सहे बत भण सखि निकटे मे नहि कान्तः ॥ ] काचित्प्रोषितभर्तृका सखीमाह - हे सखि, पुष्पिता मधुका भ्रमराः । स्थिताः पुष्पेषु इति शेषः । किंच रजनीप्रभोश्चन्द्रस्य किरणा बहवो विशेषतः अव इदानीं पुनर्वसन्त इत्यतः । परमसंतापका इति भावः । अथ च मलयाचलकटककोटरमभिव्याप्य पवनो वहति । अतएवैतत्सर्व सोढव्यं कथमिति त्वमेव भण । निकटे नास्ति कान्तः । अतो यदुचितं भण ॥ उवणिका यथा ॥ ॥ ॥ , ॥ ॥ // , // // // , 11, 11, 11, 15], [, [, [, III, II, III, ISI. - 1. ' मुनिगुणितमपर-' इति भूषणस्थः पाठः 2. 'वरफणि-' इति भूषणस्थः पाठः .
Page #95
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । CONDENS 79 अथ मालाछन्द: पढमचरण ससिवाणि मिअणाणि णव दिअगण पाल पुण वि तह राण ठवहु अंतर कण्णो । पिंगलणाअ भणता माला सेसं पि गाहस्स ॥ 128 ॥ [ प्रथमचरणे शशिवदने मृगनयने नव द्विजगणाः पतन्ति पुनरपि तथा रगणं स्थापयतान्ते कर्णः । पिङ्गलनागो भणति मालां शेषमपि गाथायाः ॥] हे शशिवदने, हे मृगनयने, कर्णो गुरुद्वयात्मको गणो भवति । शेषं द्वितीयचरणं गाथाया अर्ध यस्मिंस्तन्मालाछन्दः पिङ्गलनागो भणति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेव दोहाच्छन्दसाह-- पढम होइ णव विप्पगण जोहल कण्ण ठवेहु । गाहा अद्धा अंत दै मालाछंद कदेहु । / 129 ॥ [ प्रथमं भवन्ति नव विप्रगणा जोहलं कर्ण स्थापयत । गाथाया अर्धमन्ते दत्वा मालाछन्दः कुरुत ॥] यत्र प्रथमं नव विप्रगणाः ततो जोहलं रगणः पुनर्गुरुद्वयम् । एवं पञ्चचत्वारिंशन्मात्राः, पश्चगाया अर्ध सप्तविंशतिर्मात्राः उत्तरार्धे यत्र तन्मालाछन्दः ॥ तथा चोक्तं वाणीभूषणे - 'द्विजवरनवगणमतिशय सुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्ण - वच्छेषे ॥ अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥ ' इदमप्युदाहरणम् ॥ तामुदाहरति -- जहा (यथा ) - वरस जल भ्रमै घण गाण सिअल पवण मणहरण कणापिअरि णच विजुरि फुल्लिआ णीवा । पत्थरवित्थरहिअला पिअला णिअलं ण आवेइ ॥ [वर्षति जलं भ्रमति घनो गगने शीतलः पवनो मनोहरणः कनकपता नृत्यति विद्युत्फुल्लिता नीपाः । प्रस्तरविस्तारहृदयः प्रियो निकटं नायाति ॥ ] काचित्प्रोषितभर्तृका वर्षासमयमालोक्य सखीमाह - हे सखि, वर्षति जलम् । भ्रमति घनः । शीतलः पवनो मनोहरणः । वहति इति शेषः । किं च [क]नकपीता नृत्यति विद्युत् । नीपाः [फुल्लिता: ] एवंविधेऽपि समये जाते प्रस्तरविस्तारहृदयो महापाषाणहृदयः प्रिय i1. 'पवित्रम्' इति वाणीभूषणस्थः पाठः.
Page #96
--------------------------------------------------------------------------
________________ 80 काव्यमाला । दानीमपि नायाति । अतः किं विधेयमुपदिशेति व्यज्यते ॥ उवणिका यथा ॥ ॥ ॥ , ॥ l, I, I, II, II, II, II, III, SIS, SS, (84) SII, SII, IIS, IIS, IIS, SIS, S (27). अथ चुलिभलाछन्द: चुलि आलापै देह किमु दोहा उप्परि मत्तह पंचइ । पापा उप्पर संठवहु सुद्ध कुसुमगण अंतह दिज्जइ ॥ 130 ॥ [ चुलिआलाप देदीयन्ते किमु दोहोपरि मात्राः पञ्च । पदे पद उपरि स्थापयन्तु शुद्धः कुसुमगणोऽन्ते दीयते ॥ ] तच्चुलिआलानामकं छन्दः । यदि दोहाया उपरि पञ्च मात्रा अधिका दीयन्ते । तदेवाह - पदे पदे उपरि शुद्धः कुसुमगण एको लघुः, ततो गुरुः, ततो लघुद्वयम् । एवंरूपं पञ्चकलं स्थापयन्तु । ' पदे पदे' इत्युक्ते दोहापदचतुष्टयेस्पि पञ्चकलदानं आह - सपञ्चकलो गणोऽन्ते द्विपदाप्रथमदलान्ते चरमदलान्ते च दीयते । एतेनार्धे ऊनत्रिंशन्मात्रा भवन्ति । एवं दलाभ्यामष्टपञ्चाशन्मात्रा थुलि आलाछन्दसो भवन्ति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह-- . दोहासंखा संठबहु उपरि पंचइ मत्त । अट्ठदह वीस दुइ चुलिआला उक्त्ति ॥ 131 ॥ [दोहासंख्यां संस्थापयन्तु उपरि पञ्च मात्राः । अष्टादशोपरि विंशतिद्वयं चुलिआलाख्याता ॥ ] दोहासंख्यां संस्थापयन्तु । उपरि पञ्चैव मात्राः । एवमष्टादशोपरि चत्वारिंशन्मात्राः संभूयाष्टपञ्चाशन्मात्राभिश्चुलिआला आख्याता ॥ भूषणेऽपि - 'दोहादल शेषे यदा पश्चकलो विमलो हि विराजति । फणिवरनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥ ' इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - राभा लुद्ध समाज खल बहु करिहारिणि सेवक धुत्तौ । जीअण चाहसि सुक्ख जै परिहरु घर तै बहगुणजुत्तौ ॥ [राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवनं प्रार्थयसे सुखं यदि परिहर गृहं तहिं बहुगुणयुक्त [I] 1. एतट्टीकानिर्माट-लक्ष्मीनाथलिखितवाणीभूषण पुस्तके 'cu~liAlA' इति सानुनासिकः पाठ उपलभ्यते, अन्यत्र 'वुलिआ, वुलिआलावा' इति पाठभेदः.
Page #97
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 81 हे मित्र, राजा [लु]ब्ध:, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्तः, एवं सति यदि जीवनं सुखरूपं प्रार्थयसे तर्हि गृहं परिहर । विरज्य संन्यासं कुरु । इति कंचिद्गृहस्थं प्रति मित्रमाह । उट्टवणिका यथा - sss, ॥ s, ॥ , // , // s, I, ISII, s // s, // , // , // // // , // , I, ISII, iti पद्मावतीछन्दः ॥ अथ सोरट्ठा छन्द: सो सोर जाण जं दोहा विपरीअ ढिर् । पा पर जमक बखाण णाअराअ पिंगल कहै ॥ 132 ॥ [तां सोरठ्ठां जानीहि या दोहा विपरीता स्थिता । पदे पदे यमकं व्याख्याहि नागराजः पिङ्गलः कथयति ॥ ] तां सोरट्ठां जानीहि । या विपरीतैव दोहा स्थिता । तत्र च पदे पदे यमकं व्याख्येहि । इति नागराजपिङ्गलः कथयति । प्रथमचरणे एकादश, द्वितीये त्रयोदश, तृतीये एकादश, चतुर्थे त्रयोदशेति । भूषणेऽप्युक्तम्- 'तत्सोरहावृत्तममलमुरगपतिरिति वदति । यद्दोहाविपरीतमिह जनहृदि मुदमुपनयति ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - सोमाणि पुणवंत जासु भत्त पंडिअ तना । जासु घरिणि गुणमंति सो वि पुहवि सग्गहणिला ॥ [ स मान्यते पुण्यवान्यस्य भक्तः पण्डितस्तनयः । यस्य गृहिणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥ ] कश्चित्कस्मैचिच्छ्राघते - स एव मान्यते पुण्यवान् यस्य तनयो भक्तः, अर्थात्पितुः, पण्डितश्च । यस्य च गृहिणी गुणवती स तु पृथिव्यामपि वर्तमानः स्वर्गनिलयोऽमरो भवति । उवणिका यथा -- SS IS । ( 11 ) ||||||| ( 13 ) 5||||||| ( 11 ) SINISII (93). अथ हाकलिछन्द: सगणा भगणा दिअगणइ मत्त चउद्दह पा पलै । इच्स् को विरै जहा हाकलिरूअह एहु कहा ॥ 133 ॥ [ सगणो भगणो द्विजगणो मात्राश्चतुर्दश पदे पतन्ति । संस्थाप्य वक्रं विरतौ यथा हाकलिरूपमिदं कथितम् ॥ ] यत्र सगणो गुर्वन्तश्चतुष्कलः भगणो गुर्वादिः, द्विजगणश्चतुर्लघ्वात्मकश्च । अत एव व्यस्तसमस्ता गणा भवन्ति । अन्ते वक्रं गुरुमेकं संस्थाप्य मात्राश्चतुर्दश मिलित्वा वर्णाचैकादश पदे पदे उत्तरार्धे दश पतन्ति, तदिदं हाकलिच्छन्दोरूपं कथितम् । इदमप्युदाहरणम् ॥ 11
Page #98
--------------------------------------------------------------------------
________________ / काव्य्माला। उक्तलक्षणमेव साक्षरनियममाह मत्त चउद्दह पा पाह एग्गारह वण्णोहि । दह अक्खर उत्तरदलहि हाकलिछंद कहेहि ॥ 14 ॥ [मात्राश्चतुर्दश पदे पदे एकादशभिर्वणः । दशाक्षराण्युत्तरदले हाकलिच्छन्दः कथय ॥ ] यत्र मात्राश्चतुर्दश पदे पतन्ति, एकादशवर्णैश्च पूर्वदलम् , दशाक्षरैरुत्तरदलं यत्र त. द्धाकलिच्छन्दः कथय ॥ वाणीभूषणे त्वक्षरनियमो नोक्तः । 'द्विजगणसगणभगणकलिता, भवति चतुर्दशकलकलिता । अन्ते गुरुमुपधाय सदा, हाकलिरेषा भवति तदा ॥ ' इदमप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा) उच्चौ छावणि विमल घरा तरुणी घरिणी विन्निअप्रा। वित्तकपूरल मुंदहरा वरिसासमा सुक्खकरा ॥ [उच्चा छदिविमलं गृहं तरुणी गृहिणी विनयपरा । वित्तपूरितं मूलगृहं वर्षासमयाः सुखकराः ॥ ] उच्चा छदिः विमलं गृहं विनयपरा तरुणी चेगृहिणी यस्य वित्तैः पूरितं मूलगृहं तस्य वर्षासमयाः सुखकरा भवन्ति । इति दरिद्रवचनं वयस्यं प्रति । उद्ववणिका yathASIISIIIIIIS, Iisilsins, SIISIISIIS, IISSIISIIS. atha मधुभारच्छन्द: जसु पलै सेक्ख पाहर एक । चउमत्त तेअ महुभार एअ ॥ 135 ॥ [यस्य पतति शेषे पयोधर एकः । चतुर्मात्रिकास्त्रयो मधुभार एषः ॥ ] यस्य पतति शेषे दलद्वयान्ते पयोधर एकः । जगण एक्ः। पततीत्यर्थः । तत्पश्चाच्चतुमांत्रिका गणास्त्रयो यत्र तन्मधुभारच्छन्दः । वाणीभूषणे तु गणनियमो यद्यपि दर्शितस्तथापि चतुष्कलमात्रे पर्यवसन्नो ज्ञेयः । 'सगणं निधाय जगणं विधाय । श्रुतिसौख्यधाम मधुभारनाम ॥ ' इदमप्युदाहरणम् ॥ तामुदाहरति--जहा (यथा) जसु चंद सीस पिंधणह दीस । सो संभु एस तुह सुब्भ देऊ ॥ 1. 'सुक्ख' रवि0.
Page #99
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [यस्य चन्द्रः शीर्षे विधानं दिशः । स शंभुरेष तुभ्यं शुभं ददातु ॥ ] यस्य चन्द्र शीर्षे । यस्य परिधानं दिशः । स शंभुरेष तुभ्यं शुभं ददात्विति । उव. णिका [यथा]-|s, ISI, SI, ISI स्स्, ISI, IIS, ईसि. अथाभीरच्छन्दः गारह मत्त करीज अंत प[o]हर दीज । एहु सुछंद अहीर जंपइ पिंगलवीर ॥ 136 ॥ [एकादश मात्राः क्रियन्तेऽन्ते पयोधरो दीयते । एतत्सुच्छन्द आभीरं जल्पति पिङ्गलवीरः ॥ ] यत्रैकादश मात्राः प्रतिपदं क्रियन्ते । यत्र चान्ते जगणो दीयते । एतच्छन्द आभीरनामकमिति जल्पति पिङ्गलः । भूषणेऽपि-'एकादशकलधारि कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्तमभिधेहि ॥ ' इदमंप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा) सुंदरि गुज्जरि णारि लोअण दीहविसारि । - पीनपओहरभार लोलै मोत्तिअहार ॥ [सुन्दरी गुर्जरी नारी लोचने दीर्घविसारिणी । पीनपयोधरभारे लुठति मौक्तिकहारः ॥ ] szaforar 727--SIISIISI, SIISIISI, SIISIISI, SIISIISI. अथ दण्डकलाछन्दःकुंतारु धणुद्धरु हावरु गावरु छकलु विविपाएकदले . बत्तीसमत्तह पासु पसिद्धह जाणह वुहाणां हिआतले । सौवीहट्टग्गलकल संपुणउरूअ फणिभासिअ भुअणे ..... दंडाल णिरुत्तौ गुरुसंजुत्तौ पिंगलणाअ जपतं मणे ॥ 137 ॥ [कुन्तकरो धनुर्धरो हयवरो गजवरः षट्कल: पदातिद्वयमेकदले द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले । अष्टाविंशत्यधिकशतकलं संपूर्णरूपं फणिभाषितं भुवने . दण्डकलं निरुक्तं गुरुसंयुक्तं पिङ्गलनागो जल्पति ...... ॥ ] 1. 'रुदह' रवि0. 'रुद्रा एकादश' इति तदर्थः. 2. अस्योदाहरणस्य व्याख्या लक्ष्मीनाथ-रविकरकृतयोर्व्याख्ययो स्ति. 3. अत्र 'यस्याः' इत्यासञ्जनीयम्.
Page #100
--------------------------------------------------------------------------
________________ काव्य्माला। कुन्तकरः, धनुर्धरः, हयवरः, गजवरः, चतुष्कलाचत्वारो गणाः ततः षट्कलो गणः, ततः पदातिद्वयं चतुष्कलगणद्वयम्, अन्ते गुरुरिति द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले । समुदितमात्रासंख्यामाह-अष्टाविंशत्यधिकशतकलाः संपूर्णा यस्मिस्तद्रूपं फणिभाषितं भुवने लोके दण्डकलेति निरुक्तं गुरुसंयुक्तमिदं छन्दः पिङ्गलो जल्पति । इदमप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा)राअहं भग्गं तादिअ लगता परिहरि हागाघरघरिणी लोरहिं भरु सरवर रुऐ अरुअवरु लोट्टै पिट्टै तणु ध्र्न्नी। पुणु उट्ठइ संभलि करदत्तंगुलिबालतनयकरजमलकरे ___ कासीसर राआ णेहलुकाआ करमाआ पुणु थप्पि धरे ॥ [राजानो भग्ना दिक्षु लग्नाः परिहृत्य हयगजगृहगृहिणीः ___ अश्रुभिर्भूताः सरोवरा रोदिति"...""लुठल्याहन्ति तनुं धरण्याम् । पुनरुत्तिष्ठत्यवधार्य करदत्ताङ्गुलिबालतनयकरयमलकरा काशीश्वरो राजा स्नेहलकायः करमायां पुनः स्थापयित्वा धृतवान् ॥ ] कश्चिद्वन्दी काशीश्वराहितानां पलायनमनुवर्णयति-हे काशीपते, तवाहिता राजानो भनाः पलायिता अतएव दिक्षु लग्नाः । किं कृत्वा । हयगजगृहगृहिणीः परित्यज्य । अथ च तासां पुरंध्रीणां लोहरहिं अश्रुभिः सरोवराः कासारा भृताः पूर्णाः । तन्मध्ये पट्टमहिषी काचिद् धरिण्यां लुठति, रोदिति, तनुमाहन्ति, पुनरप्युत्तिष्ठति, संभलिअ अव. धार्य । कथंभूता । करे दत्ताङ्गले लस्य तनयस्य करयमले करद्वये करो यस्याः । स्वकरेण विधुतबालकरद्वयेत्यर्थः । एवं जाते सति काशीश्वरो राजा स्नेहल: स्नेहयुक्तः कायो यस्य । करेण दण्डेन पुनर्माआं दयां स्थापयित्वा धृतवान् शत्रुराज्यमित्युपरिष्ठादेतेन दण्डं गृहीत्वा तांश्च राज्ये प्रतिष्ठापयामास ॥ उद्दवणिका यथा- Issssssms, SII||||||||||||ISITSIIIIIIS, IISIISIIIISSIISIIIIIIIIlis, SSIISSSIISSIISSIISIIS. atha दीपकछन्दः सिर देहू चउमत्त लहु एक तंसु अंत । दंतेक तसु मज्झ दीपक सोइ वुज्झ ॥ 138 / [शिरसि देहि चतुर्मात्रं लघ्वेकं तस्यान्ते । दन्तमेकं तयोर्मध्ये दीपकं तद्गुध्यस्व ॥ ] आदौ चतुर्मात्रं गणं देहि । तस्यान्ते एकं लघु देहि । ततस्तयोश्चतुष्कलमध्ये ऽत्रय1. 'कर' रवि0. 'कुरु' इति तच्छाया. 2. अत्र त्रुटिता टीकेति भाति.
Page #101
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । .."बुध्यस्व । तदुक्तं भूषणे-'तुरगैकमुपधाय सुनरेन्द्रमवधाय । इह दीपकमवेहि लघुमन्तमभिधेहि ॥ ' इदमप्युदाहरणम्-जहा (यथा) जसु हत्थ करवाल विप्पक्खकुलकाल । सिर सोह वरछत्त संपुण्णससिवत्त ॥ [यस्य हस्ते करवालो विपक्षकुलकालः । शिरसि शोभते वरच्छत्रं संपूर्णशशिवत् ॥ ] यस्य राज्ञो हस्ते करवालः खड्गः शोभते । कीदृशः । शत्रुकुलकालकल्पः । यस्य च शिरसि वरमुत्तमं छत्रं शोभते संपूर्णशशिवत् ॥ उद्दवणिका यथा-smsssmsi, AISIIISISSIIISI. atha सिंहावलोकच्छन्दः गण विप्प सगण धरि मत्त कसं भणु सिंघवलोअणु छंदु धुअम् । गुणिगण मण बुज्झहु णाअ भणा तसु जगणु ण भगणु ण कण्णगणा ॥ 139 ॥ [विप्रगणसगणौ धृत्वा षोडश मात्रा भणन्तु सिंहावलोकनं छन्दो ध्रुवम् । गुणिगणा मनसि बुध्यध्वं नागो भणति यस्य जगणो न भगणो न कर्णगणः ॥ ] भो गुणिगणाः, विप्रसगणाभ्यामेव प्रतिपदं षोडश मात्रा धृत्वा भणन्तु सिंहावलोकन छन्दः । ध्रुवं निश्चितं बुध्यध्वम् । नागो भणति । अत्र न जगणो न मगणो न च कर्णः गणो भवति । व्यस्तसमस्ताभ्यां विप्रगणाभ्यामेव षोडशकलं सिंहावलोकनं छन्दो भवति । एतच्च शृङ्खलाबन्धनक्रमेण चरणान्तवर्णद्वयावलम्बनेन भवतीति ज्ञेयम् । तथा चोक्तं वाणीभूषणेऽपि-'शृणु सिंहावलोकितवृत्तवरं वरयमकमनोहरचरणधरम् । धरणीपतिमानसमधिकलितं किल वेदचतुष्कलगणललितम् ॥ इदमप्युदाहरणम् ॥ उक्तामेवोदृवणिकां स्पष्टीकरोति विप्पसगण पा बेवि गण अंत विसज्जहि हार । पच्छा हेरि कैत्त करु सोलह कल पत्थार ॥ 140 ॥
Page #102
--------------------------------------------------------------------------
________________ 86 काव्यमाला । [विप्रगणसगणी पदे द्वावप्यन्ते विसृज हारम् । पश्चाद्दृदृष्ट्वा कवित्वं कुरु षोडश कलाः प्रस्तारे ॥] अत्र छन्दसि विप्रगणसगणावेव द्वौ गणौ पदे पततः । ततोऽन्ते हारं गुरुं विसर्जय । सगणस्यान्ते गुरुत्वात् सगण एव पदान्ते देय इत्यर्थः । छन्दसोऽन्वर्थकतामाह--- पदान्ते यदक्षरद्वयं तदेवाग्रिमपदादौ देयमित्यर्थः । अत एव सिंहावलोकनमिति ॥ तामुदाहरति - जहा (यथा) - हणूज्जरगुज्जरराअदलं दल दलिअ चलिअ मरहट्ठबलम् । बल मोलिअ मालवराअकुला कुल उज्जल कलचुलि कण्ण फुला ॥ [हतमुज्ज्वलगुर्जरराज्यदलं दलेन दलितं चलितं महाराष्ट्रबलम् । बलेन मोटितं मालवराजकुलं कुलोज्ज्वलः कलचुलिः कर्णः स्फुरति ॥ ] कश्चित्कर्णमुपवर्णयति -- हतमुज्ज्वलमतिस्फीतं गुर्जरराज्यस्य दलं सैन्यम् । येन दलेन स्वसेनासमुदायेन दलितं चूर्णीकृतम्, अत एव चलितं महाराष्ट्राणां बलं कटकम् । येन बलेन बलात्कारेण मोटितमुत्खातं मालवराजस्य कुलम् । एवंविधः कुलोज्ज्वलः क लचुलिवंशोद्भवः कर्णः फुला स्फुरति । अथवा स्फुटं सत्यम् । कर्ण एव कलावतीर्ण इति भावः ॥ उवणिका यथा - |||||||| |||||||||||||||||||S, |||||||||S I अथ लवंगमच्छन्द: -- जत्थ पढम छामत्त पा पर दीसए पंचमत्त चउमत्त गणा हि किज्जिए । संभल अंत लहू गुरु एक चाहए मृद्धि पर्वगमछंद विभक्खण मोहए ॥ 141 ॥ [ यत्र प्रथमं षण्मात्रः पदे पदे दृश्यते पञ्चमात्रश्चतुर्मात्रो गणो नहि क्रियते । संस्मृत्यान्ते लघुर्गुरुरेकोऽपेक्षते मुग्धे प्लवंगमच्छन्दो विचक्षणान्मोहयति ॥ ]
Page #103
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । एतस्यैव चतुर्थ चरणादौ परहा इति बन्दिनः पठन्ति (?) / हे मुग्धे, यत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । ततश्च पञ्चमात्रश्चतुर्मात्री गणो नान्यत्र क्रियते । अथ संस्मृत्यान्ते पदान्ते लघुर्गुरुश्च एकैकस्य चरणस्यान्ते चाहए अपेक्षते । एवमुक्तलक्षणं तत्प्लवंगमाख्यं छन्दो विचक्षणान्मोहयतीति । भूषणेऽपि - ' षट्कलमादिगुरुं प्रथमं कुरु संततं पञ्चकलं च ततोऽपि चतुष्कलसंगतम् । नायकमत्र चतुर्थमितो गुरुमन्तके एकाधिकविंशतिः लवंगमवृत्तके ॥ इदमप्युदाहरणम् ॥ उक्तमेव लक्षणं विशदीकृत्याह - पा पर आइहि गुरुआ पिंगलप भणेइ सकलणिभत्ता । छंद पवंगम दिट्ठो मत्ताणं एअवीसत्ता ॥ 142 ॥ [पदे पद आदौ गुरुं पिङ्गलो भणति सकलनिर्भ्रान्तः । छन्दः प्लवंगमं दृष्टं मात्राणामेकविंशतिः ॥] ....... सकलेषु संस्कारेषु निर्भ्रमः पिङ्गलो भणति । तन्मात्राणामेकविंशत्या दृष्टं लवंगमाख्यं छन्दो भवत्वि । गाथा छन्दः ॥ तमुदाहरति - जहा (यथा ) - चर चंचल विज्जुलिआ सहि जाणए मम्भहखग्गकिणी सइ जलहरसाणए । फुल्ल कलंबन अंबरडंबर दीसए पाउस पाउ घणाघण सुमुहि वरीसए ॥ [ नृत्यति चञ्चला विद्युत्सखि जानीहि मन्मथखङ्गकणिका सज्जलधरशाणके । पुष्पिताः कदम्बा अम्बरडम्बरो दृश्यते प्रावृट् प्राप्ता घनाघनः सुमुखि वर्षति ॥ ] 1 काचित्प्रोषितपतिका सखीमाह -- हे सखि, नृत्यति चञ्चला विद्युत् । उतान्यत्किंचि - देतदिति जानीहि । अहं त्वेवं मन्ये । मन्मथखड्ग कणिका सजलधरशाणके इति । अपि च पुष्पिताः कदम्बा: / अम्बरडम्बरो मेघाडम्बरो दृश्यते । अतः प्रावृद् प्राप्ता । हे सुमुखि, घनाघनो वर्षुकघनो वर्षतीति वाकोवाक्यम् ॥ उवणिका यथा -- sus ॥ SIISIISIS, SIIS||S||||||SIS, S||||||||SIS, S|S|||||||isis, gia argi प्रकरणम् ॥ 1. 'वाकोवाक्यमुक्तिप्रत्युक्तिः' इति प्रकृतपदव्याख्याने व्याकरणभाष्यप्रदीये कैयटः .
Page #104
--------------------------------------------------------------------------
________________ 88 अथ लीलावतीछन्द:-- गुरु लहु हि णिम्म णिम्म गहि अक्खर पलै पओहर विसम समं जहि कहू हि णिम्म तरलतुरा जिमि पसर विदिस दिस अगमगमम् । गण पंच चौकल पलै निरंतर अंत सगण धुअ कण्णगणं परिचलै सुपरिलील लिलावर कलवतीसु विसाम करम् ॥ 143 ॥ [गुरौ लघी नहि नियमो नियमो नाक्षरे पतति पयोधरो विषमे समे, यत्र कोऽपि नहि नियमस्तरलस्तुरगो यथा प्रसरति विदिशि दिश्यगम्ये गम्ये । गणाः पञ्च चतुष्कलाः पतन्ति निरन्तरमन्ते सगणो ध्रुवं कर्णगणः, परिचलति सुपरिलीलया लीलावती द्वात्रिंशत्कलासु विश्रामं करोति ॥ ] काव्यमाला । यत्र छन्दसि लघौ गुरौ वा नियमो नास्ति । अक्षरेऽपि न नियमः । अत्र विषमे चरणे जगणः समेस्पि पयोधरो जगणः पतति । अत्र कोऽपि नियमो नास्तीत्यर्थः । तरलस्तुरगो यथा प्रसरति दिक्षु विदिक्षु अगम्ये गम्ये च । स्थले इति शेषः । तथा सुतरां परितो लीलया समन्ततः खेलया इयं लीलावती परिचलति । करः कर्णो द्विजगणो भगणो जगण इति चतुष्कलाः पञ्चापि गणा निरन्तरमेकोपक्रमेण पतन्ति । तत्रान्ते ध्रुवं निश्चितं स दिव्यगणो भवति । किंच सा लीलावती द्वात्रिंशत्कलासु विश्रामं करोति । लघुर्गुर्वपेक्षया गणेस्पि नियमो नास्ति । यथाकथंचिद्वात्रिंशत्कलाः पूरयितव्याः । तथा च भूषणे - 'लघुगुरुवर्णनियमविरहितमिह हि सुकलय चतुष्कलमष्टगणं द्वात्रिंशत्क - लविरचितमिदमतिशयसहृदय हृदयदुःखहरणम् । लीलावतिका भवति च करकर्णद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तममलगुम्फन ललिता ॥ ' इदमप्यु दाहरणम् ॥ तामुदाहरति - जहा (यथा ) - घर लग्गइ अग्गि ज्जलै हह कै णह पह दिगमग अणलभरे सवदेस पसरि पाईक लुरै धणि थण हरजहण दुहाव करे । * भा लुकिअ पक्कि वैरितरणिगण भेरवभेरिअसद्द पले महि लुट्टै पट्टै रौसिर तुट्टै जक्खण वीर हमीर चले ॥ [गृहेषु लग्नोऽग्निर्ज्वलति धधहं कृत्वा नहि पन्था दिव्मार्गोऽनलभृतः, सर्वदेशे प्रसृतः पदातिश्चलति धनीनां स्तनौ गृहाञ्जघनाद्विधा करोति । भयेन लीनाः श्रान्ता वैरितरुणीगणा भैरवभेरीशब्दे पतिते, मह्यां लुठति आहन्ति रिपुशिरस्त्रोटयति यस्मिन्क्षणे वीरो हम्मीरचलितः ]
Page #105
--------------------------------------------------------------------------
________________ . ....... . 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । __ कश्चिद्वन्दी हम्मीरप्रयाणं वर्णयति-यस्मिन्क्षणे वीरो हम्मीरश्चलितस्तस्मिन्क्षणे शत्रुगृहेषु लग्नोऽग्निः धधहेति कृत्वा ज्वलति । नास्ति पन्थाः कुत्रापि । दिड्मार्गोऽनलेन भृतः । 'णह पह' इति क्वाचित्कः पाठः । तत्र नभःपथोऽनलेन भृतः । तस्मिन्नेव च क्षणे सर्वदेशे प्रसृतः पदातिश्चलति । यः पदातिवर्गधनीनां शत्रुवधूनां स्तनौ गृहान् जघनादि द्विधाकरोति । 'धण' इति पाठे धणं स्तनौ इति सपदातिश्चलतीति । यस्य हम्मीरस्य भैरवभेरीशब्दे पतिते सति पलायमानवैरितरुणीगणाः श्रान्ताः सन्तो भयेन क्वचिनिलीनाः । रिपुरपि मह्यां लुठति । शिरः पिट्टै । आहन्तीत्यर्थः । त्रोटयति । केशानिति शेषः ॥ उव्वणिका यथा-॥S, us, , , ||||||||maa', (32) // s, an, ss, , , , us, us, (32) // s, us, P hir Fr: Is E-ms, (32) // s, us, m, us, us, us, us, us, Kysis......... atha harigItAchanda:गणचारि पंचकल टुविज्जसु बीअठाह छक्कलो पा पाह अंतहि गुरु करिज्जसु वण्णणेण सुसव्वलो । दह चारि दुकै दहहु माणहु मत्त अठइस पाअ भो हरिगीअ छंद पसिद्ध जागहुं पिंगलेण पआसिओ ॥ 114 ॥ [गणांश्चतुरः पञ्चकलान्स्थापयत द्वितीयस्थाने षट्कलः पदे पदेऽन्ते गुरुं कुरुत वर्णनेन सुसर्वलम् । दश चत्वारो द्वौ दश द्वौ मानयत्तु मात्रा अष्टाविंशतिं पादे _हरिगीताछन्दः प्रसिद्धं जानीत पिङ्गलेन प्रकाशितम् ॥ ] भोः शिष्याः, गणांश्चतुरः पञ्चकलान् स्थापयत । द्वितीयस्थाने षट्कलं कुरुत । प्रतिपदमन्ते चैकं गुरुं कुरुत । छन्दः वर्णनेन सुतरां सर्वे लातीति तादृशम् । तत्र चरणेषु मात्रानियममाह-दश, चत्वारः, द्वौ, दश, पुनद्वौं, एतत्सर्व मित्वा पादे अष्टाविंशन्मात्रा इति मानयन्तु । तदेतच्छन्दो हरिगीतानामकं प्रसिद्धं पिङ्गलेन प्रकाशितं जानीत । / भूषणेऽपि-'इन्द्रासनं प्रथमं विसर्जय तदनु संचिनु षट्कलं ननु तदनु पञ्चकलत्रयं किल करु विराम कुण्डलम् । अष्टाधिकामिह विंशतिं च कलाः कलावति सुन्दरं हरिगीतमिति हरिगीतकं वरवृत्तमतिरसमन्दिरम् ॥ ' इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह बीए छक्कलु एक कहु चारि पञ्च कल देहु । बारहउत्तर मत्त सौ माणसु anta Thavehu ॥ 145 // . 1. 'uppara matta sa e' ravi0. 12
Page #106
--------------------------------------------------------------------------
________________ काव्य्माला। [द्वितीये षट्कलमेकं कथयन्तु चत्वारः पञ्चकला देयाः । द्वादशोत्तरं मात्राः शतं मानसमन्ते स्थापयत ॥ ] द्वितीयस्थाने एकं षट्कलं कथयन्तु । अवशिष्टाश्चत्वारः पञ्चकला गणा देयाः । पिण्डसंख्यामाह-द्वादशोत्तरं शतं मात्राः । पादचतुष्टयेऽपि मानसमेकं गुरुमन्ते स्थापयत । तेन प्रतिपदमष्टाविंशतिर्मात्राः ॥ तामुदाहरति-जहा (यथा)गा गाहि ढुक्किम तरणि लुक्खिअ तुरा तुराहि जुड्डुइआ रह रहहि मीलिअ धरणि पीडिअ अप्प पर णहि बुज्झिआ। बल मिलिअ आइअ पत्ति धाइउ कम्पि गिरिवरसीहरा उच्छरै साअर दीण्ण काअर वैर वडिअ दीहरा ॥ [गजा गजैर्युक्ता तरणिनिलीनस्तुरगास्तुरगैर्युयुधिरे . स्था रथैर्मेलिता धरणी पीडिता आत्मीयाः परे नहि बुद्धाः । बलानि मिलितानि पत्तयो धाविताः कम्पितानि गिरिवरशिखराणि उच्छलति सागरो दीर्णाः कातरा वैरं वर्धितमतिदीर्घम् । / ] कश्चिद्वन्दी संकुलं युद्धमनुवर्णयति-गजा गजैर्युक्ताः, तरणिधूलिभरेण निलीनः, तुरगास्तुरगैः सह युयुधिरे, रथा रथैर्योजिताः । अत एव धरणी पीडिता । तस्मिन्समये आत्मीयाः परकीयाश्च न ज्ञाताः । अथ च बलानि मीलिअ परस्परमेकीभूतानि । पदातयस्ततो धाविताः, अत एवातिभरेण कम्पितानि च गिरिवरशिखराणि । उच्छलति च सागरः । कातर्येण दीना दीर्णाः । कातरा इति वा । वैरमतिदीर्घ वर्धितम् ॥ उध्वणिका यथा-m, sun, sm, in, is, 5, (28) , sm, is, sm, us, s, (28) // m, sus, ISI, sm, usi, s, (28) sm, sis, Ish, sis, usi, s, (28) // यथा वा प्रन्थान्तरस्थमुदाहरणम्-'सखि बम्भ्रमीति मनो भृशं जगदेव शन्यमवेक्ष्यते परिभिद्यते मम हृदयमर्म न शर्म संप्रति वीक्ष्यते । परिहीयते वपुषा भृशं * नलिनीव हिमततिसंगता रुदती परं वदतीति सा सुदती रतीशवशं गता ॥ ' अथ तिम्भङ्गी(त्रिभङ्गी)छन्दःपढमं दह रहणं अट्ठइ रहणं घृणु वसु रहणं रस रहणं __ अन्ते गुरु सोहै tihu~aNa मोहै सिद्ध सएहै वरतरुणम् । 1. "णिअ ण पर अण' रवि0. 2. "मिल पलाइउ पत्ति जाइउ' रवि0. 3. 'पणि' रवि0. 4. 'महेअल' रवि0. 5. 'सिद्धसरोहं (सिद्धेः सरोवर)' रवि0.
Page #107
--------------------------------------------------------------------------
________________ 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । जै पलै पओहर किमै मणोहर हैरै कलेवर तासु कई तिब्भङ्गी छन्दं जाणि आणन्दं भणइ फणिन्दो विम्ल्मी॥146॥ [प्रथमं दशसु विश्रामोऽष्टसु विरतिः पुनर्वसुषु विरती रसेषु विरति रन्ते गुरुः शोभते त्रिभुवनं मोहयति सिद्धः श्लाघते वरतरुणः । यदि पतति पयोधरः किमिदं मनोहरं हरति कलेवरं तस्य कवेः त्रिभङ्गी छन्दो जानीतानन्दं भणति फणीन्द्रो विमलमतिः ॥ ] यत्र प्रथमं दशसु मात्रासु रहणं विश्रामः, ततोऽष्टसु विरतिः, पुनरपि वसुषु विरतिः, ततो रसेषु षट्सु विरतिः, अन्ते पदचतुष्टयस्यान्ते यत्र गुरुः शोभते तच्छन्दस्त्रिभुवनं मोयति । सिद्धोऽपि वरतरुणोऽपि श्लाघते इति तस्य च्छन्दसः प्रशंसा । दोषमप्याह-योतस्मिञ्छन्दसि पयोधरो जगणः पतति तदा किमिदं मनोहरम् । अपि तु नेत्यर्थः । किं च यस्य कवित्वं क्रियते तस्य कलेवरं हरति कवेरपि । तस्मादत्र जगणो न कर्तव्यः । एतत्रिभङ्गीछन्दः सुखानन्दजनकं विमलमतिः फणीन्द्रो भणति । अत्र चरणे द्वात्रिंशन्मात्रा भवन्ति, अष्टौ चतुष्कला गणा भवन्ति ॥ भूषणेऽपि-'प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसुवसुकं वसुविमलतुरंगममतिहृदयंगम हृषितभुजंगमनृपतिलकम् । त्रिंशद्विकलासंविहितविलासं सततनिवासं हृदयमुदः मदमुदितभुजङ्गी मोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः ॥ ' इदमप्युदाहरणम् ॥ उदाहरति-जहा(यथा)सिरकि[ज्जि]अगङ्गं गोरिअद्धङ्ग हणिआणङ्गं पुरदहणं किअफणिवैहारं तिहुअणसारं वीदिअछारं रिउमहणम् । सुरसेविअचरणं मुणिअणसरणं भौभाहरणं सूलहरं साणन्दिअवाणं सुन्दरणाणं गिरिवरसाणं णमा हरम् ॥ [शीर्षकृतगङ्गं गौर्यर्धाङ्ग हतानङ्ग पुरदहनं कृतफणिपतिहारं त्रिभुवनसारं विदितक्षारं रिपुमथनम् । सुरसेवितचरणं मुनिगणशरणं भवभयहरणं शूलधरं ___ सानन्दितवदनं सुन्दरनयनं गिरिवरशयनं नमत हरम् ॥ ] कश्चिद्भक्तः शिवं स्तौति-भा लोकाः, एतादृशं हरं नमत । कीदृशम् । शीर्षे कृता गङ्गा येन । कृता गौरी अर्धाङ्गे येन । हतोऽनङ्गो येन । पुरस्य त्रिपुरस्य दहनोय. स्तम् । कृतः फणिपतेः शेषनागस्य हारो येन । त्रिभुवने सारं श्रेष्ठम् । विदितं भस्म येन 1. 'हणइ (हन्ति)' रवि0. 2. 'सुक्खाणन्द रवि0. 3. 'वंदिअछार' रवि....
Page #108
--------------------------------------------------------------------------
________________ काव्यमाला । विरचितभस्मालेपपरिपूर्णम् । रिपूणामन्धकगजादीनां मथनम् । सुरैरिन्द्रादिभिः सेवितचरणम् । मुनिगणानां शरणं रक्षितारम् । भवभयहरणं संसारभीतिनाशनमन्ते तारकोपदेशात् । शूलधरम् । आनन्देन सहितं वदनं यस्य । सुन्दरं रमणीयं लोचनं यस्य । गिरिवरः कैलासस्तत्र शयनं यस्य ॥ उदृवणिका यथा-us, is, ss, us, sh, Sh, su, // 5, (32) m, us, SII, Is, ss, us, SI, us, (32) // s, n, su, m, s, Im, ss, // s, (32) ss, m, ss, Im, SII, III, SII, Is, (32) // वाणीभूषणे यथा-'विविधायुधमण्डितसंगरपण्डितरणदण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरखण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मङ्गलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम् ॥ ' __ अथ दुम्मिल(दुर्मिला)छन्द:तीसदुहीमत्तह परिसंजुत्तह वुहाण एअ भणंति णरा विसमत्ति अ ठाअहि एरिसभागहि~ पा पा दीसइ कण्णगणा । ता दह पढमं बे अट्ठाअं तेह चौदह तीअहि किअणिलओ जो एरिसि छंदे तिहुअणवंदे सो जैणौ उहु दुम्मिलओ ॥ 147 ॥ द्वात्रिंशन्मात्राभिः परिसंयुक्तं बुधजना एतद्भणति नरा विश्राम्यति च स्थानेष्वेतादृशभागेषु पदे पदे दृश्यते कर्णगणः । तद्दशसु प्रथमं द्वितीयमष्टमं ततश्चतुर्दशसु तृतीयया कृतनिलयं यदेतादृशं छन्दस्त्रिभुवनवन्दितं तद्रुध्यध्वमहो दुर्मिलकम् ॥ ] हे नरा बुधजनाः, पिङ्गलस्तमिलकानामकं छन्दो भणति । तत्किम् । यद्द्वात्रिंशन्मात्राभिः परिसंयुक्तम् । पाद इति शेषः । यच्च विश्राम्यति त्रिषु स्थानेषु एतादृग्भागेषु विरतिर्भागत्रितयेषु । पदे पदे प्रतिपदं दृश्यते कर्णगणो गुरुद्वयात्मकः । तत्प्रथमं विश्रामस्थानं दशसु, बे द्वितीयं विरतिस्थानं अट्ठाअं अष्टमं स्थानम् । ततश्चतुर्दशसु मात्रासु तृतीयविरत्या कृतनिलयम् । यदेतादृशं त्रिभुवनवन्दितं छन्दः, तद्वध्यध्वमहो जना इति ,पिङ्गलो भणति । इति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाहदेहवसुचौदह विरै कर बिसम कण्णगण देहु । अंतर विप्पपैक भण दुम्मिल छंद कहेहु ॥ 148 ॥ 1. 'वुहाणराउ (बुधजनराजो)' रवि0. 2. 'ठामै' रवि0. 3. 'जै बुज्झइ (यदि बुध्यते) रवि0. 4. रविदासीयपुस्तके नोपलभ्यते.
Page #109
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । [दशवसुचतुर्दशसु विरतिं कुर्वन्तु विश्रामे कर्णगणान्दत्थ । अन्तरे विप्रपदातिकान्भणन्तु दुर्मिला छन्द: कथयन्तु ॥ ] दश- अष्ट- चतुर्दशमात्रासु विरतिं कुर्वन्तु । तत्र विश्रामे कर्णगणान्दत्थ । अन्तराले विप्राश्चतुर्लघुकाः पदातयः साधारणाश्चतुर्मात्रा गणास्तान्भणन्तु । एवं दुर्मिलाछन्दः कथयन्तु ॥ भूषणेऽपि--' द्वात्रिंशन्मात्रं भवति पवित्रं फणिपतिजल्पितवृत्तवरं दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कलकलितसकलपदमिति दुमिलनामधरं नरपतिवरतोषणवन्दिविभूषणभुवनविदितसंतापहरम् ॥ ' इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - 93 जेइ किज्जिअ धाला जिणु णिव्वाला भोडन्तापित चले भंजा विअ चीणा पहि हीणा लोहावल हाकंद पले । औड उड्डाविअ कित्ती पाविअ मोडिअ मालौराअबले तैलंग भग्ग बहुरिणलग्गिअ कासीसरराज ज~ क्खण्ण चले ॥ [ येन धारा कृता जिता नृपाला भोटन्तः पीडयंश्चलितः भग्ना अपि च चीना दर्पेण हीना लोहाबले हाक्रन्दः पतितः । ओड्डू उड्डायितः कीर्तिः प्राप्ता च मोटितं मालवराजबलं तैलङ्गा भग्ना बहुऋणलग्ना: काशीश्वरराजो यत्क्षणे चलितः ॥ ] कश्चित्कविः काशीश्वरप्रयाणमनुवर्णयति -- येन धारा व्यूहः कृतः । अस्मिन्नेवान्तरे नृपालाः शत्रवो जिता एव । ' णेवाला' इति क्वचित्पाठः । तत्र नेपाला जिता: / भोटन्तदेशस्थो लोकः पीडयन्नुरः शिरश्च ताडयन्निर्गतः । भग्नाश्चीनाश्चीनदेशस्थाः । कीदृशाः । दर्पेण हीनाः । लोहाबले देशे हाक्रन्दो हाहाकार: पतितः । उत्कल उड्डायितः । ततश्च कीर्तिरपि प्राप्ता । मोटितं च मालवराजस्य बलम् । तैलङ्गास्तु बहुतरऋणग्रस्ता भग्नाः पलायिताः । एककाशीश्वरो राजा यस्मिन्क्षणे चलितः, तस्मिन्नेव क्षणे इयमवस्था जातेत्यर्थः ॥ उवणिका यथा--ss, ॥ s, IIS, SS, ISI, ISI, ISI, // s, (32) ss, IIS, SS, ISI, SS, SII, SS, IIS, (33) SS, SS, IIS, SS, IIS, IIS, IIS, IIS, (33) SS, SS, IIII, IIS, IIS, SII, IIII, IIS, (33) || 'atha हीरच्छन्द: णाअ पभण तिणि छ गण अंत कराहि जोहलं हार ठविअ पुणवि सुपि विपगणहि सवलम् । 1. 'दप्पविहीणा लोहाचल' रवि 0 2. स्वकीयाश्वगतिविशेषवाचिधाराशब्दस्य स्वगतौ लक्षणया प्रयोगः .
Page #110
--------------------------------------------------------------------------
________________ काव्य्माला। तिण्णि धरहिबे वि करहि अंत रगण लक्खए क मण जणइ दप्प भणइ हीर सुकै पक्खए ॥ 149 ॥ [नागः प्रभणति त्रीन्षट्कलगणानन्ते कुरु जोहलं हारं स्थापयित्वा पुनरपि सुप्रिय विप्रगणैर्शबलम् । त्रीन्धारय द्वावपि कुर्वन्ते रगणं लेखय को मनुष्यो जानाति दर्पण भणति हीरः सुकविः प्रेक्षते ॥ ] भोः शिष्य, हीरनामकमिदं छन्दो नागः पिङ्गलः प्रभणति तत्वं शृणु । तत्र त्रीन् षट्कलगणान्कुरु । तस्यान्ते जोहलं रगणं कुरु । षट्कले विशेषमाह-हारं गुरुं पूर्वे स्थापयित्वा । हे सुप्रिय सुतरां प्रिय शिष्य, हारानन्तरं विप्रगणैश्चतुष्कलैः सर्वलघुकैः शबलमिति च्छन्दोविशेषणम् । पदे कलासंख्यामाह-तिणीति त्रीन्धारय द्वौ कुरु 'अङ्कस्य वामा गतिः' इति गणिते त्रयोविंशतिः कलाः पादे भवन्तीत्यर्थः । अन्ते रगणं लेखय कश्छन्दस्कार एतच्छन्दो जानाति । अपि तु न कोऽपि । दर्पण गर्वेण हीरस्तु कविर्भणति अन्यः कः प्रेक्षते । अद्यावधि कस्यापि नयनगोचरो नाभवदिति भावः । अत्र च्छन्दःकविनानोरैक्यमवगन्तव्यम् ॥ इदमप्युदाहरणम् ॥ उक्तमेवाह हार सुपिअ भण विप्पगण तीए भिण्णसरीर । जोहल अंते संठवहु तेइस मत्तह हीर ॥ 150 ॥ [हारं सुप्रिय भण विप्रगणस्त्रिधा भिन्नशरीरः । जोहलमन्ते संस्थापयतु त्रयोविंशतिमात्रमस्ति हीरम् ॥ ] हे सुप्रिय शिष्य, पूर्व हारं गुरुं भण । ततो विप्रगणश्चतुर्लघुकः । स च त्रिधा मिन्नशरीरः । एवं त्रिवारं कर्तव्यः । तदन्ते जोहलं रगणं स्थापय । एवं सति त्रयोविंशतिर्मात्रा हीरच्छन्दसः पदे पतन्ति समुदिता द्विनवतिर्मात्रासंख्या ॥ भूषणेऽप्युक्तम् -'वहिरगणमन्त्यरगणमेकवरणशोभितं पश्य सुदति नागनृपतिरत्र वदति नो हितम् । रामभजनका. लपठन एव रटनरञ्जनं हीरकमिति नाम भवति काममवति सजनम् ॥ ' हीरमुदाहरति-जहा(यथा) धिकदलण थोंगदरण तक तरुण रिंग ए __नं न इगट दिंग इ गट रंग चल तुरंग ए । धूलिधवल हकसबल पक्खिपबल पत्ति ए कण्ण चलै कुम्म ललै भुम्मि भरै कित्ति ए ॥ 1. 'गण' इति पठित्वा 'सुप्रियो द्विलघुर्गणः, तथाविधगणद्वयं विप्रगणो वा' इति रविदासेन व्याख्यायि.
Page #111
--------------------------------------------------------------------------
________________ ... . . 1 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । F.................... .................."रङ्गेण] चलन्ति तुरंगा e। धूलिधवला हक्कसबलाः पक्षिप्रबलाः पत्तय ए कर्णे चलति कर्मो ललति भूमिर्भियते कीआ ए ॥ ] धिक्कदलनेत्यादि घोटकगतिशब्दानुकरणम् । एवं रङ्गे युद्धस्थाने रङ्गेण कौतुकेन वा चलन्ति तुरंगा धूलिधवलाः । हक्केण वीरकृतशब्दविशेषेणोपलक्षिताः सबलाः समर्थाः पक्षिण इव प्रबलाः प्रकृष्टबलाः पदातयोऽपि । चलन्तीति शेषः । एवं कर्णे चलति सति कर्मो ललति स्थानभ्रष्टो भवतीत्यर्थः ॥ भूमिर्भियते कीर्त्या । अत्र चतुर्ध्वपि चरणेषु 'ए e' इति ससंभ्रमाश्चर्ये ॥ उद्दवणिका यथा-sm, sm, sm, sis, (23) sm, sm, sm, SIS, (23) Sm, sm, sim, sis, (23) sm, sm, sm, sis, (23) // वाणीभूषणेऽपि--'ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । द्वारभवनदाररमणसारचयनवासना तावदयति नावतरति kaalnptishaasnaa||' अथ जनहरणच्छन्दःपा पा ठइ कल सहि विअचकमलमुहि दह वसु पुणु वसु विरै करे सवपा मुणिदिअगण दिअ विरम सगण सिरिफणिवै भण सुकैवरे । दह तिगुण करहि कल पुण वि धर जुअल एम परि परिठौ चतुचरणा जै परै कवहु गुरु क(त)वहु ण परिहर वुहाणमणुहरु ज णहरणा ॥ 151 ॥ [पदे पदे स्थापयित्वा कलाः सखि विकचकमलमुखि दशसु वसुषु पुन र्वसुषु विरतिं कुरु सर्वपदेषु मुनिद्विजगणान्देहि विरामे सगणं श्रीफणिपतिर्भणति सुक विवरः । 1. 'पढम पलै जहि सुणहि सुमुहि (प्रथमं पतति यत्र शृणु सुमुखि)' रवि0. 2. 'दिअ दिअगण तह परहि सगण (दीयते द्विजगणस्ततः परे सगण:) इति रवि0. 3. 'ठव (स्थापय)' रवि0.
Page #112
--------------------------------------------------------------------------
________________ 96 काव्यमाला । दश त्रिगुणाः कुरु कलाः पुनरपि धर युगलमेवं परिपाट्या परिस्थापय चतुश्चरणेषु यदि पतति कदाचिगुरुः क ( त ) दापि न परिहर बुधजनमनोहरं जनहरणम् ॥] 1 हे विकचकमलमुखि, पदे पदे स्थापयित्वा कलाः, तत्र प्रथमं दशसु कलासु विरति कुरु । ततो वसुकलासु पुनरष्टसु पुनः षट्सु विरतिं कुरु । सर्वपदेषु मुनिद्विजगणान्देहि । विरामे सप्तगणान्ते सगणं नियमेन देहि । एवमष्टौ गणान् कुरु इति श्रीफणिपति: सुकविवरो भणति । दश त्रिगुणिताः कलाः कुरु । एवं त्रिंशत् पुनरपि धारय गुरुकलाम् । एवं द्वात्रिंशत्कलाः पदे भवन्ति । एवं परिपाट्या परिस्थापय चतुश्चरणेषु (पाठान्तरे) कलाः परिस्थापय । किंच यदि पतति कदाचिद्गुरुः, तदा कदापि मा परिहर मा त्यज । इदं बुधजनमनोहरं जनहरणनामकं छन्द इति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेव स्पष्टीकृत्याह बत्तीस होइ मत्ता अन्ते सगणाई ठावेहि । सव्व लहू जै गुरुआ एको बे वि पाएहि ॥ 152 ॥ [द्वात्रिंशद्भवन्ति मात्रा अन्ते सगणान्स्थापय । सर्वे लघवो यदि गुरुकएको द्वावपि पादेषु ॥] अत्र द्वात्रिंशन्मात्रा भवन्ति अन्ते सगणान्स्थापय तन्मध्ये एव । अत्र गुरुरेको द्वौ वा मादे भवतः तदा न दोषः । अधिके तु भवत्येव ॥ गाहूछन्दः ॥ भूषणे तु - 'लघुगुरुकनियमगतमिह फणिमणिमतमवगतमतिसुखनिगदपदं दशवसुभुवनैर्यतिरिह यदि भवति रसिकजनहृदयविहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणं क्वचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि जनहरणम् ॥ ' तमुदाहरति - जहा (यथा ) - खुर खुर खुरि खुल कि महि घररव कलहि गणण गृदिकरि तुरा चले टटट गृदि परै टप धेसइ धरणि धणु चकमक कर वैहुदिसि चमरे । 1. 'घघरु रणरणक गणगृणि गृणि रंगे तुरा चले' रवि0. 2. 'धवै तुरा' रवि 0. 'चउदिस' रवि 0.
Page #113
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 97 चलु दमक दमक दलु चलै पैकबलु घुलकि घुलकि कैरिवर ललिआ वरमणुस अलकमलविपखहिआसिल हेमिरवीर जब रण च लिआ ॥ [खुरखुरखुरिखुलकृत्य मह्यां घर्घररवं कलयित्वा णणणानुकरणं कृत्वा तुरगाश्चलिता ष्टटटेत्यनुकृत्य पतति टापः ध्वंसते धरणिर्धनुश्चकमकति बहुदिक्षु चमराः । चलितमहमहमिकया दलं चलति पत्तिबलं गम्भीरघोरस्वरं कृत्वा करिवराश्चलिता वरमानुष समूहकमल विपक्षहृदयशल्यो हम्मीरवीरो यदा रणाय चलितः ॥] कश्चिद्वन्दी हम्मीरप्रयाणमनुवर्णयति. - खुरेत्याद्यनुकरणम् । मह्यामेतादृशानुकरणं कृत्वा घघरेत्यादिखं च कृत्वा णणणेत्याद्यनुकरणं कृत्वा तुरङ्गाश्चलिताः । टटटेत्याद्यनुकृत्य पतति टापः खुराघातो येषाम् । अत एव ध्वस्ता भवति धरणिः । धनुषश्चकमकं क रोति । दशदिक्षु चमराश्च वाजिकण्ठेषु बद्धाश्चकमकन्ति । एवंविधं दलं दमकि दमक अहमहमिकया चलितम् । ततश्च पत्तिबलमपि चलति । ततः घुलकि घुलकि गम्भीर - घोरस्वरं कृत्वा करिवरा अपि चलिताः । एवं सेनाङ्गे चलिते वरमानुषाः सिंहपराक्रमाः शत्रवस्तेषामलाः समूहाः । अलशब्दः समूहार्थे देशीयः । त एव कमलं तस्य विपक्षश्च - न्द्रस्तत्संकोचकत्वात् । यद्वा सदा संग्रामसांनिध्यादलकेषु मलो मालिन्यं येषाम् । एवंविधा ये वरमानुषा विपक्षास्तेषां हृदयशल्यो हम्मीरवीरो यदा रणाय चलितस्तदा पूर्वोक्ता एव चलिता इति ॥ उट्टवणिका यथा - 11, 11, 11, 11, 11, I, II, IS, (33) III, II, II, II, II, II, II, IS, (33) ||II, III, III, II, III, // // , // // , ||', (32) // , // // , II, II, III, III, // , // S, (32) // अथ महरा (मदनगृह) छन्द: पिअ भणमि मनोहरु पेल्लि पओहरु सुहासुहाव सुसिद्ध खणो थिर करहि मणो जै राअ विमत्तिअ अनुसर खत्तिअ कट्ठिकए बहि छन्द भणो जिम खलैरिणो । 1. 'करिघल' रवि 0 2. हंबीर ज खण' रवि 0 3 'मेल्लि' इति पठित्वा 'मेलयित्वा ' इति व्याख्यातं रविदासेन. 13
Page #114
--------------------------------------------------------------------------
________________ काव्यमाला । बि बि सल्ल पहिल्लिअ तुरह वहिल्लिअ रहहागा पसरन्त धरा गुरु सज्जि वरा जै जग्गि णिरुत्तौ दहगणजुत्त चउसंधि हि चालीस धरा भणु ___ माणहरा ॥ 153 ॥ [प्रिये भणामि मनोहरं प्रेरयित्वा (1) पयोधरं सुभगस्वभाव सुस्निग्धं क्षणं स्थिरं कुरु मनो यदि राज्यं विमन्त्र्यते अनुसर क्षत्रियं निष्कास्य बहिश्छन्दो भण यथा ___ स्मर्यते ऋणम् । द्वौ द्वौ शल्यौ प्रथमं तुरगं स्थापयित्वा रथहयगजाः प्रसरन्ति धर गुरुं सज्जीकृत्य वरं । यदि जाग्रन्निरुक्तो दशगणयुक्तं चतुःसंधौ हि चत्वारिंशद्धर भण मदन गृहम् ॥ ] हे प्रिये, मनोहरं मदनगृहं नाम छन्दो भणामि । किं कृत्वा । पयोधरं प्रेरयित्वा (2) जगणं दूरीकृत्येत्यर्थः । त्वं सुभगस्वभाव, सुस्निग्धं मनः क्षणं स्थिरं कुरु । दत्तचित्ता शृ. ण्वित्यर्थः । यदि राज्यं विमन्त्र्यते तदानुसर क्षत्रियजातिम् । तदेवाह-छन्दःशास्त्रसागरादहिराकृष्येदं छन्दो भण । तत्प्रशंसामाह-यथा परकीयमृणं खलै सदा स्मृतिपथमुपैति, तथैतदपि ॥ उदृवणिकामाह-द्वौ द्वौ शल्यौ लघु प्रथमं वहिल्लिअ स्थापयित्वा ततस्तुरगहयगजपदातयो नव चतुष्कला जगणरहिताः प्रसरन्ति । शेषे गुरुः सजीकृत्य स्थापितः । कीदृशः । अस्मिञ्छन्दसि पदान्ते जग्गि जाग्रत् श्रेष्ठत्वेन सगणत्वेन यदि निरुक्तः तदा चतुष्कलगणदशकेन युक्तमिति छन्दोविशेषणम् ॥ चौसंधौ पदचतुष्टये चत्वारिंशन्मात्राः । समुदितखण्डचतुष्टयपिण्डकलासंख्या षष्ठयुत्तरशतात्मिका भवतीति धरास्थानकानि । एतादृशलक्षणलक्षितं दशवसुभुवनाष्टकविरतिकं मदनगृहं नाम छन्दः ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह-- * बेवि मत्त सिरि ठाउकहु वलआ अन्तए ठवेहु । णव चौकलगण मज्झ धरि माणहराई करेहु ॥ 154 ॥ द्वे मात्रे शिरसि स्थापयित्वा वलयमन्ते स्थापयन्तु । नव चतुष्कलगणान्मध्ये धृत्वा मदनगृहं कुरुत ॥ ]
Page #115
--------------------------------------------------------------------------
________________ 1 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 99 द्वे मात्रे शिरसि आदौ स्थापयित्वा अन्ते पदान्ते वलयं गुरुं स्थापयन्तु । ततो मात्राद्वयगुर्वोर्मध्ये नव चतुष्कलगणान्धृत्वा मदनगृहं नाम छन्दः कुरुत ॥ किं च चउसंधि हि चालीसकल दह गण तत्थ मुणेहु । अहर वज्जिअ हे सुपिअ माणहराई कुणेहु । / 155 / / [चतुःसंधौ चत्वारिंशत्कला दश गणांस्तत्र जानीत । पयोधरं वर्जयित्वा हे सुप्रिया मदनगृहं कुरुत ॥] पदचतुष्टये चत्वारिंशत्कलाः पदचतुष्टयेऽपि दश गणाञ्जानीत । हें सुप्रियाः, पयोधरं जगणं वर्जयित्वा मदनगृहमिति छन्दः कुरुत । भूषणे त्व[न्य ] थोक्तम् - 'प्रथमं कुरुषट्कलमन्ते कुण्डलमिह मध्ये वसुतुरगधरं संतापहरं दश वसुभुवनाष्टभिरत्र चरणमपि भवति विरामो यदि ललितं कविवलयहितम् । फणिनायकभणितं जगणविरहितं चत्वारिंशत्कलाकलितं भुवने महितं वृत्तं रसनिकरं तन्मदनहरं नरपतिसंसदि लब्धपदं गुरुशोकनुदम् ॥ ' मदनगृहमुदाहरति- जहा (यथा ) - 3 जिणि कंस विणासिभ कित्ति पआसिअ मुट्ठिअरिट्ठविणास करू गिरि हत्त धरू जमलज्जुण भञ्जिअ पाभरगञ्जिअ कालिअकुल जैस भुवन भरें । चाणूर विडिअ णिअकुल मण्डिअ राहामुहमहुपाण करे जिमि भमरवरें सो तुझ राअण विप्पपराअण चित्त हि चिन्ति देउ वरा भौभीतिहरा ॥ [येन कंसो विनाशितः कीर्तिः प्रकाशिता मुष्टिकारिष्टविनाशः कृतः गिरिहस्ते धृतो यमलार्जुनौ भञ्जिती पदभरगञ्जितं कालियकुलं यशसा भुवनं भृतम् । चाणूरो विखण्डितो निजकुलं मण्डितं राधामुखमधुपानं कृतं यथा भ्रमरवरेण सतुभ्यं नारायणो विप्रपरायणश्चित्ते चिन्तितं ददातु वरं भवभीतिहरः ॥ ] 1. इदं लक्षणान्तरं रविदासटीकायां न व्याख्यातम्. 2. 'रिडिअमुडिविणा' इति रविदासेन व्याख्यातम्. 3. 'गिरि तोलि धरु' इति पाठो रविदासटीका पुस्तके. 4. 'संहार करू' इत्यप्यधिकमितः पुरं पुस्तकत्रयेऽपि.
Page #116
--------------------------------------------------------------------------
________________ 100 काव्यमाला । येन कंसो विनाशितः, अत एव कीर्तिः प्रकाशिता । येन मुष्टिकारिष्टयोर्विनाशः कृतः । येन च गोवर्धनो गिरिर्हस्तेन धृतः । येन च यमलार्जुनौ भग्नौ । येन च पदभरेण गञ्जितं [कालिय] कुलम् । येन च यशसा भुवनं भृतम् । येन चाणूरोऽपि विखण्डितः । येन च निजकुलं यादववृन्दं मण्डितम् । येन च राधामुख [ मधु]पानं कृतं यथा भ्रमरवरेण सरसिजमकरन्दः पीयते । स नारायणो विप्रपरायणो युष्माकं चित्तचिन्तितं ददातु । कीदृशः । भवभीतिहरः संसारभयनाशनः ॥ उद्यवणिका यथा ॥ ISII, SII, SII, SII, SII, SII, Sil, sil, SII, S, (40) // , // , // III, SII, SS, II, III, SII, III, (40) s, sll, sil, II, SII, SS, IIII, SII, IIII, S (40); S, SII, SII, SII, SII, SII, Sll, sil, SII, SII, S, (40) / / प्रन्थान्तरेऽपि - 'विरहानलतप्ता सीदति गुप्ता रचितनलिनदलतल्पतले मरकतविमले करकलितकपोलं गलितनिचोलं नयति सततरुदितेन निशामनिमेषदृशा । न सखीमभिनन्दति रुजमनुविन्दति निन्दति हिमकरकरनिकरं परितापकरं मनुते हृदि भारं मुक्ताहारं दिवसनिशाकरदीनमुखी जीवितविमुखी ॥ ' अथ मरहा छन्द: एहु छन्द सुलक्खण भणइ विअक्खण जम्पर पिङ्गलणाअ बिसम दह अक्खर पुण अठ अक्खर पुण एग्गारहठाउ । गण आइहि छक्क पञ्च चौकलु अन्त गुरु लहु देहू सौ सोलह अगाल मत्त सगाल भणु मरहट्टा एहु ॥ 156 ॥ [ एतच्छन्दः सुलक्षणं भण्यते विचक्षणो जल्पति पिङ्गलनागः विश्राम्यति दशस्वक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । गण आदौ षट्कलः पञ्च चतुष्कलाः अन्ते गुरुं लघु देहि शतं षोडशाधिकं मात्राः सकलाः भण मरहट्ठामेतत् ॥] सुलक्षणमेतच्छन्दो भण्यते यद्विचक्षणः पिङ्गलनागो जल्पति यद्विश्राम्यति पूर्वे दशाक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । अत्राक्षर शब्दो मात्रावाचकः, तद्वृत्तत्वात् ॥ [ उद्यवणिकाप्रकारमाह-] आदौ षट्कल एकः, ततः पञ्च चतुष्कलाः, तत एको गुरुः, ततो ऽलघुरेक इति प्रकारेण पादे एकोनत्रिंशत्कला दत्थ । खण्डचतुष्टयपिण्डकलासंख्या षोडशाधिकशतकं (116) मात्रा यत्र तदेतन्मरहट्टानामकं छन्दो भण ॥ भूषणेऽपि - 'आदौ कुरु षट्कलमत्र चतुष्कलपञ्चानन्दमितोऽपि दशवस्वेकादश भवति विरतिवशमधिकशुचार्मपलोपि । विंशतिनवसंख्यं कैविकुलसंख्यं वन्दितगुणिगणकोटि मरहट्ठावृत्तं किल जयकृये (ते) - कृत रिपुविनतकरोटि ॥ 1. 'मवलोपि' इति भूषणपुस्तकपाठः 2. 'भणितसुमुख्यं' भूषण पुस्तकपाठः,
Page #117
--------------------------------------------------------------------------
________________ 1. परिच्छेदः ] मरहट्टामुदाहरति -- जहा (यथा ) - जसु मित्त धणेसा सुसुर गिरीसा तहवि हु पीधण दीस जै अमिअहकन्दा णिअरहि चन्दा तहविहु भोअण वीस । जै कणासुरङ्गा गोरी अद्धङ्गा तहवि हु डाकिणिसङ्ग जो जसहि दिआवा दैवसहावा कवहु ण हो तसु भङ्ग ॥ [यस्य मित्रं धनेशः श्वशुरो गिरीशस्तथाप्येव पिधानं दिशः यद्यप्यमृतकन्दो निकटस्थश्चन्द्रस्तथाप्येव भोजनं विषम् । यद्यपि कनकवर्णा गौर्यर्धाङ्गी तथाप्येव डाकिनीसङ्गः प्राकृतपिङ्गलसूत्रम् । यो यशो ददाति दैवस्वभावः कदापि न भवति तस्य भङ्गः ॥ ] -- यस्य मित्रं धनेशः, श्वशुरो गिरीश:, तथापि खलु पिधानं वस्त्रं दिगेव । यद्यप्यमृतकन्दो निकटस्थश्चन्द्र:, तथापि यस्य भोजनं विषमेव । यद्यपि कनकसवर्णा गौरी अर्धाङ्गे, तथापि खलु डाकिनीसङ्गः योगिनीसहचरः । यो यशो ददाति । भक्तेभ्य इति शेषः । यश्च दैवस्वभावः कदापि न भवति तस्य भङ्गः ॥ उट्टवणिका यथा ॥ 5 ॥ , '', III, SS, IIII, SII, SI, (R3) ||||||, SS, IIII, SS, ईईईइ, सी, सि, (33) ||||||, स्स्, SII, SS, IIII, SII, SI, (29) IIIIS, SS, SII, SS, IIII, SII, SI, (29) // वाणीभूषणेऽपि -- 'अभिमतधनदाता सिद्धिविधाता जगदन्तरगतिशील, दुरितद्रुमदाही विश्वविगाही कल्पक्षयकृतलील । भुवनत्रयवन्दित गिरिजानन्दितहरशिरसि स्थिरवास, दह हुतवह पापं देहि दुरापं वसुहततिमिरविलास ॥ इति लीलावतीप्रकरणम् । 101 प्राकृतसूत्रेणोक्तच्छन्दसां नामान्याह गाहू गाहा विगाहा उगाहा गाहिणी सींहिणी खन्धा दोहा उकच्छा रोला गन्धाना चउपइआ घत्ता घत्ताणन्द छप्पाआ पज्झडिआ अडिल्ला पाआउलां चउबोला णौपा पउमावत्ती कुण्डलिआ गाणंगड दोअई झुल्लणा खञ्जपा - सिक्खा माला चुलिआला सोरट्ठा हाकलि महुआर महारु दंडारु दीपक सिंहालोअ पवङ्गा लीलावै हरिगीआ तिभभङ्गी दुम्मिल्ला हीरो जनहरणी माणहरा मरहट्ठा पचतालीस धरा ॥ -
Page #118
--------------------------------------------------------------------------
________________ 102 काव्यमाला । [गाहू गाथा विगाथोद्गाथा गाथिनी सिंहिनी स्कन्धकं द्विपथा रसिका रोला गन्धानकं चतुष्पदी घत्ता घत्तानन्दं षट्पदी पज्झटिका अडिला पादाकुलकं चतुष्पदी नवपदी पद्मावती कुण्डलिका गगनाङ्गनं द्विपदी झुल्लुणा खञ्जा शिखा माला चुलिआला सोराष्ट्रा हाकलि मधुभार आभीरं दण्डकला दीपक-सिंहावलोक- प्लवंगम लीलावती हरिगीता त्रिभङ्गी दुर्मिला हीरकं जनहरणं मदनगृहं मरट्ठा । एतानि पञ्चचत्वारिंशत्स्थानकानि ॥ ] एतानि पञ्चचत्वारिंशत्स्थानकानि । अन्यान्यपि प्रस्तारगत्या सुधीभिरुह्यानि ॥ शिवम् ॥ पिङ्गला[चा]र्यविरचितमात्रावृत्तप्रकाशकम् । छन्दःप्रदीपममलं जगद्भवनदीपकम् ॥ मुनीषुरसभूमीभिर्मितेऽब्दे श्रावणे सिते । नागराज तिथौ भट्टलक्ष्मीनाथोऽप्यरचत् ॥ इत्यालंकारिकचक्रचूडामणिश्रीमद्राय भट्टात्मजश्रीलक्ष्मीनाथ भट्टविरचिते पिङ्गलप्रदीपे मात्रावृत्ताख्यः प्रथमः परिच्छेदः ॥ द्वितीयः परिच्छेदः । मदजलपरिमलपरिमिंलदलिकलकलकपटकलितकमलवन । जय जय निजपदसर सिजनमदभिमतघटनजवन गजवदन ॥ कृत्वा कौतूहलतो मात्रावृत्तस्य पिङ्गले भाष्यम् । लक्ष्मीनाथस्तनुते सद्भाष्यं वर्णवृत्तस्य ॥ अथैकाक्षरपादादारभ्यैकैकाक्षरवर्धितैः पादैः षडूइंशत्यक्षरपर्यन्तं वर्णवृत्तान्युच्यन्ते । इतश्च लक्ष्यलक्षणयोरैक्यमवगन्तव्यम् ॥ श्री सा । जंगो ॥ 1 ॥ [श्रीः सा । यत्र गुरुः ॥ ] सा श्रीः । श्रीनामकं छन्द इत्यर्थः । यत्र गो गुरुर्भवतीत्यर्थः ॥ अत्र सर्वत्र - 'गुरुरेको गकारो लघुरेको लकारः' इति संकेत: ॥ भूषणेऽप्युक्तम् -- 'यद्गः सा श्रीः ॥ ' 1. भूषणे तु 'उपगीति:' इत्यस्य नामान्तरमुक्तम्. 2. रविदासेन तु - 'चउबोला, झुलणा' इति द्वे अनुक्त्वा 'तेआलिस हरा' इति मूलं पठित्वा 'इति त्रयश्चत्वारिंशच्छन्दांसि भवन्ति' इति व्याख्यातम्.
Page #119
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । श्रियमुदाहरति-जहा (यथा) गोरी। रक्खो ॥ 2 ॥ [गौरी । रक्षतु ॥ ] गौरी युष्मानक्षतु ॥ यथा वा खे भे। द्वे स्तः ॥ 3 ॥ [इह भेदौ । द्वौ स्तः ॥ ] अत्रैकाक्षरप्रस्तारे द्वौ भेदौ गुरुर्लघुश्च । तत्राद्यो गुरुरुक्तः । द्वितीयः सुधीभिरूयः ॥ अथ व्यक्षरप्रस्तारे कामछन्दः दीहा वीहा। कामो रामो ॥ 4 ॥ [दी द्वौ। कामो रामः ॥ ] यत्र द्वौ दी? तत्कामाख्यं छन्दः । रामोऽभिराम इत्यर्थः ॥ अक्षरद्वयात्मकं पदम् ॥ भूषणेऽपि-'यस्मिन्हारौ कामः स स्यात् ॥ ' काममुदाहरति-जहा (यथा) जुज्झे तुज्झे । सुब्भं देऊ ॥ 5 ॥ [युद्धे तुभ्यम् । शुभं ददातु ॥ ] युद्धे संग्रामे तुभ्यं शुभं ददातु शंभुरित्यर्थः ॥ यथा वा (भूषणेऽप्युक्तम् )-'कल्याणं वः शंभुर्देयात्' / ग्रन्थान्तरे 'गौ स्त्री श्री' इति नामान्तरम् ॥ उद्दवणिका य्था-5s,(6)॥ 1. रविदासटीकापुस्तके नोपलभ्यते. 2. 'हं' इति पठित्वा 'शुभं' इति व्याख्यातं रविदासेन. 3. रविदासटीकापुस्तके नोपलभ्यते.
Page #120
--------------------------------------------------------------------------
________________ 104 अथ मधुछन्द:-- काव्यमाला । लहु जुआ । महु धुअ ॥ 6 ॥ [लघु युगम् । मधु ध्रुवम् ॥ ] यत्र लघुद्वयं तन्मधुनामकं छन्दो निश्चितम् ॥ भूषणेऽपि - 'द्विकलघु मधुरिति ॥ उदाहरति - जहा (यथा ) - - हर हर । मम मैलु ॥ 7 ॥ [ हर हर । मम मलम् ॥] हैहर, मम पापं हर ॥ उट्टवणिका यथा ॥ ( 8 ) ॥ अथ महीछन्द: लगो जहीं । मही कही ॥ 8 ॥ [लगौ यत्र । मही कथिता ॥ यत्र पूर्व लघुः, ततो गुरुः, तन्मही कथिता ॥ भूषणेऽपि - 'लघुर्गुरुर्मही स्मृता' ॥ तामुदाहरति - जहा ( यथा) - सई उमा । रखो तुम ॥ 9 ॥ [सती उमा । रक्षतु त्वाम् ॥] उमा गौरी त्वां रक्षतु । कीदृशी । सती पतिव्रतेत्यर्थः ॥ उवणिका यथा - 15, (8) ॥ अथ सारुछन्द: सारु एह । गोवि रेह ॥ 10 ॥ 1. 'मल' इति रविदासटीकापुस्तके.
Page #121
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] * प्राकृतपिङ्गलसूत्रम् । [ सारुरेप: / गुरुर्द्वितीयो रेखा ॥] यत्र पूर्वो गुरुः, द्वितीयो रेखा लघुः, तत्सारुनामकं छन्दः ॥ सारुमुदाहरति- जहा (यथा ) - संभु एउ । सुब्भ देउ ॥ 11 ॥ [शंभुरयम् । शुभं ददातु ॥ ] अयं शंभुयुष्मभ्यं सुखं ददातु ॥ उट्टवणिका यथा - SI, 8 ॥ अत्र चत्वारो भेदा उदाहृताः ॥ अथ त्र्यक्षरप्रस्तारे तालीछन्द:-. f ताली ए जाणीए । गो कण्णो तिब्बणो ॥ 12 ॥ [ताल्येषा ज्ञायते । गुरुःकर्णो त्रिवर्णः ॥ ] यत्र पूर्व गो गुरुः, अनन्तरं कर्णो गुरुद्वयात्मकः । सर्वगुरुः (त्रिवर्णः ) सा ताली नामकछन्दः ॥ भूषणेऽपि -- 'ताली सा निर्दिष्टा |मो यत्र ॥ ग्रन्थान्तरे नारीति ॥ तामुदाहरति- जहा (यथा) - तुह्माण अह्माण । चण्डेसो रक्खे सो ॥ 13 ॥ [युष्मानस्मान् । चण्डेशो रक्षतु सः ॥ ] स प्रसिद्धचण्डेशः शिवो युष्मानस्मान्रक्षतु ॥ उद्यवणिका यथा - sss. 12 ॥ atha priyAchanda: 105 fre dear | akkhare tiNi re // 14 // [he priye लक्ष्यते । अक्षराणि त्रीणि रे ॥ ] 1. 'अक्षरैस्त्रिभिः' इति व्याख्यातं रविदासेन. 14
Page #122
--------------------------------------------------------------------------
________________ _.. काव्य्माला। हे प्रिये यत्र रे रगणे त्रीणि अक्षराणि, सा प्रिया लक्ष्यते ॥ भूषणेऽपि-'जोहलं दृ. श्यते । सा प्रिया कथ्यते ॥ तामुदाहरति-जहा (यथा) संकरो स्ण्क्रो। . पाउ णो पाउ णो ॥ 15 ॥ [शंकरः shNkrH। पातु नः पातु न्ः॥ शं सुखं करोतीति तथा शंकरः शिवः नः पातु नः पातु । आदरे वीप्सा ॥ उवणिका यथा-SIS. 12 ॥ अथ शशीछन्दः सेसी यो ज्ञ्नीयो। फणीन्दो भणीओ ॥ 16 ॥ [शशी यो जनितः । फणीन्द्रेण भणितम् ॥ यत्र पदे यो (यगण) आदिलघुर्यगणो जनित उत्पादितस्तच्छन्दः फणीन्द्रेण भणितम् ॥ भूषणेऽपि-'यकारो यदा स्यात् । शशी कथ्यते तत् ॥ ' तमुदाहरति-जहा (यथा) भवाणी हसन्ती । दुरित्तं हरन्ती ॥ 17 ॥ [भवानी ह्स्न्ती। दुरितं हैरन्ती ॥ ] दुरितं हरन्ती हसन्ती भवानी युष्मानव्यादिति शेषः ॥ उद्दवणिका य्था-5.12॥ अथ रमणछन्दः सगणो र्म्न्नो। सहिओ कहिओ ॥ 18 ॥ [सगणो रमणः । सख्यः कथितम् ॥ 1. 'पावनः' इति व्याख्यातं रविदासेन. 2. 'ससी णो अणीओ' इति पठित्वा 'यगणेन नीत' इति व्याख्यातं रविदासेन. 3. 'हरतु' इति व्याख्यातं रविदासेन.
Page #123
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 107 सख्यः यत्र पदे सगणो गुर्वन्तो गणः, तद्रमणाख्यं छन्दः कथितम् ॥ भूषणेऽपि-सगणो रमणः । कविना कथितः ॥ ' रमणमुदाहरति-जहा (यथा) ससिणा रन्नी। पइणा तरुणी ॥ 19 ॥ [शशिना रजनी । पत्या तरुणी ॥ ] यथा शशिना रजनी शोभते तथैव पत्या संयुक्ता तरुणी राजते ॥ उद्दवणिका य्था॥ 12 ॥ अथ पश्चालछन्दः तकार जं दित्त्त्थ्। पञ्चाळ उकिट्ठ ॥ 20 ॥ [तकारो यत्र दृस्स्त्त्ः। पञ्चाल उत्कृष्टः ॥ ] यत्र तकारस्तगणोऽन्त्यलघुदृष्टः, स पञ्चाल उत्कृष्ट इति । भूषणे तु-'कर्णेन ग. न्धेन । पाश्चालमाख्याहि ॥ ' तमुदाहरति-जहा (यथा) सो देउ सुक्खाई। संघारि दुक्खाइ~ ॥ 21 ॥ .. [स ददातु सुखानि । संहृत्य दुःखानि ॥ ] स शिवो दुःखानि संहृत्य सुखानि ददातु ॥ भूषणेऽपि-'शर्माणि सर्वाणि । दयानि शर्वाणि ॥ ' उध्वणिका यथा-5s. 12 ॥ अथ मृगेन्द्रच्छन्दः parenda tthvehu| mienda karehu // 22 // [narendra स्थापयन्तु । मृगेन्द्रं कुर्वन्तु ॥ ]. 1. अयं पाठोऽस्मदुपलब्धलक्ष्मीनाथटीकादशैं त्रुटितः. . .
Page #124
--------------------------------------------------------------------------
________________ '.. काव्य्माला। .. नरेन्द्रं जगणं गुरुमध्यमं गणं स्थापयन्तु मृगेन्द्रनामक छन्दः कुर्वन्तु ॥ bhUSaNe'pi'narendramudehi / मृगेन्द्रमवेहि ॥ तमदाहरति दुरन्त वसन्त । स कन्त दिगन्त ॥ 23 ॥ [दुरन्तो वसन्तः । स कान्तो दिगन्ते ॥ ] दुरन्तो वसन्तः, स कान्तो दिगन्ते । / उट्वणिका यथा-DA. 12 ॥ अथ मन्दरछन्दः भो जहि सो सहि । ... . मन्दर सुन्दर ॥ 24 ॥ भो यत्र स सखि । मन्दरः सुन्दरम् ॥ ] हे सखि, भो भगणो गुर्वादिगणो यत्र सन्मन्दरनामकमतिसुन्दरं छन्दः ॥ bhUSaNe'pi'bho यदि वश्चति । मन्दरमञ्चति । / ' मन्दरमुदाहरति-जहा (यथा) सो हर तोहर । संकट संहर ॥ 25 ॥ सि हरो युष्माकम् । संकटं संहरतु ॥ ] स प्रसिद्धो हरः शिवो युष्माकं संकटं संहरतु । / उद्ध्वणिका य्था-5॥ 12 ॥ मन्दरो निवृत्तः ॥ अथ कमलच्छन्दः कमल प्भ्न्न्। - . सुमुहि णगण । / 26 ॥ कमलं प्र्भ्न्न्। सुमुखि नगणः ॥ .. हे सुमुखि यत्र नगणस्त्रिलघ्वात्मको गणः क्रियते तत्कमलनामकं वर्णत्रयात्मकं छ्न्द्ः॥ तथा च वाणीभूषणे-'कमलमयतु । नगणमिह तु ॥ '. .
Page #125
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । कमलमुदाहरति-- जहा (यथा ) - रंमण गमण । कमण कमण ॥ 27 ॥ [रमण गमनम् । ॥ ] ............ हे रमण, कुत्र गमनं क्रियत इति शेषः । उवणिका यथा - ॥; 12 ॥ कमलं निवृत्तम् ॥ अत्रापि त्र्यक्षरप्रस्तारगत्याष्टौ भेदा भवन्तीति तावन्तोऽप्युदाहृत्य प्रदर्शिताः ॥ अथ चतुरक्षरे प्रस्तारे प्रथमं तीर्णा छन्द: चारी हारा ईट्ठा कारा । वीए कण्णा जाणे तिण्णा ॥ 28 ॥ [ चत्वारो हारा इष्टा: कराः । द्वौ कर्णौ जानीत तीर्णाम् ॥] भोः शिष्य, यत्र चत्वारो हारा गुरवो भवन्ति, इष्टा: ( ? ) करा: / तत्र चरणे गणनिय - ममाह--एकस्मिन्पादे द्वौ कर्णौ गुरुद्वयात्मकगणौ भवतः, तत्तीर्णाख्यं छन्दः । वर्णचतुष्टयात्मकं पदम् ॥ वाणीभूषणेऽप्युक्तम् --' यस्मिन् कर्णः कर्णः । वेदैर्वर्णैः सा स्यात्तीर्णा ॥ ' तीर्णा मुदाहरति - जहा (यथा) - 109 जाआ माओ धुत्ता पुत्ता । इणे जाणी किज्जे जुत्ता ॥ 29 ॥ [ जाया माया पुत्रा धूर्ता: / एवं ज्ञात्वा क्रियतां युक्तम् ॥ ] कश्चिन्मित्रं प्रति वदति - जाया वधूर्माया महावश्चिकेत्यर्थः । पुत्रा अपि धूर्ताः । एवं ज्ञात्वा क्रियतां युक्तम् - इति ॥ उवणिका यथा - स्स्स्स्; ॥ तीर्णोत्तीर्णा ॥ अथ घारीच्छन्द: वण्ण चारि मुद्धि घारि । विणि हार दो स सार ॥ 30 ॥ 1. 'रमणस्य गमने विदेशगमने कस्या मनः अपि तु न कस्या अपीत्यर्थः' इति रविदास - व्याख्यादर्शनेन 'रमणगमने । कस्या मनः' इति छाया प्रतीयते. 2. 'अट्ठा कारा' इति मूलमाश्रित्य 'अष्टौ कला:' इति व्याख्यातं रविदासेन. 3. ' तस्या अन्तरा द्वौ भवतः । दोषं मारयित्वा' इति रविदासव्याख्यानुकूला तु 'द्वावन्तहरौ दोषं मारयित्वा ' इति च्छाया प्रतीयते.
Page #126
--------------------------------------------------------------------------
________________ काव्यमाला । [वर्णाश्चत्वारो मुग्धे घारिः । ॥ ] हे मुग्धे यत्र वर्णाश्चत्वारः पदे भवन्ति ता घारी । तस्यामुत्तरोत्तरो हारौ गुरुद्वयम्, द्वौ शरौ लघुद्वयं च ॥ अयमर्थः - चतुर्वर्णात्मकपदे घारीनाम्नि च्छन्दसि प्रथमं गुरुः, ततो लघुः, अनन्तरं गुरुलघू । इत्युक्तं भवति - रगणः, ततश्चैको लघुः - इति ॥ त दुक्तं वाणीभूषणे - 'यत्तु पक्षि दण्ड लक्षि । वेद वर्णे धारि धारि ॥ ' इति ॥ घारीमुदाहरति - जहा ( यथा) - देउदेउ संभु देउ । जासु सीस चन्द दीस ॥ 31 ॥ [देवदेवः शंभुर्ददातु । यस्य शीर्षे चन्द्रो दृश्यते ॥ ] .11.0 ......... ............ देवानामपि देवः स शंभुर्युष्मभ्यं शुभं ददातु । यस्य शीर्षे चन्द्रो दृश्यते । चन्द्रशेखर इत्यर्थः । उवणिका यथा - SISI ; 444 = 16 // घारी निवृत्ता ॥ अथ नगाणी छन्द: पओहरो गुरुत्तरो । * नगाणि स जाणि ॥ 32 ॥ [ पयोधरो गुरूत्तरः । नगाणिका सा ज्ञायते ॥ ] यत्र पयोधरौं जगणो गुरुमध्यमो गणो गुरूत्तरो गुर्वन्तो भवतीत्यर्थः । वर्णचतुष्टया - त्मकं पदम् । तन्नगाणी छन्दो भवति । अर्थात् -- द्वितीयश्चतुर्थश्च वर्णो गुरुर्भवतीति ॥ तदुक्तं वाणीभूषणे - 'द्वितुर्थके गुरुर्यदा । नगाणिका भवेत्तदा ॥ ' नगाणी मुदाहरति - जहा (यथा ) - सरस पण हो । कवित्तआ फुरत्तओ ॥ 33 ॥ [ सरस्वती प्रसन्नास्तु । कवित्वं स्फुरतु ॥ ] सरस्वती प्रसन्ना भवतु, कवित्वं स्फुरतु ॥ उवणिका यथा - ईसिस्; 16 ॥ नगाणी निवृत्ता । अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश भेदा भवन्ति । तेषु ग्रन्थविस्तरशया त्रयो भेदाः प्रदर्शिताः ॥ अन्यैः (न्ये) सुधीभिरूहनीयाः इति ॥ 1. 'सुम्भ' इति पठित्वा 'शुभं' इति व्याख्यातं रविदासेन.
Page #127
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ पञ्चाक्षरप्रस्तारे सर्वगुरुः संमोहाछन्दः संमोहारूअं दिट्ठो सो भूअम् । बे कण्णा हारा भूअत्ता(ना)सारा ॥ 34 ॥ ... [संमोहारूपं दृष्टं तद्भूमौ । द्वौ कर्णौ हारो भूतलसारम् ॥ ] यत्र बे द्वौ कौ~ गुरुद्वयात्मकगणौ पूर्व भवतः । तत एको हारो गुरुः । एवमेकस्मिश्चरणे पश्चापि गुरवो भवन्ति तत् भूतलसारं संमोहानामकं छन्द इत्यर्थः । तथा च वाणीभूषणे-'द्वौ कर्णौ हारः संमोहा सारः । वर्णाः पश्चैवं नागाधीशोक्तम् ॥ ' संमोहामुदाहरति-जहा (यथा) उद्दण्डा चण्डी दरित्ता ख्न्न्द्दी। तेल्लोआ सोक्खं देऊ मे मोक्खम् ॥ 35 ॥ [उद्दण्डा चण्डी दुरितं खण्डयतु । त्रैलोक्यस्य सौख्यं ददातु मे मोक्षम् ॥ ] उद्दण्डा महिषासुरादिवधेनोद्भटा चण्डी कात्यायनी दुरितं खण्डयतु, (त्रैलोक्यस्य सुखम् ,) मे मोक्षं च ददातु' इति कश्चिद्भक्तो देवी प्रार्थयते इति ॥ उद्दवणिका यथा-स्स्स्स्स्; 5-20 ॥ संमोहा निवृत्ता ॥ अथ हारीछन्दः आईहि अन्ते हारे सुजुत्ते । मज्झेकगन्धो हारी अछन्दो ॥ 36 ॥ [आदावन्ते हाराभ्यां सुयुक्तम् । . मध्यैकगन्धां हारी तच्छन्दः ॥ ] ___ आदौ हाराभ्यां गुरुभ्यां तथा चान्ते हाराभ्यां संयुक्तम्, तयोर्मध्ये गन्धो लघुरेको यत्र तत् हारी छन्दः । पञ्चाक्षरपदम् । आदावन्ते कर्णो, मध्ये लघुः, एवं पञ्चवर्णात्मकं पदमि. त्यर्थः ॥ वाणीभूषणेऽपि--'आद्यन्तकर्णाः पञ्चैव वर्णाः । लघ्वेकधारी वाच्यः स हारी॥' हारीमुदाहरति-जहा (यथा) जा भत्तिभत्ता ध्म्मेक्चित्ता। सा होइ णारी धण्णा पिआरी ॥ 37 ॥ 1. 'हारीअबन्धो' इति मूले पठित्वा 'हारीतबन्धः' इति व्याख्यातं रविदासेन.2. 'जुत्ता' इति पठित्वा 'भक्तियुक्ता' इति व्याख्यातं रविदासेन.
Page #128
--------------------------------------------------------------------------
________________ 112 काव्यमाला । [या भर्तृभक्ता धर्मैकचित्ता । सा भवति नारी धन्या प्रिया ॥ ] या भक्ता धर्मैकचित्ता भवति सैव नारी धन्या प्रिया च भर्तुर्भवतीति भावः ॥ उवणिका यथा -- SSISS; 5x4 = 20 // हारी निवृत्ता ॥ अथ हंसच्छन्द: पिङ्गलदिट्ठो भ इ सिट्ठो । कण्णइ दिज्जो हंस मुनिज्जो ॥ 38 ॥ [पिङ्गलदृष्टं भं दत्त्वा सृष्टम् । कर्णं दत्त्वा हंसं ज्ञातव्यम् ॥ ] , भोः शिष्याः पिङ्गलेन दृष्टं भगणं दत्त्वा पूर्व सृष्टम् पश्चात्कर्ण गुरुद्वयात्मकगणं दत्त्वा हंसाख्यं पञ्चाक्षरपदं छन्दो भवतीति ज्ञातव्यम् । / अत एव वाणीभूषणे - 'पिङ्गलदिष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥ ' हंसमुदाहरति- जहा (यथा ) - सो महकता दूर दिगन्ता । पाउस आवे चेउ डुलावे ॥ 39 ॥ [ स मम कान्तो दूरे दिगन्ते । प्रावृडागता चेतश्चालयति ॥ ] काचित्प्रोषितपतिका सखीमाह - हे सखि, स मम कान्तोऽधुना दूरे दिगन्ते वर्तते । इयं च प्रावृट् आगता चेतश्चालयति । किमिदानीमाचरणीयमिति शिक्षयेति भावः ॥ उणिका यथा - SIISS; 5x4 = 20 // हंसो निवृत्तः ॥ - अथ यमकच्छन्दः - सुपिअगण सरसुगुण । सरह गण जमा भण ॥ 40 ॥ [सुप्रियगणो शरसुगुणम् । श्लाघ्यमे........यमकं भण ॥ ] 1. रविदासेन तु 'सरस म्न्न्। सर ह गण जमा गुण' इति पठित्वा 'तद्यमकं जानीत । यत्र सुप्रियो द्विलघुर्गणः । कीदृशः । सरसो रससंपूर्णः इति बुध्यस्व ॥ ततः शरस्त्रिलघुर्गणः संभवति' इति व्याख्यातम्.
Page #129
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । हे मुग्धे, यत्र सुप्रियगणो द्विलघुक एव गणो भवति । अथ च शरेणैकेन लघुना सुगुणं संयुक्तं एतादृशं [न]गणं सरहश्लाघ्यमेतस्य गणस्य कुर्वित्यर्थः । एतादृशं सर्वलघ्वा. त्मकपश्चाक्षरप्रस्तारान्त्यभेदं पञ्चाक्षरपदं यमकाख्यं छन्दो भण पठेत्यर्थः । वाणीभूषणेऽप्युक्तम्-'नगणमनु द्विलघु कुरु । फलितमिति यमकमिति ॥ ' यमकमुदाहरति-जहा (यथा) पवण वह srirsh। माण हण तवै मण । / 41 ॥ [पवनो वहति शरीरसहः । मदनो हन्ति तापयति मनः ॥ ] पवनो मलयानिलो वहति । कीदृशः । शरीरसहः शरीरं साहयत्यसौ सहः । 'षहस् गतौ' इत्यस्य दिवाद्यस्य (?) रूपम् । यद्वा तादृशं पवनं शरीरं कर्ट सहते । 'साहयत्याहवक्षोभं सहति द्रविणव्ययम् । अन्यायं सहते नासौ सिध्यति क्षितिरक्षणः ॥ ' इति कविरहस्ये हलायुधवचनप्रामाण्यादिति । अपि च मदनो हन्ति तापयति च मनः । इति प्रो. षितपतिकावचनं सखी: प्रतीति व्याख्येयमिति ॥ उध्वणिका यथा-m, 54420 ॥ यमकं निवृत्तम् ॥ अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद्भेदा भवन्ति । तेषु भेदेषु चतुष्टयमुक्तम् । शेषभेदा नोदाहृता ग्रन्थविस्तरभीत्या, सुधीभिस्तूह्या इति ॥ अथ षडक्षरप्रस्तारे सर्वगुरुरूपमाद्यं भेदं शेषाख्यं छन्दो लक्षयति बाराहा मत्ता जं कण्णा तीआ होतम् । हारा छका बन्धो सेसा राआ छन्दो ॥ 42 ॥ [द्वादश मात्रा यत्र कर्णास्त्रयो भवन्ति । हारैः षड्भिर्बन्धो शेषो राजा छन्दः ॥ ] यत्र द्वादश मात्राः । शिष्यबोधनार्थ मात्रासंख्या ॥ गणनियममाह-यत्र च त्रयः कर्णा गुरुद्वयात्मकास्त्रयो गणा भ्व्न्ति। षडक्षरं पदम् । एतदेव द्रढयति-षड्भिर्हारैर्गुरुभिबन्धो यत्र तच्छेषाख्यं छन्दःसु राजा । श्रेष्ठं छन्द इत्यर्थः ॥ तदुक्तं vANIbhUSaNe'pi'eSA वर्णैः षद्भिः प्रोक्ता छन्दोविद्भिः । सर्वे वर्णा यस्यां दीर्घा शेषा सा स्यात् ॥ ' शेषामुदाहरति-जहा (यथा) जुझन्ती उद्दामे कालिका संगामे । णचन्ती संहारो दूरित्ता हम्मारो ॥ 43. ॥ 1. 'सेसाराजा' इति 'शेषराजश्छन्दः' इति व्याख्यातं रविदासेन. 15
Page #130
--------------------------------------------------------------------------
________________ 114 काव्यमाला । [ युध्यमानोदामे कालिका संग्रामे । नृत्यन्ती संहरतु दुरितमस्माकम् ॥ ] उद्दामे संग्रामे [युध्यमाना] नृत्यन्ती कालिका हम्मारो अस्माकं दुरितं तापं संहरतु ॥ उट्टवणिका यथा--स्स्स्स्स्स्; 6x4 = 24 / / शेषा निवृत्ता ॥ अथ तिलकाछन्द: पिर् तिल्ल धुअं सगणेण जुअम् । छा वण्ण पओ कल अट्ठ ओ ॥ 44 ॥ [प्रिये तिलका ध्रुवं सगणस्य युगम् । षडुर्णाः पदे कला अष्टौ धृताः ॥ ] हे प्रिये, तत्तिकाख्यं छन्दः । यत्र ध्रुवं निश्चितं सगणद्वयमन्त्यगुरुगणद्वयं भवति । षडुर्णात्मकं पदम् । पदे चाष्टौ कला धृता यत्रेति कलासंख्या शिष्यबोधनार्थ पदपूरणार्थे वा । अन्यथाक्षरवृत्ते वर्णसंख्याया एवावश्यकत्वादिति ॥ वाणीभूषणेऽपि - 'सखि सद्वितयं सुदतीह यदा । रसवर्णपदा तिलकेति तदा ॥ ' तिलकामुदाहरति- जहा (यथा ) - पिअभत्ति पिआ गुणवन्त सुआ । धैणमन्त घरा बहुसुक्खकरा ॥ 45 ॥ [प्रियभक्ता प्रिया गुणवान्सुतः । धनवगृहं बहुसुखकरम् ॥] कश्चित्स्वमित्रं प्रत्याह - प्रियभक्ता प्रिया, गुणवान् सुतः, धनवगृहं बहुसुखकरमित्येतसर्व यस्य भवति स धन्य इति भावः ॥ उवणिका यथा - ॥; 644 =24 ॥ ति* लका निवृत्ता ॥ अथ विज्जोहाछन्द: अक्खरा जे छआ पाअ पाअ ट्ठिआ । मत्त पञ्च हुणा विणि जोहागणा ॥ 46 ॥ [अक्षराणि यत्र षट् पादे पादे स्थितानि । मात्रा पञ्च द्विगुणा द्वौ जोहागणी ॥ ] यत्र पादे पादे षडक्षराणि स्थितानि । यत्र च पञ्च द्विगुणा दश मात्रा: / तत्रैव गणनि - 1. 'डिल' इति पठित्वा 'डिल्लानाम छन्द:' इति व्याख्यातं रविदासेन. 2. 'ठिओ' इति पदं 'स्थिताः' इति व्याख्यातं रविदासेन. 3. 'धणजुत्त' इति रविदासपुस्तके.
Page #131
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 115 यममाह - विणि द्वौ जोहागणौ रगणौ यत्र तत् विज्जोहाछन्दः नामगणयोरैक्यम् ॥ वाणीभूषणे तु 'विमोहा' इति नामान्तरम् - 'यत्र पादद्वये दृश्यते रद्वयम् । नागराजोदिता सा विमोहा मता ॥ ' विमोहामुदाहरति- कंससंहारणा पक्खि संचारणा । देवईडिम्भआ देउ मे णिम्भआ ॥ 47 ॥ [कंससंहारी पक्षिसंचारी । देवकी डिम्भो ददातु मे निर्भयम् ॥ ] कंससंहारी पक्षिसंचारी देवकीनन्दनो मे मह्यं निर्भयं द्दातु। ममाभयप्रदो भवत्वित्यर्थः ॥ सरत् एर् -- SISSIS; 6x4 = 24 // विजोहा निवृत्ता ॥ अथ चतुरंसाच्छन्द: ठौ चौरंसा फणिवैभासा । दिअवरकण्णो फुल रसवण्णो ॥ 48 ॥ [स्थापय चतुरंसां फणिपतिभाषिताम् । द्विजवरकर्णी स्फुटं रसवर्णाम् ॥] यत्र द्विजवरश्चतुर्लघ्वात्मको गणः प्रथमम्, ततः कर्णो द्विगुरुर्गणः, अत एव स्फुटं रसवर्ण षडक्षरं पदं यत्र तां फणिपतिभाषितां चतुरंसां स्थापय ॥ वाणीभूषणेऽपि - 'द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥ चतुरंसामुदाहरति -- जहा (यथा ) - गौरिअकन्ता अभिनौ सन्ता । जदि परसन्ना दिअमहि धन्ना ॥ 49 ॥ [गौरीकान्तोऽभिनये सन् । यदि प्रसन्नो द्यावापृथिव्योर्धन्यः ॥ ] गौरीकान्तो यदि यदा अभिनये संस्ताण्डवे वर्तमानो यस्य प्रसन्नः, स तदा द्यावापृथिव्योर्धन्यः ॥ जहा वा ( यथा वा ) - भुअणाणन्दो तिहुअणकन्दो । भमरसवण्णो स जाइ कण्हो ॥ 50 ॥ 1. रविदासेन तु पूर्वोदाहरणं न दत्तम् अत्रापि 'णाणाणन्दो तिहुअणचन्दो' इति पठितम्.
Page #132
--------------------------------------------------------------------------
________________ kaavymaalaa| [bhuvnaanndstribhvnkndH| .. ... भ्रमरसवर्णः स जयति कृष्णः ॥ ] भुवनानन्दस्त्रिभुवनकन्दो भ्रमरसवर्णो जयति कृष्णः ॥ उद्दवणिका यथा-mss; 64424 ॥ चतुरंसा निवृत्ता॥ अथ मन्थाणच्छन्दः कामावआरेण अद्धेण पाएन्न्। मत्ता दहा सुद्ध मन्याण सो मुद्ध ॥ 51 ॥ [कामावतारस्यार्धेन पादेन । _मात्रा दश शुद्धा मन्थानं तन्मुग्धे ॥ ] हे मुग्धे, यत्र कामावतारार्धेन पादेन मात्रा दशः शुद्धाः प्रतिपादमत्र भवन्ति । तन्मन्थाननामकं छन्दः ॥ अयमर्थः-अग्रे वक्ष्यमाणस्य विंशतिकलात्मनः कामावतारस्य छन्दसोऽर्धेन दशमात्रात्मकेन षडक्षरेण पादेन मन्थाननाम छन्दो भवति ॥ तत्र गणनियम उच्यते-'पूर्व तगणोऽनन्तरमपि स एवं' इति ॥ वाणीभूषणे तु-'कर्णध्वजानन्दमाधाय सानन्द । वर्णे रसैर्यत्तु मन्थानमेतत्तु ॥ ' मन्थानमुदाहरति-जहा (यथा) राआ जहा लुद्ध पंडीअ हो मुद्ध । कित्ती करे रक्ख सो वाद उप्पेक्ख ॥ 52 ॥ [राजा यत्र लुब्धः पण्डितोऽस्ति मुग्धः । कीर्ति करे रक्ष स वाद उपेक्ष्यः ॥ ] हे सज्जन, राजा यत्र लुब्धः पण्डितोऽपि मुग्धः । तत्र राजकुले त्वं स्वकीर्ति करे रक्ष । स्वविद्याप्रकाशं मा कुर्वित्यर्थः । स वादोऽप्युपेक्ष्यताम् । यत्र न ज्ञाता कश्चिदिति भाव्ः। उद्ववणिका यथा- स्स्स्स्; 6x424 ॥ मन्थानं निवृत्तम् ॥ अथ शङ्खनारीछन्दः खडावण्णबद्धो भुअन्ग्गापद्धो। पआ पाअ चारी कही संखणारी ॥ 53 ॥ [षड्वर्णबद्धो भुज्ञ्ग्ग्प्दार्थ्ः। ..........."कथिता शङ्खनारी ॥ ] यत्र षड्वर्णाः पदे भवन्ति भुजङ्गप्रयातस्याग्रे वक्ष्यमाणस्य यगणचतुष्टयात्मकस्य च्छन्दसोऽर्धेन यद्वयनैतस्य चरणो भवति पादे पादे यगणद्वयं भवति तच्छङ्खनारीछन्दः ॥ वाणीभषणे तु-ध्वजानन्दकर्णाः षडेवात्र वर्णाः । बुधानन्दकारी भवेच्छङ्खनारी ॥ '
Page #133
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शङ्खनारीमुदाहरति-जहा (यथा) गुणा जस्स सुद्धा वहू रूअमुद्धा । घरे वित्त जग्गा मही तस्स सग्गा ॥ 54 ॥ [गुणा यस्य शुद्धा वधू रूपमुग्धा । गृहे वित्तं जाग्रन्मही तस्य स्वर्गः ॥ ] यस्य गुणाः शुद्धाः, यस्य वधू रूपेण मुग्धा सुन्दरी, यस्य गृहे वित्तं जाप्रदस्ति तस्य मही पृथ्वी स्वर्गः ॥ उध्वणिका यथा-Ississ; 6x4-24 // शङ्खनारी निवृत्ता॥ अथ मालतीछन्दः धों सरवीअ मणीगुण तीय । दई लहु अन्त स मालै कन्त ॥ 55 ॥ [ध्वजः शरद्वयं म्न्निगुन्न्स्त्त्ः। देयो लघुरन्ते सा मालती कान्ते ॥ ] .. हे कान्ते, यत्र प्रथमं ध्वजो लघ्वादिनिकलः, ततः शरद्वयं लघुद्वयम्, ततश्च मणिगुणो हारो गुरुरित्यर्थः । ततोऽन्ते एको लघुर्देयः । सा मालती मालतीनामकं छन्दो भवतीति जानीहीति जगणद्वयेन मालती छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणेऽपि-'यदा जगणद्वि भवेदमलघु । फणी वितनोति स मालतिकेति ॥ ' मालतीमुदाहरति-जहा (यथा) करा पसरंत बहूगुणवन्त । . पफुल्लिअ कुन्द उगो सहि चन्द ॥ 56 ॥ [कराः प्रसृताः बहुगुणवन्तः । / प्रफुल्लिताः कुन्दा उदितः सखि चन्द्रः ॥ ] हे सखि, बहुगुणवन्तः प्रसादाद्यनेकगुणयुक्ताः किरणाः प्रसृताः, प्रफुल्लिताः कुन्दाः, उदितश्चन्द्र इति कस्याश्चिन्नायिकायाः सखी prati vcH॥ उद्दवणिका यथा-उसि; 64 4-24 ॥ मालती निवृत्ता ॥ अथ दमनकच्छन्दः दिअवर किअ भणहि सुपिअ । दमणा गुणि फणिवै भणि ॥ 57 ॥ . 1. 'वित्तजुग्गा' इति पठित्वा 'गृहं वित्तयुक्तं' इति व्याख्यातं रविदासेन.
Page #134
--------------------------------------------------------------------------
________________ काव्य्माला। द्विजवरः क्रियते भण्यते सुप्रियः । / दमनकं गुणी फणिपतिर्भणति ॥ ] यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः क्रियते पश्चात्सुप्रियो लघुद्वयात्मको गणो भण्यते । नगणद्वयेन [दमनकं छन्दः] इति फलितोऽर्थः । तद्दमनकं छन्द इति गुणी फणिपतिर्भणति ॥ वाणीभूषणे तु-'द्विगुणनगणमिह वितनुहि । दमनकमिति [प्रति]गदति हि ॥ ' दमनकमुदाहरति-जहा (यथा) कमलणयणि अमिअवाणि । तरुणि घरणि मिलै जे पुणि ॥ 58 ॥ कमलनयना अमृत्व्च्ना। तरुणी गृहिणी मिलति यदि पुनः ॥ ] कमलनयना अमृतवचना तरुणी गृहिणी यदि पुनर्मिलति तदा तां विहाय न कुत्रापि गमिष्यामीति कस्यचिद्विदेशस्थस्य कामिनो मित्रं प्रति वचनम् ॥ उध्वणिका य्था||||||; 6x4-24 ॥ दमनकं निवृत्तम् ॥अत्र् प्रस्तारगत्या षडक्षरस्य चतुःषष्टिभैदा भ्व्न्ति। तेष्वाद्यन्तभेदसहिता अष्टौ भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनीयाः । ग्रन्थविस्तरशया नात्रोक्ता इति ॥ अथ सप्ताक्षरप्रस्तारे समानिकाछन्दः चारि हार किज्जही तिण्णि गन्ध दिज्जही । सत्त अक्खरा ठिआ सा समाणिआ पिआ॥ 59 ॥ [चत्वारो हाराः क्रियन्ते त्रयो गन्धा दीयन्ते । सप्ताक्षरा स्थिता सा समानिका प्रिये ॥ ] हे प्रिये, सा समानिकाछन्द इत्यर्थः । यत्र पदे चत्वारो हारा गुरवः क्रियन्ते । अन्त. रान्तरा च त्रयो गन्धा लघवः क्रियन्ते । एवं सप्ताक्षराणि यस्यां गुरुलघुरूपेण स्थितानि सा समानिकेत्यनुषज्यते ॥ तथा च वाणीभूषणे-'हारमेरुगा यदा रज्जुगा भवेत्सदा । सप्त" वर्णसंगता सा समानिका मता ॥ ' समानिकामुदाहरति-जहा (यथा) कुंजरा चलंतआ पवला पलंतआ । कुम्मपिठ्ठि कंपए धूलि सूर झंपए ॥ 60 ॥ 1. वाणीभूषणादर्शानुसारेण लिखितम्. 2. 'सुपुण' इति 'सुपुण्यैः' इत्यर्थकं रविदासपुस्तके.
Page #135
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 119 * [कुंजराश्चलन्ति पर्वताः पतन्ति । कूर्मपृष्ठं कम्पितं धूल्या सूरश्छादितः ॥ ] कुंजरा दन्तावलाश्चलन्ति स्म अत एव पर्वताः पतन्ति । यद्वा पर्वतान्प्रेरयन्तो गजाश्वलन्ति स्मेति योजनीयम् । अतश्चादिकूर्मस्यापि पृष्ठं कम्पितं धल्या सूरस्तरणिः समाच्छादितः । इति कस्यचिद्वन्दिनश्चलति कर्णे राजनि वचनम् ॥ उध्वणिका यथाषीषीषीष्; 744=28 ॥ समानिका निवृत्ता ॥ अथ सुवासच्छन्दः भणौ सुवासौ लहु सुविसेसनु । रचि चतुमत्तह भगणइ अन्तह ॥ 61 ॥ भण सुवासं लघुसुविशेषम् । रचयित्वा चतुर्मात्रकं भगणमन्ते ॥ ] हे प्रिये, यत्र लघवः सुतरां विशिष्यन्ते । तदेवाह-आदौ चतुर्मात्रकं विरच्य अन्ते भगणमादिगुरुगणं दत्त्वा सुवासनामकं छन्दो भण ॥ तदुक्तं वाणीभूषणे-'द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति फणिनायक ॥ ' सुवासकमुदाहरति-जहा (यथा) गुरुजणभत्तौ बहुगुणजुत्तौ । जसु तिय पुत्तौ स इ पुणमन्तौ ॥ 62 ॥ [गुरुजनभक्ता बहुगुणयुक्ताः । यस्य त्रयः पुत्राः स एव पुण्यवान् ॥ ] गुरुजनभक्ता बहुगुणयुक्ता यस्य त्रयः पुत्राः स एव पुण्यवान् पुरुषः ॥ उध्वणिका यथा-15); 74428 ॥ यथा च वाणीभूषणे-'गिरिवरनन्दिनि दुरितनिकन्दिनि । विहितनतो मयि कुरु करुणामयि ॥ ' सुवासको निवृत्तः ॥ अथ करहंची चरण गण विप्प पढम लै थप्प । जगण तसु अन्त मुणै करहंच ॥ 63 ॥ [चरणे गणो विप्रः प्रथम......."स्थाप्यः । जगणस्तस्यान्ते जानीत करहंचीम् ॥ ] 1. 'रै चउमत्तह भगणह अन्तह' इति पाठं 'आदौ चतुर्मात्रकं विरच्यान्ते भगणः क्रियते' इति रविदासो व्याख्यातवान्. 2. 'सुणह' क. 'भणिअ करइंच' इति पठित्वा 'करहंचो भण्यते' इति व्याख्यातं रविदासेन.
Page #136
--------------------------------------------------------------------------
________________ 120 काव्य्माला। भोः शिष्याः, यत्र चरणे प्रथमं विप्रश्चतुर्लघुको गणः स्थाप्यते, तस्यान्ते जगणो मध्यगुरुको गणस्तां करहंची जानीत ॥ अत एव वाणीभूषणे-'द्विजगणमवेहि जगणमनुदेहि । विविधरंससञ्चि भवति करहश्चि ॥ ' करहश्चीमुदाहरति-जहा (यथा) जिवौ जै एह तजौ गइ देह । रमण जै सो इ विरह ज णु होइ ॥ 64 ॥ [जीवामि यद्येषाहं त्यजामि गत्वा देहम् । रमणो यदि स एव विहरस्तु न भवतु ॥ ] काचिदनुगमनपरा सुभटी विधातारमाह-हे धातरित्युपरिष्टात् । एह एषाहं त्यजामि गत्वा देहम् । यदि कदाचिदतःपरमपि जिवौ जीवामि पुनर्जन्मान्तरं लभेयमि(1)त्यर्थः । तदा मम यदि निर्गुणः सगुणो वा स एव रमणो भवतु, विरहस्तु कदापि मा भवत्विति प्रार्थये त्वामिति भावः ॥ उद्दवणिका यथा-म्स्); 744-28 ॥ करहंची निवृत्ता ॥ अथ शीर्षरूपकं छन्द: सत्ता दीहा जाणेही कण्णा ती गो माणेही । चाउद्दाहा मत्ताणा सीसारूअं छंदाणा ॥ 65 ॥ [सप्त दीर्घा ज्ञायन्ते कर्णास्त्रयो गमानय । चतुर्दश मात्रा शीर्षरूपं छन्दः ॥ ] हे मुग्धे, यत्र चरणस्थाः सप्तापि वर्णा दीर्घा गुरवो भवन्तीत्यर्थः । तत्र गणनियममाह-कर्णा गुरुद्वयात्मका गणास्त्रयस्तेषामग्र एकं गं गुरुमानय । एवं पदे सप्त । मात्रानियममाह-चतुर्दश मात्रा द्विगुणार्थमवगन्तव्या । वर्णवृत्ते वर्णानामेव संख्यानियमनादिति । अत एव भूषणे-'उक्ता वर्णाः सप्तास्यां सर्वे दीर्घाः स्युर्यस्याम् । एषा शीर्षा निर्दिष्टा केषां हर्ष नादेष्टा ॥ ' शीर्षामुदाहरति-जहा (यथा) चन्दा कुन्दा ए कासा हारा हीरा ए हंसा । जे जे सेता वण्णीआ तुम्हा कीत्ती जिण्णी आ॥66॥ [चन्द्रः कुन्द एते काशो हारो हीर एते हंसः । ये ये श्वेता वर्णिता युष्माकं कीर्तिर्जितवती तान् ॥ ] कश्चिद्वन्दी कर्णमुपेत्य तत्कीति वर्णयति-हे राजन्, चन्द्रो धवलकरः, कुन्दो माध्य 1. 'कोइ विरह जाणि होइ' इति पठित्वा 'रमणो योऽपि सोऽपि भवतु' इति व्याख्यातं रविदासेन.
Page #137
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 121 पुष्पम् , काशः शरदि जायमानं तार्ण कुसुमम् । ए इति भाषया एते । किंच हारो मुक्तैकावली हीरं वज्रं हंसो मराल एते। अनुक्ताश्च जगति ये ये पारदकैलासहरहासशारदनीरदप्रभृतयः श्वेता वर्णितास्तानशेषानेषा युष्मत्कीर्तिर्जितवती ॥ उवणिका यथास्स्स्स्स्स्स्; 744028 ॥ यथा वाणीभूषणे-'दृष्टः कृष्णः कालिन्दीतीरे गोगोपान्न्दी। वेणुक्काणैरुत्कानां चेतोहर्ता गोपीनाम् ॥ ' इति ॥ शीर्षा निवृत्ता ॥ अत्र प्रस्तारगत्या सप्ताक्षरस्याष्टाविंशत्यधिकशत(128)भेदेषु चत्वारो भेदाः प्रदर्शिताः । ग्रन्थविस्तरभीत्या शेषभेदा नोदाहृताः सुधीभिरूह्यास्त इति ॥ अथाष्टाक्षरप्रस्तारे सर्वगुर्वात्मकमाय(त) विद्युन्मालाछन्दो लक्षयतिविज्जूमाला मत्ता सोला पाए कण्णा चारी लोला । एअरूअं चारी पाआ भत्ती खत्ती विज्जू राआ ॥ 67 ॥ [विद्युन्माला मात्राः षोडश पादे कर्णाश्चत्वारो लोलाः । एवंरूपं चतुर्पु पादेषु भक्त्या क्षत्रियो वित्थ राजा ॥ ] भोः शिष्याः, यत्र पादे चरणे लोलाश्चञ्चलाश्चत्वारः कर्णा द्विगुरवो गणा भवन्ति गुरुद्विगुणाः षोडशमात्राश्च, तद्विद्युन्मालाछन्दो वेदविश्राममेवंरूपं चतुष्पादं वसुगुरुचरणं भवतीति खत्री क्षत्रियजातिनागराजी भत्ती भक्त्या जल्पतीति वित्थ ॥ अत एवोक्तं कालिदासेन-'सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः। विद्वद्वृन्दैवीणावाणि व्या* ख्याता सा विद्युन्माला ॥ ' वाणीभूषणेऽप्युक्तम्-'उक्ता यस्यामष्टौ वर्णाः पादे पादे सर्वे दीर्घाः । विश्रामः स्यात्तुर्ये तुर्ये विद्युन्माला निर्दिष्टा सा ॥ ' इति ॥ विद्युन्मालामुदाहरति-जहा (यथा) उन्मत्ता जोहा दुकन्ता विप्पक्खामज्झे लुक्खन्ता । णिकन्ता जत्ता धावन्ता णिब्भन्ती कित्ती पावन्ता ॥ 68 ॥ [उन्मत्ता योधा मिलिता विपक्षमध्ये निलीय्मानाः। निष्क्रान्ता यान्तो धावन्तो निभ्रान्तां कीर्ति प्राप्ताः ॥ ] कश्चिद्वन्द्वी संगरं वर्णयति-उन्मत्ता वीररसाविष्टा योधाः सुभटा ढुक्कन्ताः परस्परं मिलिता इत्य्र्थ्ः। कीदृशाः । विपक्षाणामहितानां मध्ये लुक्खन्ता निलीयमानाः । एवं निष्क्रान्ताः परबलं व्यापाद्य निर्गता यान्तो निजबलादरातिचक्रं प्रतीत्यर्थः । धावन्त इतस्ततश्चारीसंवरणार्थमित्यर्थः । अत एव नितरां भ्रान्तां त्रैलोक्यभ्रमणशीलां कीर्ति प्राप्ताः कीर्तिशेषा जाता इत्यर्थः ॥ उवणिका यथा-स्स्स्स्स्स्स्स्; 84432 ॥ यथा वाणीभूषणे-'आगामिन्यो नो यामिन्यो या या याता भूयो भूयः । अभ्रच्छायावत्तारुण्यं मानेनानेन स्यात्कि ते ॥ ' ग्रन्थान्तरे तु-'मो मो गो गो विद्युन्माला'| मगणद्वयं गुरुद्वयं च यस्मिंस्तद्विद्युन्मालाच्छन्द इति गणभेदेन लक्षणमभिहितम् । यथा-'वासो वल्ली वि.
Page #138
--------------------------------------------------------------------------
________________ 122 काव्यमाला । माला बर्हश्रेणी शाश्चापः । यस्मिन्स स्यात्तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोदः ॥ ' उवणिका यथा-- Sss sssss; 8x4 = 32 // विद्युन्माला निवृत्ता ॥ अथ प्रमाणिकाछन्द: लहू गुरू णिरन्तरा पमाणि अट्ठाक्खरा । पमाणि दू किज्जिए णराअ सो भणिज्जए ॥ 69 ॥ [लघुर्गुरुर्निरन्तरं प्रमाणिकाष्टाक्षरा । प्रमाणिका द्विगुणा क्रियतां नराचः स भण्यताम् ॥ -_ यत्र लघुर्गुरुश्च निरन्तरं भवति सा प्रमाणिकाछन्द इत्यर्थः । सा कतिवर्णेत्यपेक्षायामाह -- आक्खरा । अष्टाक्षरेत्यर्थः । सेयं प्रमाणिका चेद्विगुणा क्रियते । षोडशाक्षरपदेत्यर्थः । तदा स नराचो भण्यत इत्युत्तरत्र षोडशाक्षरपदच्छन्दसो लक्षणमपि लक्ष्यतेऽनेनेति ॥ वाणीभूषणेऽपि - 'प्रसून कुण्डल क्रमैरिहाष्टवर्णविभ्रमैः । भुजंगराजवर्णिता प्रमाणिकेति सा मता ॥ ' प्रमाणिकामुदाहरति -- जहा (यथा ) - णिसुंभसुंभखंडणी गिरीस गेहमंडिणी । पांडमुंडखंडिआ पसण्ण हौ चंडिआ ॥ 70 ॥ [ निशुम्भशुम्भखण्डिनी गिरीशगेहमण्डिनी । प्रचण्डमुण्डखण्डिका प्रसन्नास्तु चण्डिका ॥ ] निशुम्भशुम्भयोर्दैत्ययोः खण्डिनी खण्डयित्री गिरीशस्य रुद्रस्य गेहं मण्डयत्यलंकरोति या सा गेहमण्डन कलत्ररूपेणेत्यर्थः । एवंविधा प्रचण्डानां दैत्यभटानां मुण्डखण्डिका चण्डिका कात्यायनी वः प्रसन्नास्तु । ग्रन्थान्तरे तु 'नगस्वरूपिणी' इति नामान्तरम् ॥ अत एव कालिदासग्रन्थे-- 'द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥ ' इत्याह ॥ उवणिका यथा - ISISISIS; 8x4 = 32 // छन्दोमञ्जर्या तु -- ' प्रमाणिका जरौ लगौ । ' जगणरगणौ लगौ लघुगुरू च यस्मिंस्तत्प्रमाणिकाछन्द इति गणभेदेन लक्षणमभिहितम् । यथा - 'पुनातु भक्तिरच्युता सदाच्युताङ्गिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥ ' उद्यवणिका यथा -- ISI SI SIS; 8x4= 32 // प्रमाणिका निवृत्ता ॥ अथ मल्लिकाछन्द: हारगंधबंधुरेण दिट्ठाट्ठाक्खरेण । बारहाहि मत्त जाण मल्लिआसुछंदमाण ॥ 71 ॥ 1. 'बंधणेण' इति पाठ ' बन्धनेन' इति व्याख्यातं रविदासेन.
Page #139
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [हारगन्धबन्धुरेण दृष्टाष्टाक्षरेण । द्वादशभिर्मात्राभिर्जानीहि मल्लिकासुच्छन्दोमानम् ॥ ] हारो गुरुः, गन्धो लघुः ताभ्यां बन्धुरेण प्रथमं गुरुरनन्तरं लघुरेवं क्रमेण दृष्टान्यक्षराणि यत्रेति तादृशेन चरणेन द्वादशमात्रेण मल्लिकाख्यं छन्दो जानीहि ॥ तदुक्तं वाणीभूषणे - 'हारशङ्खकक्रमेण मण्डिताष्टवर्णकेन । वर्णिता कुतूहलेन मल्लिकेति पिङ्गलेन ॥ इयमेव ग्रन्थान्तरे 'समानिका' इत्युच्यते ॥ मल्लिकामुदाहरति -- जहा (यथा) -- जेण जिण खत्तिवंस रिट्ठि मुट्ठि केसि कंस । बाणपाणि कट्टिएड सौ तुझ सुक्ख देउ ॥ 72 ॥ [येन जितः क्षत्रियवंशो रिष्टो मुष्टिः केशी कंसः । बाणपाणयः कर्तिताः स युष्यभ्यं सुखं ददातु ॥] 123 * येन भगवता धृतपरशुरामावतारेण क्षत्रियवंशो जित: / अथ च येन कृतकृष्णावतारेण अरिष्टो मुष्टिकः केशी कंसश्च जित इत्यनेनैवान्वयः । येन च बाणासुरस्य सहस्रबाहोः पाणयः कर्तिताश्छिन्नाः । स युष्मभ्यं सुखं ददातु ॥ उवणिका यथा - षीषीषिसि; ex 4= 32 ॥ मल्लिका निवृत्ता ॥ अथ तुङ्गाछन्द: कमलभमरजीवो सालभुअणदीवो । देलिअतिमिरडिंबो उऐ तरणिबिंबो ॥ 74 ॥ [कमलभ्रमरजीवः सकलभुवनदीपः । दलिततिमिरडिम्ब उदेति तरणिबिम्ब: ॥] 9. 'सोइ देउ सुन्भ देउ' इति रवि 0 2. 'तविअ ( तापित ) ' इति रवि 0. तरलणाणि तुंगो पढमगण सुरंगो । णगणजुअलबद्धो गुरुजुअलपसिद्धो ॥ 73 ॥ [ तरलनयने तुङ्गा प्रथमगणसुरङ्गा । नगणयुगलबद्धा गुरुयुगल प्रसिद्धा ॥ ] हे तरलनयने, यत्र प्रथमगणेन गणः सुरङ्गो भवति । कति गणास्तत्रेत्यपेक्षायामाह - नगणयुगलेन बद्धो गुरुयुगलेन च प्रसिद्धस्तुङ्गाख्यं छन्दः । पूर्वे नगणद्वयम् अनन्तरं गुरुद्वयमिति फलितोऽर्थः । तदुक्तं भूषणे - द्विगुणनगणकर्णैः सुललितव सुवर्णैः । रसिकविहितरङ्गा प्रभवति किल तुङ्गा ॥ तुङ्गामुदाहरति
Page #140
--------------------------------------------------------------------------
________________ 124 काव्यमाला । कमले बद्धानां भ्रमराणां जीवो जीवनदाता बन्धनमोचनादिति भावः । सकलभुवनदीपस्त्रिभुवनप्रकाशकत्वादिति भावः । दलितस्तिमिरस्य डिम्ब उपप्लवो येन । 'प्रादुडिम्ब उपप्लवे' [इति] देशीकोषात् । एतादृशस्तरणिबिम्ब उदेति ॥ उट्टवणिका य्था||| ॥ ''; 8x4=32 // तुङ्गा निवृत्ता ॥ अथ कमलच्छन्द: पढम गण विप्पओ विहु तह नरेंदओ । गुरुसहित अंतिणा कमल एम भत्तिणा ॥ 75 ॥ [प्रथमं गणो विप्रो द्वितीयस्तथा नरेन्द्रः । सखि, गुरुसहितोऽन्ते कमलमेवं" प्रथमो विप्रगणश्चतुर्लघ्वात्मको गणः, द्वितीयस्तथा नरेन्द्रो जगणः, तस्यान्ते गुरुः । अनया रीत्या पदेऽष्ट वर्णा भवन्ति तत्कमलनामकं छन्दः । उक्तं च भूषणे - 'द्विजवरगणान्वितं जगणगुरुसंगतम् । फणिनृपतिजल्पितं कमलमिति कल्पितम् ॥ ' कमलमुदाहरति - जहा (यथा ) - - ............... ] जाइ जणद्दणा असुरकुलमद्दणा । गरुडवरवाहणा वलिभुवणचाहणा । / 76 / / [स जयति जनार्दनोऽसुरकुलमर्दनः । गरुडवरवाहनो बलिभुवनापेक्षक: II] असुरकुलमर्दनो गरुडवरवाहनो बलेः सकाशाद्भुवनापेक्षकः स जनार्दनो जयति सर्वोत्कर्षेण वर्तत इति ॥ उवणिका यथा - ॥ SIS; 844= 32 // कमलं निवृत्तम् ॥ अथ माणवकक्रीडितकं छन्दो ग्रन्थान्तरस्थमुच्यते-- भादिगणं कर्णधरं सान्तमिदं वृत्तत्वरम् । पन्नगराजेन कृतं माणवकक्रीडितकम् ॥ यत्र प्रथमं भगणः, ततः कर्णः, ततोऽपि सगणः, तद्वृत्तं माणवकक्रीडितकमिति ॥ यथा कोकवधूशोकहरं पद्मवनीबोधकरम् । गाढतमोनाशकरं नीतितरामुष्णकरम् ॥ उवणिका यथा - SSS IS 8x4= 32 / / छन्दोमञ्जर्या तु - 'भात्तलगा मान्न्व्क्म्|' भाद्भगणात्तलगास्तगणलघुगुरवो यत्र भवन्ति तन्माणवकं छन्द इति गणभेदेनोक्तम् ॥ 1. 'अङ्गणा' इति * रवि 0 2. 'विजाइ (विजयते ) ' इति रवि 0. *
Page #141
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 125 यथा-'चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम् । ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम् ॥ ' उद्दवणिका य्था-5॥ स्स्स् x4-32 ॥ माणवकक्रीडितकं निवृत्तम् ॥ अथानुष्टुप्छन्द: लघु स्यात्पञ्चमं यत्र गुरु षष्ठं च सप्तमम् । द्वितुर्यपादयोहूस्वमष्टाक्षरमनुष्टुभम् ॥ यत्र च्छन्दसि पञ्चममक्षरं चरणचतुष्टयेऽपि लघु तथैव षष्ठं गुरु द्वितीयचतुर्थयोः पा. दयोः सप्तमं द्वस्वं लस्वित्यर्थः । शेषवर्णा अनियता य्त्र्। एवमष्टाक्षरं वृत्तमनुष्टुभं जानीयादिति शेषः । अन्यत्रापि-'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाच्छेषास्त्वनियता मताः ॥ ' इति ॥ यथा हृदयं मदयन्त्येते मदोन्मत्ताः शिलीमुखाः । विषाक्ताः पुष्पधनुषो मूर्ता इव शिलीमुखाः ॥ अत्र क्रमेण 'अलिवाणौ शिलीमुखौ' इत्यमरनिर्देशादर्थोऽवगन्तव्य इति ॥ उद्दवणिका य्था-सुस्स्स्,ईषीषिस्स,॥ इदमेव हलायुधवृत्त्यादिषु च्छन्दोग्रन्थेषु नानागणभेदेन विषमवृत्तेषु वक्रसंज्ञां लभते । सकलपुराणेषु च साधारण्येनाष्टाक्षरपादस्यानुष्टबिति प्र. सिद्धिः । विशेषतस्तु विद्युन्मालादीनि वृत्तान्यष्टाक्षरप्रस्तारे दर्शितानि । अत एव च्छन्दोमञ्जर्यामेकाक्षरादिषड्विंशत्यक्षरपादानां वृत्तानां पृथक्पृथक्साधारणसंज्ञाः प्रोक्ताः । यथा 'आरभ्यैकाक्षरात्पादादेकैकाक्षरवधितैः । पादैरुक्थादिसंज्ञा स्याच्छन्दःषड्डिशतिं गता ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप्च बृहती पतिरेव च ॥ त्रिष्टुप्च जगती चैव तथातिजगती म्ता। शर्करी चातिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते । / धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ॥ इत्युक्ता छन्दसां संज्ञाः' इति । विशेषतस्तु तत्र तत्र प्रस्तारे तत्रैव संज्ञा ज्ञातव्या । इत्यास्तां विस्तरेण ॥ अत्र प्र
Page #142
--------------------------------------------------------------------------
________________ 126 काव्यमाला । स्तारगत्याष्टाक्षरस्य षट्पश्चाशदधिकं द्विशतं भेदाः । तेषु कियन्तो भेदा उदाहृताः । शेपभेदा उहनीयाः सुबुद्धिभिरिति ॥ अथ नवाक्षरप्रस्तारे महालक्ष्मीछन्दःदिट्ट जोहा गणा तिण्णिआ णाअराएण जा विण्णिआ । मासाद्धेण पाअ ट्ठिअं जाण मुद्धे महालच्छिअम् ॥ 77 ॥ [दृष्टा योधा गणास्त्रयो नागराजेन ये वर्णिताः । मासार्धेन पादे स्थितां जानीहि मुग्धे महालक्ष्मिकाम् ॥ ] हे मुग्धे, यत्र नागराजेन पिङ्गलेन ये वर्णितास्ते त्रयोऽत्र जोहागणा रगणाः । मध्यलघुका गणा इति यावत् । दृष्टाः । अतो नवाक्षरं पदम् , पदे च मासार्धसंख्याभिः पञ्चदशभिर्मात्राभिः स्थितां महालक्ष्मिकां जानीहि । तदुक्तं वाणीभूषणे-'दृश्यते पक्षिराजत्रयं यत्र वृत्ते मनोहारके । संततं पिङ्गलेनोदिता सा महालक्ष्मिका कीर्तिता ॥ ' महालक्ष्मीमुदाहरति-जहा (यथा)मुण्डमाला गला कण्ठिआ णाअराआ भुआ स्द्विआ। वग्यछल्ला किआवासणा चण्डिआ पाउ सिंहासणा ॥ 78 ॥ मुण्डमाला गले कण्ठिका नागराजो भुजे संस्थितः । व्याघ्रकृत्त्या कृतवसना चण्डिका पातु सिंहासना । / ] सा सिंहासना सिंहाधिरूढा चण्डिका वः पातु । सा का । यस्या गले मुण्डानां माला कण्ठिका कण्ठभूषेत्यर्थः । यस्या नागराजो भुजायां संस्थितः । कथंभूता चण्डिका । व्याघ्रकृत्या पुण्डरीकचर्मणा कृतं वसनं वस्त्रं यया तथाभूता वः पात्विति ॥ उद्दवणिका यथा-SIS,SIS,सिस्, 944-36 ॥ महालक्ष्मी निवृत्ता ॥ अथ सारङ्गिका छन्दःदिअवर कण्णो साणं पा पण मत्तागणणम् । सुरमुणिमत्ता लहिअं सहि सरगिका कहिअम् ॥ 79 ॥ , द्विजवरः कर्णः सगणः पदे पदे मात्रागणनम् । शरमुनिमात्रा लभ्यन्ते सखि सारङ्गिका कथिता ॥ ] हे सखि, यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततः कर्णो द्विगुर्वात्मको गणः, ततः सगणोऽन्तगुरुर्गणः, एवंप्रकारेण यत्र पदे पदे मात्रागणनं क्रियत इति शेषः । तदेवाह-शराः पञ्च मुनयः सप्त मिलित्वा द्वादश मात्राः पादे लभ्यन्ते यस्याः सा सार 1. 'मासाद्धेण पाअ च्छिओं (पञ्चदशकलया छिन्ना कृतयतिः) इति रवि0.
Page #143
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 127 ङ्गिका कथ्यते द्विजवर कर्णसगणैर्नवाक्षरपदसारङ्गिका छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणे - 'द्विजवर कर्णौ सगणं विरचय यस्याश्चरणम् । जमदभिरामं हि तया भवति हि सारङ्गिका ॥ ' सारङ्गिकामुदाहरति -- जहा (यथा ) - - हरिणसरिस्साणाणा कमलसरिस्सावाणा । जुअजणचित्ताहरिणी पिअसहि दिट्ठा तरुणी ॥ 80 ॥ [हरिणसदृशनयना कमलसदृशवदना । युवजनचित्तहरिणी प्रियसखि दृष्टा तरुणी ॥ ] हे प्रियसखि, त्वया सा दृष्टा । कीदृशी । हरिणसदृशं नयनं चञ्चलत्वात्तदुपमा यस्याः सा एणाक्षीत्यर्थः । कमलसदृशं विकचं सुगन्धि च वदनं यस्याः सा तथा पुनर्युवजनानां चित्तं हरति तच्छीला इति कस्याश्चित्सख्याः सखीं प्रति वचनम् ॥ उवणिका य्था||||,'',॥', 9x4=36 // यथा वाणीभूषणे - ' प्रणमत राधारमणं नृगनृपबाधाशमनम् । असुरमदापाहरणं यदुकुलचूडाभरणम् ॥ ' सारङ्गिका निवृत्ता ॥ अथ पाइत्ताछन्दः - कुन्तीपुत्ताजुअ लहिअं तीए विप्पो धुअ कहिअम् । अन्ते हारो जह जणिअं पाइत्तारू फणिभणिम् ॥ 81 ॥ [कुन्तीपुत्रयुगं लभ्यते ततो विप्रो ध्रुवं कथितम् । अन्ते हारो यत्र जन्यते पाइत्तारूपं फणिभणितम् ॥ ] भोः शिष्याः, यत्र कुन्तीपुत्रः कर्णस्तयोर्युगं तेन गुरुचतुष्टयं पूर्वं यत्र लभ्यते तीए ततस्तृतीये वा स्थाने ध्रुवं निश्चितं विप्रश्चतुर्लघुको गणः कथ्यते । यत्र चान्ते चरजाते हारो गुरुर्जन्यते तदेतत् 'पाइत्ता' छन्दसो रूपं फणिना पिङ्गलेन भणितम् ॥ तथा चोक्तं भूषणे - 'आदौ कर्णद्वयललितं कृत्वा विप्रं गुरुसहितम् । तद्वृत्तं पिङ्गलभणितं पाइत्तेति श्रवणहितम् ॥ ' पाइत्तामुदाहरति - जहा (यथा ) - फुल्ला णीवा भम भमरा दिट्ठा मेहा जलसभरा । णचे विज्जू पिंअसहि आ आवे कन्ता सहि कहिआ ॥ 82 ॥ [ फुल्ला नीपा भ्रमन्ति भ्रमरा दृष्टा मेघा जलसभराः । नृत्यति विद्युत्प्रियसख्यत आगमिष्यति कान्तः सखि कथय ॥ ] 1. 'पाइत्तारूअ उ कहिअम् (पाइत्तारूपं तु कथितम् ) ' इति रवि 0 . 2. 'पिअसहिआ ( प्रियसहिता ) ' इति रवि 0.
Page #144
--------------------------------------------------------------------------
________________ 128 काव्य्माला। क्क्स्सा। काचित्प्रोषितपतिका निजसखीमाह-हे प्रियसखि, 'वर्षासमयेऽहमागमिष्यामि' इति प्रतिज्ञाय प्रस्थितो वल्लभः । तदिदानीं नीपाः कदम्बाः पुष्पिताः, भ्रमरा द्विरेफा भ्रमन्ति, मेघा अपि जलसभरा नीरमिश्रिता दृष्टाः, विद्युत्सौदामन्यपि नृत्यति । अतः परमपि कथय कान्तः कदायास्यतीति । एतादृशेऽपि समये नागतश्चेनिश्चितं स कान्त एव सुखनाशकत्वात्, न तु वल्लभ इति भावः ॥ उवणिका-ss,ss,m,s; 9x4%3D 36 // pAittA निवृत्ता॥ अथ कमलच्छन्दः सरसगणरमणिआ दिअगणजुअ पलिआ । गुरु धरिअ पैपौ दहकला कमलौ ॥ 83 ॥ [सरसगणरमणीयं द्विजगणयुगं पतितम् । गुरुधियते प्रतिपदं दशकलकं कमलम् ॥ ] भोः शिष्याः, यत्र सरसौ रमणीयौ द्विजगणौ चतुर्लघुकगणौ पतितौ । पदान्ते च गुरुधियते । एवं पदे नव वर्णाः दश कलाश्च प्रतिपदं यत्र पतिताः, तत्कमलनामकं छन्द इति ॥ तथा च वाणीभूषणे-'द्विजवरकगणयुगं कलय गुरुविरतिगम् । भणति फणिपतिरिदं कमलपतिरतिपदम् ॥ ' कमलमुदाहरति-जहा (यथा) चल कमलणाणिआ खलै थणवसणिआ । हसइ परणिअलआ असइ धुअ वहुलिआ ॥ 84 ॥ [चलति कमलनयना स्खलति स्तनवसनम् । ___ हसति परनिकटेऽतोऽसती ध्रुवं वधूटिका ॥ ] चलति कमलनयना, स्खलति स्तनवसनम्, हसति परनिकटे, अत एव ध्रुवं निश्चितमियं वहुलिआ वधूटी असतीत्यहं मन्ये इति शेषः ॥ उद्दवणिका यथा-u, n, s, 9x436 कमलं निवृत्तम् ॥ अथ बिम्बच्छन्द: रइअ फणि बिम्ब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओ गुणह गुणि एसहाओ ॥ 85 ॥ [रचितं फणिना बिम्बमेतद्गुरुयुगलं सर्वशेषे । शिरसि द्विजो मध्ये राजा गुणयत गुणिन एवंस्वभावम् ॥] भो गुणिनः, स्वभावादेवं गुणयत नात्र काठिन्यं किंचिदिति भावः । यत्र गुरुयुगल 1. 'सगण गण (सगणगुणम् । चतुर्लधुद्वयानन्तरं गुरुरिति यावत्) इति रवि0.
Page #145
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । / 129 सर्वशेषे पादान्ते शिरसि आदौ द्विजश्चतुर्लघुर्गणः, मध्ये विप्रकर्णयोर्मध्ये राजा जगणो गुरुमध्यो गणो यस्मिस्तत्फणिना पिङ्गलेन रचितं बिम्बनामकं छन्द इति ॥ भूषणे तु गणभेदेनोक्तं यथा-'नगणकरगन्धकर्ण भवति नववर्णपूर्णम् । फणिवदनभषणं यद्भवति किल बिम्बमेतत् ॥ ' बिम्बमुदाहरति-जहा (यथा) चलै चल वित्त एसो णसइ त्रुन्न्त्त्वेसो। सुपुरुसगुणेण बद्धा थिर रहै कित्ति सुद्धा ॥ 86 ॥ चलति चलं वित्तमेतन्नश्यति तरुणत्ववेशः । सुपुरुषगुणेन बद्धा स्थिरावतिष्ठते कीर्तिः शुद्धा ॥ ] हे वयस्य राजन् वा, एतच्चलं वित्तं चलति । किं च तरुणत्ववेशस्तारुण्यरूपं न. श्यति । अतः कारणात्सुपुरुषस्य शौयौदार्यगाम्भीर्यमर्यादया प्रभृतिगुणेन बद्धा नद्धा शुद्धा शरच्चन्द्रावदाता स्थिरा कल्पान्तस्थायिनी कीर्तिरवतिष्ठते । वित्तयौवनादिकमतिचञ्चलत्वानश्वरमित्य[तः] कीर्तिमेकामुपार्जयेति राजानं प्रति मित्रं प्रति वा कस्यचिनिपुणमते. र्वचनमिदम् ॥ उवणिका य्था-||||, SI, स्स्, 944-36 ॥ बिम्बो निवृत्तः ॥ अथ तोमरच्छन्दः जसु आइ हत्थ विआण तह ब.पओहर जाण । पभणेइ णाअणरिन्द इम माणु तोमरछन्द ॥ 87 ॥ [यस्यादौ हस्तं विजानीहि तथा द्वौ पयोधरौ जानीहि । प्रभणति नागनरेन्द्र एवं मानय तोमरछन्दः ॥ ] हे कान्ते, यस्यादौ हस्तं सगणं गुर्वन्तं गणं विआण विजानीहि । तथा द्वौ पयोधरौ जगणौ गुरुमध्यमौ गणौ जानीहि । नागनरेन्द्रौ दर्वीकराधारः प्रकर्षण भणतीति तत्प्रामाण्यादेवं तोमराख्यं छन्दो मानय ॥ वाणीभूषणेऽप्युक्तम्-'प्रथमं करं विनिधाय जगणद्वयं च निधाय । इति तोमरं सुखकारि कविराजवक्रविहारि ॥ ' तोमरमुदाहरति-जहा (यथा) चलि चूअ कोइलसाव महुमास पञ्चम गाव । मणमज्झ वम्मह ताव ण हु कन्त अज्जु वि आव ॥ 88 ॥ [चलिताश्चूतं कोकिलशावा मधुमासे पञ्चमं गायन्ति । मनोमध्ये मन्मथस्तपति न खलु कान्तोऽद्याप्यायाति ॥ ] काचित्प्रोषितपतिका वसन्तसमयेऽपि कान्तमनागतं मत्त्वातिनिर्विण्णमानसा साकूतं सखीमाह-हे सखि, कोकिलशावकाः पिकपोतकाश्तं रसालं प्रति चलिताः । अथ च
Page #146
--------------------------------------------------------------------------
________________ 130 काव्य्माला। मधुमासेऽस्मिन्पश्चमं स्वरं च गायन्ति । अतः प्राप्ते वसन्ते मनोमध्ये मन्मथस्तपति । यद्वा मम मेनो मन्मथस्तापयति । न खलु कान्तोऽद्याप्यायातीति ॥ यथा वा[णीभषणे]'सखि मादके मधुमासि व्रज सत्वरं किमिहासि । सह तेन किं विहरामि किमु पावकं प्रविशामि ॥ ' उटवणिका ythaa-॥s, s, Is), 9x436 // tomaraM nivRttam // atha rUpAmAlIchandaHNAArAA jappe सारा ए चारी कण्णा हन्ते हारा ए । अट्ठादाहा मत्ता पाआए रूआमाली छन्दा जम्पीए ॥ 89 ॥ [नागराजो जल्पति सारमिदं चत्वारः कर्णा अन्ते हार एकः । अष्टादश मात्रा पादे रूपामालाछन्दो जल्प्यते ॥ ] भोः शिष्याः, नागराजः पिङ्गलः सारमत्युत्कृष्टमिदं छन्दो जल्पति । यत्र च चत्वारः कर्णा द्विगुरवो गणाः, अन्ते पदान्ते हारो गुरुः । ए एकः इत्यर्थः । एवं नवाप्यक्षराणि गुरूणि मात्रावाष्टादश द्विगुणाभिप्रायेण गुरूणां यत्र पादे तद्रूपमालीनामकछन्दः कथ्यते इति ॥ अयं च नवाक्षरप्रस्तारे प्रथमो भेदः । अत एव वाणीभूषणे-'चत्वारोऽस्मिन्कर्णा जायन्ते छन्दस्येकं हारं कुर्वन्ते । रन्ध्रा वर्णाः पादे राजन्ते रूपामालीवृत्तं तत्कान्ते ॥ ' रूपामालीमुदाहरति-जहा (यथा)-- जं णचे विज्जू मेहंधारा पंफुल्ला णीवा सद्दे मोरा। वाअन्ता मन्दा सीआ वांआ कम्पन्ता गाआ कन्ता NA आ॥9॥ [यन्नृत्यति विद्युन्मेघान्धकारः प्रफुल्लिता नीपाः शब्दायन्ते मयूराः । वान्ति मन्दाः शीता वाताः कम्पन्ते गात्राणि कान्तो नायातः ॥ ] काचित्प्रोषितपतिका सखीमाह-यद्यस्माद्विद्युत्तडिनृत्यति । मेघा अन्धकाराश्च हरितो यस्मात् । यतश्च नीपाः कदम्बाः प्रफुल्लिताः । किं च मयूराः कूजन्ति । केकारवं कुर्वन्तीत्यर्थः । वान्ति मन्दाः शीता वाताः । कम्पन्ते गात्राणि । अतः प्राप्ता प्रावृट् । कान्तः परं नागत इति ॥ यथा वा[णीभूषणे]-'हत्वा शत्रु नृत्यन्ती चण्डं सा चण्डी वः कल्याणं कुर्यात् । देवेन्द्राद्याः प्रीत्या संप्राप्ताः संसेवन्ते यत्पादाम्भोजम् ॥ ' उदृवणिका यथा-ss, ss, ss, ss, 5, 9x4x=36 // रूपामाली निवृत्ता ॥ अत्रापि प्रस्तारगत्या नवाक्षरस्य द्वादशाधिकपञ्चशतभेदेषु सप्त भेदा दर्शिताः । शेषभेदा उहनीयाः सुम्तिभिरिति॥ अथ दशाक्षरप्रस्तारे संयुताछन्दःजसु आइ हत्थ विआणिओ तह बे पओहर जाणिओ । गुरु अन्त पिङ्गलजम्पिओ सहि छन्द संजुत थप्पिओ ॥ 91 ॥ 1. 'अहाराहा' इति रवि0. 2. 'जा पाए (यत्र पादे) इति रविदासपाठः सम्यक्. 3. 'काआ (कायाः) इति रवि0.
Page #147
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यस्यादौ हस्तो विज्ञातस्तथा द्वौ पयोधरौ ज्ञातौ । गुरुरन्ते पिङ्गलजल्पितं सखि छन्दः संयुता स्थापितम् ॥ ] हे सुन्दरि, यस्यादौ हस्तः सगणो गुर्वन्तो गणो विज्ञातः । तथा बे द्वौ पयोधरी ज.गणौ मध्यगुरुकगणो ज्ञातौ अन्ते पादान्ते गुरुः । तत्पिङ्गलेन जल्पितं संयुतेति छन्दः स्थापितम् । लोके इति शेषः ॥ सगणजगणद्वयगुरुभिः संयुतेति फ्लितोऽर्थ्ः॥ तथा च भ. षणे-'सगणं पुरः कुरु शोभितं जगणद्वयं गुरुसंगतम् । फणिनायकेन निवेदिता भवतीह संयुतका हिता ॥ ' संयुतामुदाहरति-जहा (यथा)तुह जाहि सुन्दरि अप्पणा परितज्जि दुज्जणथप्पणा । विअसन्तकेअइसंपुला ण हु ए वि आविअ वप्पुला ॥ 92 ॥ [त्वं याहि सुन्दर्यात्मनैव परित्यज्य दुर्जनस्थापनाम् । विकसत्केतकीसंपुटा न खल्वद्याप्यागतो वराकः ॥ ] काचित्सखी प्रोषितपतिकां नायिकामभिसारार्धे प्रेरयन्त्याह-हे सुन्दरि सर्वावयवरमणीये, दुर्जनस्थापनां कुलीनतारूपव्यवस्थां परित्यज्य अप्पणाआत्मनैव याहि । संकेतनिकुञ्जगतमभिमतमिति भावः । यतः-विकसत्केतकीसंपुटे प्रावृट्काले न खल्वद्याप्यागतः स वराक इति ॥ उध्वणिका यथा-us, is, Is), 5, 10x4-40 // [संयुता निवृत्ता ॥ ] अथ चम्पकमालाछन्दःहार ठवीजे काहलदुज्जे कुन्तिअपुत्ता ऐगुरुजुत्ता । हत्य करीजे हार ठवीजें चम्पकमाला छन्द केहीजे ॥ 93 ॥ हारः स्थाप्यते काहलद्वयं कुन्तीपुत्र एकगुरुयुक्तः । * हस्तः क्रियते हारः स्थापते चम्पकमाला छन्दः कथ्यते ॥ ] भोः शिष्याः, यत्र प्रथमं हारो गुरुः स्थाप्यते । ततः काहलद्वयम् । लघुद्वयमित्यर्थः । ततः कुन्तीपुत्रः कर्णो द्विगुरुको गणः । कीदृशः कर्णः । एगुरुजुत्ता एकगुरुयुक्तः । ततो हस्तः सगणो गुर्वन्तगणः क्रियते । पदान्ते हारो गुरुः स्थाप्यते । एवं दश वर्णाः पादे यत्र क्रियन्ते तच्छन्दश्चम्पकमालेति कथ्यते ॥ वाणीभूषणे prakArAntareNoktam'pAdavirAjanUpurayugmA कुण्डलशोभासङ्गिसुवर्णा । शङ्खवती हारद्वयपूर्णा चम्पकमाला भाति सुवर्णा ॥ ' क्वचिदियमेव रुक्मवती, क्वचिच्च रूपवतीति ॥ 1. 'णिहु एहि आइहि (निभृतमेवागमिष्यति) इति रवि0. 2. 'गुरुसंजुत्ता' इति रवि0. 3. 'करीजे' इति रवि0.
Page #148
--------------------------------------------------------------------------
________________ 132 चम्पकमाला मुदाहरति- जहा (यथा ) - ओगरभत्ता रम्भापत्ता गाइक घित्तादुद्धसुजुत्ता । मोइणिमच्छा णालिचगच्छा दिज्जइ कन्ता खा पुणमन्ता ॥ 94 ॥ [शाक्तिभक्तः रम्भाप गोतदुग्धसंयुक्तः । मोइणिमत्स्यो नाचिगुच्छो दीयते कान्तया खाद्यते पुण्यवता ॥ ] काव्यमाला । शाल्योदनं गोघृतदुग्धसंयुक्तम्, किंच मोइणिमच्छा मत्स्यविशेषः, नालिचः शाकः, एतत्सर्वं कान्तया स्वहस्तेन रम्भापत्रे कदलीदले दीयते पुण्यवता भुज्यते इति कस्यचिदाद्यूनस्य विदूषकस्य वा सोपहासं वचनमिति ॥ उवणिका यथा -- s ॥ , ss, s, // s, s, 10x4=40 // चम्पकमाला निवृत्ता ॥ अथ सारवतीछन्द: दीह लहूजु दीहलहू सारवई धुअ छन्द कहू । अन्त पओहर ठानु धआ चोदहमत्तविरामकआ ॥ 95 ॥ * [दीर्घो लघुयुगं दीर्घलघू सारवतीं ध्रुवं छन्दः कथय । अन्ते पयोहरं स्थापय ध्वजं चतुर्दशमात्राविरामं ....॥ ] भोः शिष्याः, यत्र प्रथमं दीर्घो गुरुः, तदनन्तरं लहूजुअ लघुद्वयमित्यर्थः । ततोऽपि दीर्घो गुरुः, तदनन्तरमेको लघुः, ततश्चान्ते दीर्घलघ्वारेन्ते पयोधरो जगणो गुरुमध्यमो गणो यत्र । ततोऽपि ध्वजो लध्वादिस्त्रिकलः । एवं दश वर्णाः पादे मात्राश्चतुर्दश च यत्र भवन्ति तद्भुवं निश्चितं सारवतीति छन्दः कथितमिति गुरुर्लघुद्वयं गुरुलघु जगणलघ्वादिस्त्रिकलौ च यत्र तत्सारवतीछन्द इति फलितोऽर्थः ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितं यथा - ' - 'दीर्घलघुद्वयमद्विगणा हारविराजिचतुश्चरणा । पिङ्गलनागमते भणिता सारवती विसार्थहिता ॥ ' सारवती मुदाहरति-- जहा (यथा ) - पुत्त पवित्त बहुत धणा भत्ति कुटुम्बिणि सुद्धमणा । हक तरासइ भिचगणा को कर वव्वर सग्ग मणा ॥ 96 ॥ [पुत्रः पवित्रो बहु धनं भक्ता कुटुम्बिनी शुद्धमनाः । हक्कारेण त्रस्यति भृत्यगणः कः करोति वर्वरः स्वर्गे मनः ॥ ] कश्चिच्छालीनगृहस्थः स्वगार्हस्थ्येन संतुष्टो गर्वायते - भो अनुजीविनो लोका हे मिश्रेति वा । यस्य मम पवित्राः शुद्धाः । पितृभक्ता इति यावत् । एवंविधाः पुत्राः पुन्नाम्नो नरकात्रातरस्तनयाः सन्ति । अथ च यस्य ममात्मजाः पवित्राः पविः कुलिशं तस्मादपि
Page #149
--------------------------------------------------------------------------
________________ 2 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । 133 त्रायन्ते वज्रादपि रक्षका महावीरपराक्रमाः सन्ति । अथ च यस्य मम बहुलं धनं धनाधीशप्रतिस्पर्धि । विद्यत इति शेषः । अपि च कुटुम्बिनी वधूः शुद्धमना अकुटिला. न्त:करणा सती भक्ता भर्तजनतत्परा वास्ति । यस्य च मम हत्केण अमुकेति वाङ्मात्रेण भृत्यगणः सेवकवर्गः त्रस्यति । एवं सकलसुखानुभवे सति को वा वर्वरोऽतिवाचाटः स्वर्गे मनः क्रोति। महीतल एव स्वर्गसुखादपि बहुलतरशर्मलाभादिति भावः ॥ उद्दवणिकायथा-5, ॥ , s, I, II, Is, 1044-40 // यथा वा[णीभूषणे]-'माधवमानय म. त्सविधं किं सखि चिन्तय मित्रवधम् । यत्र करिष्यसि मत्प्रणयं नो मम याति तदासमयम् ॥ ' एतदनुसारेणोध्वणिकापि प्रदर्यते-5, ॥ , सु, सु, 5, 10x4=40 ॥ सारवती निवृत्ता॥ अथ सुषमाछन्दःकण्णो पढमो हत्थो जुअलो कण्णो तिअलो हत्थो पालो । सोला कलआ छक्का वलआ एसा सुसमा दिट्ठासुसमा ॥ 97 ॥ [कर्णः प्रथमो हस्तो द्वितीयः कर्णस्तृतीयो हस्तः प्रकटः । षोडश कलाः षड् वलया एषा सुषमा दृष्टासुसमा ॥ ] हे मुग्धे, यत्र प्रथमः कर्णो द्विगुरुगणः,जुअलो द्वितीयो हस्तः सगणो गुर्वन्तगणो भवति । ततस्तिअलो तृतीयः कर्ण एव, सर्वशेषे हस्तः सगण एव प्रकटो यत्र दशाक्षरचरणे षोडश कला भवन्ति अथ छक्का वलयाः षड् गुरवश्चतस्रः शेषाः रेखा चेत्येवं षोडश मात्रा यत्र सासुसमा प्राणसमा । अतिप्रियेत्यर्थः ॥ भूषणे त्वन्यथोक्तम्-'कर्णो द्विलघुः कर्णो भगणः शेषे गुरुणा पूर्णश्चरणः । यस्यां भवति मुग्धे परमा सैषा सुषमा दीव्यत्सुषमा' ॥ सुषमामुदाहरति--जहा (यथा). भोहा कविला उच्चा णिअला मज्झे पिअला णेत्ताजुअला । रुक्खा वाना दन्ता विरला कैसैं जिविआ जाकी पिअला॥98॥ [भ्रवः कपिला उच्चं ललाटं मध्ये पीतं नेत्रयुगलम् । रूक्षं वदनं दन्ता विरला कथं जीवति यस्य प्रिया ॥ ] यस्या भ्रूः कपिला, उच्च ललाटम, यस्याश्च नेत्रयुगलं मध्ये पीत्म्। biddaalsdRshmityrthH| अथ च रूक्ष वदनं दन्ताश्च विरला दृश्यन्ते कथं जीवति यस्य त्वमपीदृशी प्रिया भवसीति परमकुत्सितरूपां कराला प्रति कस्याश्चित्कान्तसकलावयवाया वचनम् ॥ उद्दवणिका यथा-ss, us, ss, us, 1044-40 // यथा वा[णीभूषणे]-'एणीनयने केलीकलहे प्रेयान्वद किं किं नो कुरुते । धन्या रमणी सर्वे सहते दुःखं सुखवत्स्वान्ते म. नुते ॥ ' तदनुसारेणोदृवणिका यथा-5s, ॥ , स्स्, सु,s, 10x4-40 ॥ सुषमा निवृत्ता॥
Page #150
--------------------------------------------------------------------------
________________ 134 काव्यमाला । अथामृतगतिछन्द: दिअवर हार पालिआ पुण वि तह ट्ठिअ करिआ । वसुलहु वे गुरुसहिआ अमिअगइ धुअ कहिआ ॥ 99 ॥ [द्विजवरो हारः प्रकटितः पुनरपि तथास्थितं कुरु । - वसुलघुद्विगुरुसहितामृतगतिर्ध्रुवं कथिता ॥] भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र प्रथमं द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति ॥ वाणीभूषणे तु-'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥ क्वचिदियमेव त्वरितगतिरिति ॥ अमृतगतिमुदाहरति -- जहा (यथा ) - सरदसुधाअरवाणा विआसरोरुहणाणा । मागलकुञ्जरगमणी पिअसहि दिट्ठिअ तरुणी ॥ 100 ॥ [शारदसुधाकरवदना विकचसरोरुहनयना । मदगलकुञ्जरगमना प्रियसखि दृष्टा तरुणी ॥] प्रियसखि, त्वयां सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना । इति ॥ उवणिका यथा ॥ ,,,, 10x4=40 // अमृतगतिर्निवृत्ता ॥ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं 1024 भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनया इति ॥ अथैकादशाक्षरप्रस्तारे बन्धुच्छन्द: नीलसरूअह एक करीजे तिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाठवीजे दुग्गुरु अन्तहि बन्धु कहीजे ॥ 101 ॥ [नीलस्वरूपादेकः कर्तव्यस्त्रयो भगणास्तत्र भण्यन्ते । षोडश मात्रा: पादे स्थाप्यन्ते द्विगुरुरन्ते बन्धुः कथ्यते ॥ ] षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरणः कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वा - म यो भगणा गुर्वादिका गणा भण्यन्ते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्राः स्थाप्यन्ते यत्र तद्बन्धुः नामकं छन्दः कथ्यते ॥ bhUSaNe'pyuktam'bhayazobhitasaMgata कर्ण एकसुसंगतपङ्किकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥ --
Page #151
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । बन्धुमुदाहरति-जहा (यथा)पाण्डौवंसहि जन्म करीजे संपा अज्जिय धम्म के दीजे । सो उ जुहिद्विर संकट पाआ देवक लेखिअ केण मित्ताआ॥102 [पाण्डोवंशे जन्म कृतं संपदमर्जयित्वा धर्मार्थ दत्तम् । तेनापि युधिष्ठिरेण संकटं प्राप्तं देवेन लिखितं कः प्रमाष्टिं ॥ ] पाण्डववंशे जन्म कृतम् । संपदमर्जयित्वा धर्मार्थ दत्तम् । तेनापि युधिष्ठिरेण संकटो वनवासाज्ञातवासलक्षणः प्राप्तः । अतः कारणादेवेन विधात्रा लिखितं कः प्र्मात्तिण्। न कोऽपीत्यर्थः ॥ उद्दवणिका य्था-5॥,सु, SI,'', 1144=44 // यथा वा[णीभूषणे]'भक्षितवासरनायकचन्द्रः कामिसहस्तसमाहिततन्द्रः । दर्शितलोलतडित्करवालः सोऽयमुपैति घनागमकालः ॥ ' [बन्धुनिवृत्तः ॥ ] अथ सुमुखीछन्दःदिअवर हार लहूजुअला वला परिट्ठिअ हत्थाला । पा कल चोदह जम्प अही कैवर जाणइ सो सुमुही ॥ 103 ॥ [द्विजवरो हारो लघुयुगलं वलयः प्रतिष्ठितं हस्ततलम् । / पौदे कलाश्चतुर्दश जल्पत्यहिः कविवरा जानीत सा सुमुखी ॥ ] भोः कविवराः, यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततो हारो गुरुः, ततो लघुयुगलम्, अनन्तरं वलयो गुरुः, ततः प्रतिष्ठितं हस्ततलं सगणो गुर्वन्तगणो यत्र एवं पदे चतुर्दशमात्रा रुद्रवर्णाश्च यत्र तां सुमुखी जानीतेति जल्पत्यहिः शेषनाग इति ॥ वाणीभषणे तु प्रकारान्तरेण लक्षणमभिहितम् । यथा---'नगणचिरालयसद्वितयं कविजनभाषितवृत्तचयम् । प्रभवति शेषसहस्रमुखी विनिगदितेह तदा सुमुखी ॥ ' सुमुखीमुदाहरति-जहा (यथा)ऐबल जुव्वणदेहधणा सिंविअणसोअर वन्धुजणा । अवसौ कालपुरीगमणा परिहर वव्वर पापमणा ॥ 104 ॥ [अतिचलानि यौवनदेहधनानि स्वप्नसोदरा वन्धुजनाः । अवश्यं कालपुरीगमनं परिहर वर्वर पापमनः ॥ ] कश्चिदतिदुराचारिणं मित्रमुपदिशति-एतानि यौवनदेहधनान्यतिचपलानि, स्वप्न 1. 'करीजे (कृतः)' रवि0. 2. 'सोइ (सोऽपि युधिष्ठिरः संकटं प्राप्तः)' रवि0. 3. 'लिक्खण' रवि0. 4. 'समूहसमाहिततन्त्रः' भूषणपुस्तकपाठः. 5. परिकलयादिलघुद्वितयं कुरु सगणत्रितयं विमलम्' इति भूषणस्थपाठः. 6. 'सिरिघर-' (श्रीहं सोदराः) इति रवि0. .
Page #152
--------------------------------------------------------------------------
________________ 136 काव्य्माला। सहोदराः स्वप्नतुल्या ब्न्धुज्ञाः। अथ च अवश्यं कालपुरीगमनम् । अतः कारणाद्धे व. वर वितथभाषिन् , पापे मनः परिहर ॥ उद्दवणिका य्था-,,,5,5,114444॥ सुमुखी निवृत्ता॥ अथ दोधकच्छन्दःचामर काहलजुग्ग ठवीजे हार लहूजुअ तत्थ धरीजे । कण्णगणा पाअन्त करीजे दोधकछन्दहे णाम कहीजे ॥ 10 ॥ [चामरं काहलयुगं स्थाप्यते हारो लघुयुगं तथा धरणीयम् । कर्णगणः पदान्ते कर्तव्यो दोधकछन्दो नाम कथ्यते ॥ ] भोः शिष्याः, यत्र प्रथमं चामरं गुरुः, अनन्तरं काहलयुगं लघुद्वयं स्थाप्यते, ततो हारो गुरुः, तदनन्तरं लघुद्वयम्, ततः तत्य तथा धारणीयम् । हारानन्तरं लघुद्वयं पुनः स्थापनीयमित्यर्थः । पदान्ते च कर्णगणः कर्तव्यः, तद् दोधकामिति छन्दसो नाम क्थ्य्ते। भगणत्रयगुरुद्वयाभ्यां दोधकमिति फ्लितोऽर्थ्ः॥ अत एव भूषणे-'भत्रितयं यदि कर्णसमेतं पिङ्गलनागसुभाषितमेतत् । पण्डितमण्डलसंहृतचित्तं भामिनि भावय दोधकवृत्तम् ॥ ' 'दोधकमिच्छति भत्रितयाद्गौ' इति छन्दोमार्यामप्युक्तम् ॥ दोधकमुदाहरति-(जहा) यथापिङ्गजटावलिधौरिअगङ्गा धारिअ णाअरि जेण अधङ्गा । चन्दकला जसु सीसहि णोक्खा सो तुह संकर दिज्जौ सोक्खा106 [पिङ्गजटावलिधारितगङ्गा धारिता नारी येनार्धाङ्गे । चन्द्रकला यस्य शिरसि रमणीया स तुभ्यं शंकरो ददातु सुखम् ॥ ] स शंकरस्तुभ्यं सुखं ददातु |s कः । पिङ्गजटावलीषु स्थापिता गङ्गा येन सः । तथा येनार्धाङ्गेन नारी पार्वती धृता। यस्य शीर्षे [अति]णोक्खा परमरमणीया च्न्द्र्क्ला। राजत इति शेषः ॥ उद्दवणिका य्था-5॥,सु,सु,स्स्,1144-44॥ दोधकं निवृत्तम् ॥ __ अथ शालिनीछन्दःकण्णो दुण्णो हार एको विसज्जे सल्ला कण्णा गन्ध कण्णा सुन्निज्जे। - वीसा रेहा पाअ पाए गणिज्जे सप्पाराए सालिणी सा पुणीज्जे107 कर्णो द्विगुणो हार एको विसृज्यते शल्यः कर्णो गन्धः कर्णः श्रूयते । विंशती रेखाः पादे पादे गण्यन्ते सर्पराजेन शालिनी सा ज्ञाप्यते ॥ ] 1. 'फणिन्द भणीजे (फणीन्द्रो भणति) इति रवि0. 2. 'ठाविअ (स्थापित)' इति रवि0. 3. 'ठाविअ (स्थापिता)' इति रवि0. 4. 'महु (मह्यम् ) इति रवि0. 5. 'मु. णिजे (ज्ञायते)' इति रवि0. 6. 'भणिजे (भण्यते) इति भण्यते.
Page #153
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 137 भोः शिष्याः, सर्पराजेन पिङ्गलेन सा शालिनी आज्ञप्ता । सा का । यत्र कर्णो द्विगुणो भवति प्रथमं द्वौ कर्णौ द्विगुरुकगणौ, तत एको हारो गुरुर्विसृज्यते । ततश्च शल्यो लघुः, ततोऽपि कर्णः, तदनन्तरं गन्धो लघुः अनन्तरं कर्ण एव श्रूयते । एवं पदे रुद्रसंख्या वर्णा विंशती रेखाः कलाः पादे पादे यत्र गण्यन्ते । सा शालिनीति ॥ वाणीभूषणेऽपि - 'कृत्वा कर्णौ मण्डितौ कुण्डलेन शङ्ख हारं नूपुरं रावयुक्तम् । धृत्वा युग्मं चामरं चाविभाति शालिन्येषा प्रेयसी पिङ्गलस्य ॥ ' द्वितीयोऽर्थः स्पष्टः ॥ छन्दोमञ्जर्या तु सयतिनियमं गणान्तरेण लक्षणमुक्तं यथा - ' मात्तौ गौ चेच्छालिनी वेदलोकैः' इति ॥ शालिनीमुदाहरति रण्डा चण्डा दिक्खिदा धम्मदारा मज्जं मांसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखण्डं च सेज्जा कोलो धम्मोकस्स णो भादि रम्मो ॥ [ रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पयिते खाद्यते च । --- भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ |] कर्पूरमञ्जरीसाट (सट्ट) कस्थं कापालिक भैरवानन्दस्य वचनं राजानं प्रति -- रण्डा विधवा चण्डा परमकोपना दीक्षिता दीक्षितपत्नी अन्याश्च धर्मदाराः । गच्छाम इति शेषः । मद्यं मांसं पीयते खाद्यते च । भिक्षया भोजनम्, चर्मखण्डः शय्या । कौलो धर्मः कापालिकधर्मः कस्य रम्यो रमणीयो न भातीति ॥ उट्टवणिका यथा -- ष्स्, SS, S, I, SS, I, SS, 11x4=44 // यथा वा[णीभूषणे ] - 'आरभ्यन्ते शर्मकर्माणि नूनं प्राज्ञैर्लोके वाच्यतामा - त्रभीतैः । तन्निष्पत्तौ वासुदेवः प्रमाणं को वा वक्ता कृत्यकर्ताहमस्मि ॥ ' शालिनी निवृत्ता ॥ अत्रैव 'वातोर्मीयं गदिता म्भौ तगौ गः' इति ग्रन्थान्तरे ॥ तत्र यदि पूर्व म्भौ मगणभगणौ, अथ च तगौ तगणगुरू भवतः, ततश्च गो गुरुर्भवति । तदा इयं वातोर्मी गदिता तन्नाम वृत्तमुक्तमित्युक्तम् ॥ यथा - 'ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि । संसारेऽस्मिन्दुरितं हन्ति पुंसां वातोर्मी पोतमिवाम्भोधिमध्ये ॥ ' उवणिका यथा--sss, sil, SSI, SS, 11x4=44 // अत्रानयोर्वृत्तयोरेकत्र पञ्चमो वर्णो गुरुरन्यत्र च लघुरिति स्वल्पो भेद इति कृत्वा चतुर्दशोपजातिभेदा उत्तरत्र दर्शयिष्यमाणपरिपाट्या विज्ञातव्या इति सूच्यत इत्यलमतिविस्तरेणेति ॥ अथ दमनकच्छन्दः w दिअवरजुअलहुजुअलं पा पक्ष पालिभवलाम् । चौपद चउवसुकलां दमणा फैणि भण ललिअम् ॥ 109 ॥ [द्विजवरयुगं लघुयुगलं पदे पदे प्रकटितवलयम् । चतुष्पदेऽष्टचत्वारिंशत्कलं दमनकं फणी भणति ललितम् ॥ ] 1. 'भण फणिभणिअम्' इति रवि 0. 18
Page #154
--------------------------------------------------------------------------
________________ 138 काव्य्माला। भोः शिष्याः, यत्र प्रथमं द्विजवरयुगं चतुर्लघुकगणद्वयम्, ततो लघुद्वयं पदे पदे अन्ते प्रकटितो वलयो गुरुयंत्र । एवं पदचतुष्टयेऽष्टचत्वारिंशत् 48 कला यत्र, तद्दमनकमतिललितं छन्दो भवतीति फणिपतिः पिङ्गलो भणति । द्विजवरद्वयसगणाभ्यां दमनकं छन्द इति फलितोऽर्थः ॥ तथा च भूषणे-'द्विजवरगणयुगममलं तदनु च कलय करतलम् । फणिपतिवरपरिगणितं दमनकमिदमतिललितम् ॥ ' इति ॥ दमनकमुदाहरति-जहा (यथा)परिणाससहरवाणं विमलकमलदलणाणम् । विहिआसुरकुलदलणं पणमह सिरिमहुमहणम् ॥ 110 ॥ [परिणतशशधरवदनं विमलकमलदलनयनम् । विहितासुरकुलदलनं प्रणमत श्रीमधुमथनम् । / ] भो लोकाः, श्रीमधुमथनं कृष्णं प्रणमत । कीदृशम् । परिणतस्य परिपूर्णषोडशकलस्य शशधरस्येव वदनं यस्य तम् । पुनःविमलकमलदलवन्नयनं लोचनं यस्य तम् । विहितमसुरकुलानां दनुजकुलानां दलनं कृतं येन तम् ॥ यथा वाणीभूषणे]-'प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिसकलभयहरम् ॥ ' इति ॥ उद्दवणिका य्था-॥m, n, उस्, 1144-44 / / दमनकं निवृत्तम् ॥ अथ सेनिकाछन्दःताल णन्दएसमुद्दतूरआ जोहलेण एहु छन्द पूरा। गारहाइ अक्खराइ जाणिआ णाअराअजम्पिएअ सेन्निआ॥11॥ [ताल आनन्दसमुद्रतूर्यां जोहलेनैतच्छन्दः पूरणीयम् । एकादशाक्षरां जानीत नागराजजल्पितां सेनिकाम् ॥ ] भोः शिष्याः, यत्र प्रथमं ताल आदिगुरुस्त्रिकलः । तत एवं णन्दसमुहतूरआ आनन्दसमुद्रतूर्याख्या आदिगुरवस्त्रिकला एवं ततश्च जोहलेन रगणेन मध्यलघुकगणेनैतच्छन्दः पूरणीयम् । अत्र च-एकादशाक्षराणि पादे ज्ञातव्यानीति नागराजेन पिङ्गलेन जल्पितां सेनिकां जानीत इति ॥ 'श्रेण्युदीरिता रजौ रलौ गुरुः' इति छन्दोमार्यो गणभेदेन नामान्तरमुक्तम् ॥ वाणीभूषणे तु-'हारशङ्खमण्डनेन मण्डिता या पयोधरेण वान्त्य अन्ग्किता। रूपनुपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ॥ ' गुरुलघुक्रमेणैकादशापि वर्णा यत्र सा सेनिका । सैव च यदा हारशङ्खविपरीताभ्यां रूपनपुराभ्यां लघुगुरुभ्यां क्रमशो मण्डिता सती वसुवर्णानन्तरं च यदि रगणविपरीतेन पयोधरेण जगणेनाङ्किता भवति तदा सा भुजङ्गराजवल्लभातिदुर्लभा सेनिका भवतीति विपर्ययेण सेनिकाच्छन्दोद्वयमुक्तमिति ॥ 1. 'यस्यां तालो गुरुनन्दो लघुः समुद्रसंख्यस्थाने स्थानचतुष्टये' इति रवि0.
Page #155
--------------------------------------------------------------------------
________________ 2 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । सेनिकामुदाहरति-जहा (यथा)झत्ति पत्तिपाअ भूमि कम्पिआ टप्पु खुन्दि खेह सूर झम्पिआ । गौडराअ जिण्णि माण मोलिआ कामरूअराअबन्ध लोडिआ 112 [झटिति पत्तिपादैर्भूमिः कम्पिता टापोत्खातधूलिभिः सूर्यश्छादितः । गौडराजं जित्वा मानो मोटितः कामरूपराजबन्दी मोचिता ॥ ] कश्चिद्वन्दी कर्णनरपतिं स्तौति-स कर्णो जयतीति युग्मकेनान्वयः । स कः । झटिति पत्तीनां पतत्पादाघातेन भूमिः कम्पिता । यस्य । तथा यः स्वतुरगाणां टापोत्खातधूलीजालैः सूर्योऽपि समाच्छन्नः । येन च गौडराज जित्वा तस्य मानोऽहंकारो मोटितः । येन कामरूपराजस्य बन्दीकृता वनिता मोचिता ॥ यथा वा[णीभूषणे] --'साधुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥ ' उट्वणिका यथा-सि,सि, SI, SI, SI, SI, 1144-44 // हारशङ्खविपरीतरूपनूपुररूपः सेनिका यथा-'मुदा पदं सदा वहे महेश तवापि काममद्भुतं गणेश । करालभालपट्टिकाविशाल भजे मदीयहृत्सरोमराल ॥ ' उट्टवणिका य्था|'|'|'|'|'|, 114444 // सेनिका निवृत्ता ॥ अथ मालतीछन्द:कुन्तीपुत्ता पञ्चा दिण्णा जाणीआ अन्ते कन्ता एका हारा माणीआ । पाआ पाआ मत्ता दिट्ठा बाईसा मालत्तीछन्दा जम्पन्ता णाएसा 113 [कुन्तीपुत्राः पञ्च दत्ता ज्ञायन्ते अन्ते कन्त एको हारो मान्यते । पादे पादे मात्रा दृष्टा द्वाविंशतिर्मालतीछन्दो जल्पति नागेशः ॥ ] भोः शिष्याः, यत्र कुन्तीपुत्राः पञ्च कर्णाः शरसंख्यया दत्ता ज्ञायन्ते, अन्ते च कर्णानामवसाने कान्तः सुन्दर एको हारो गुरुर्मान्यते अभ्यर्हितः क्रियते । एवमेकादशापि वर्णा यत्र गुरवः क्रियन्ते । अत एव पादे पादे गकारद्वैगुण्येन द्वाविंशतिर्मात्रा दृष्टाः । तन्मालतीनामकं छन्दो नागेशः शेषः पिङ्गलो जल्पतीति ॥ भूषणे तु-'आदौ चत्वारोऽस्या कर्णा देश्यन्ते शेषे यस्यां रामा हारा जायन्ते । रुदैर्वणः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ॥ ' ___ मालतीमुदाहरति-जहा (यथा)ठामा ठामा हत्थीजूहा देक्खीआ णीला मेहा मेरुसिङ्गा पिक्खीआ । वीरा हत्थे अग्गे खग्गा रज्जन्ता णीलामेहामज्झे विज्जू न्न्न्य्च्न्ता॥ 1. अस्य चरणस्य लक्ष्मीनाथीव्याख्यायुतपुस्तके त्रुटितत्वाद्रविदासीव्याख्यापुस्तकानुसारेण लेखनं कृतमिति ज्ञेयम्. 2. 'कामरूपराजबन्धो मोचितः' इति रवि0. 3. 'जायन्ते' इति भूषणपुस्तकपाठः. 4. 'राजन्ते' इति भूषणपुस्तके.
Page #156
--------------------------------------------------------------------------
________________ 140 काव्य्माला। स्थाने स्थाने हस्तियूथा दृश्यन्ते नीला मेघा मेरुशृङ्गे प्रेक्ष्यन्ते । वीराणां हस्ताने खड्गो राजते नीलमेघमध्ये विद्युन्नत्यन्ती ॥ ] स्थाने स्थाने हस्तियूथा दृश्यन्ते यथा मेरुशृङ्गे नीला मेघाः प्रेक्ष्यन्ते । अपि च वीराणां हस्ताग्रे खड्गो राजते नीलमेघमध्ये नृत्यन्ती विद्युदिवेति ॥ यथा वा[णीभूषणेऽपायान्मायामीनो लीनः कल्पान्ते प्राग्दिक्क्षोणीभर्तुः पाणिक्रोडे यः । व्याप्ताम्भोधिस्तस्मिन्काले लीलाभिः सम्यक्सर्वोषध्या यत्पृष्ठे तिष्ठन् ॥ ' उद्दवणिका यथा-ss,ss, ss, ss, ss, 5, 1144-44 // मालती निवृत्ता॥ अथेन्द्रवज्राछन्दःदिज्जे तआराजुअला पएसु अन्ते णरेन्दो गुरुजुग्ग सेसम् । जम्पे फणिन्दाधुअ इन्दवज्जा मत्ता दहा अट्ठ समा सुस्ज्जा॥115 [दीयते तकारयुगलं पदेषु अन्ते नरेन्द्रो गुरुयुगं शेषे । जल्पति फणीन्द्रो ध्रुवमिन्द्रवज्रा मात्रा दशाष्ट समा सुसज्जा ॥ ] भोः शिष्याः, यत्रादौ दीयते तकारयुगलं तगणयुगलं पदेषु चतुर्ध्वपीत्यर्थः । अन्ते तकारयु. गलावसाने नरेन्द्रो जगणो गुरुमध्यमो गणस्तस्यापि शेषे गुरुयुगं तद्भुवं निश्चितमिन्द्रवज्राख्यं छन्दः इति फणीन्द्रो जल्पति । मात्राश्चाष्टादशात्र पादे भवन्ति । समा नाधिका इत्यर्थः । सुसज्जा शोभनीकृत्य लिखिता इत्यर्थः ॥ अत एव छन्दोमार्याम् -'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इत्युक्तम् ॥ वाणीभूषणे तु-'कर्णध्वजौ गण्डमृगेन्द्रहारा भवन्ति तस्याश्वरणे समास्ते । तामिन्द्रवज्रामतिमात्रकान्तां भोगीन्द्रवक्राब्जमरन्दधाराम् ॥ ' इन्द्रवज्रामुदाहरति-जहा (यथा)मन्तं ण तन्तं ण हु किं पि जाणे ज्झाणं च णो किं पि गुरुप्प्साओ। मज्जं पिआमो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा 116 [मन्त्रं न तन्त्रं न खलु किमपि जाने ध्यानं च न कोऽपि गुरुप्रसादः । मयं पिबामो महिलां रमामो मोक्षं च यामो कुलमार्गलग्नाः ॥ ] कर्पूरमञ्जरीसाटकस्थं भैरवानन्दकापालिकस्य राजानं प्रति वचनम्-अहं मन्त्रं तन्त्रं वा खलु निश्चयेन उभयोर्मध्ये किमपि न जाने, ध्यानं च न जाने, कोऽपि गुरुप्रसादो नो ' नास्तीत्यर्थः । तर्हि किं जानासीत्यत आह-मयं पिबामः, महिलां रमामः, कौलमार्गलमा मोक्षं व्रजाम इति ॥ यथा वा[णीभूषणे]-'रक्ताम्बुदेनोदितलम्बमाला शीतां. शुचण्डातपकुण्डलाभ्याम् । तारांशुतारावलिहृद्यहारैः स्वीयां श्रियं भूषयतीव संध्या ॥ ' उध्वणिका यथा-''I, ISI, Is), SS, 114444 // इन्द्रवज्रा निवृत्ता ॥ 1. 'दिजेइहीराजुअला पदासु (हीरकयुगलं पदेषु दीय्ते। हीर इति पञ्चकलगणस्य नाम)' रति ति.
Page #157
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथोपेन्द्रवज्राछन्दःणरेन्द एक्का ताणा सुसज्जा पओहरा कण्णगणा मुणिज्जा । उविन्दवज्जा फणिराअदिट्ठा पढन्ति छेआ सुहवण्णसट्ठा ॥ 117 ॥ नरेन्द्र एकस्तगणः सुसज्जः पयोधरः कर्णगणो ज्ञातव्यः । उपेन्द्रवज्रां फणिराजदृष्टां पठन्ति छेका शुभवर्णसाटकम् ॥ ] भोः शिष्याः, यत्रादावेको नरेन्द्रो जगणो गुरुमध्यमो गणः, ततः सुतरां सजस्तगणोऽन्तलघुर्गणः, तदनन्तरं पयोधरो जगण एव । ततः कर्णगणो ज्ञातव्यः । तदुपेन्द्रवजानामकं फणिराजेन पिङ्गलेन दृष्टं शुभं वर्णसाटकं वर्णरचितपद्यं छेका विदग्धाः पठन्ति । प्राकृते साटकं पद्यपर्यायम् ॥ अत एव छन्दोमञ्जर्याम्-'उपेन्द्रवज्रा प्रथमे लघौ सा' इत्युक्तम् ॥ वाणीभूषणे तु- पयोधरं हारयुगं दधाना करं सशङ्ख वलयद्वयं च । उपेन्द्रवज्रा भुजगैकसारा विराजते पन्नगराजकान्ता ॥ द्वितीयोऽर्थः स्पष्टः । / / उपेन्द्रवज्रामुदाहरति-जहा (यथा)सुधम्मचित्ता गुणमन्त पुत्ता सुकम्मरत्ता विणआ क्ल्त्ता। विसुद्धदेहा धणमन्तगेहा कुणन्ति के वव्वर सग्गणेहा ॥ 118 ॥ [सुधर्मचित्ता गुणवन्तः पुत्राः सुकर्मरक्तं विनीतं कलत्रम् । विशुद्धदेहा धनवद्रोहाः कुर्वन्ति के वर्वराः स्वर्गस्नेहम् ॥ ] यस्य सुधर्मे चित्तं येषामेवंविधा गुणवन्तः पुत्रा सुकर्मरक्तं विनीतं कलत्रं चेद्भवति, स्वयं च विशुद्धदेहा नीरोगशरीराश्च भवन्ति चेत् । धनयुक्तगृहाश्चेत्, तदा कुर्वन्ति के वा वर्वराः स्वर्गाकानां स्वर्गे स्नेहं कुर्वन्ति । एतादृशसामग्रीयुक्तानां पुरुषाणां भूलोकः स्वर्गादप्यतिरिच्यते इति ॥ यथा वाणीभूषणे]--'न षट्पदश्रेणिभिरेणदृष्टेर्न वा नवाम्भो. धरकन्दलीभिः । अतुल्यता स्यात्कबरीलतेति दिवा समुन्मीलति नान्धकारः ॥ ' उठ्वणिका यथा-15), 551, ISI, स्स्, 114444 ॥ उपेन्द्रवज्रा निवृत्ता ॥ अथोपजातयःइन्द उविन्दा एक करिज्जसु चउअग्गल दह णाम मुणिज्जसु । समजाइहिं समाक्खरदिज्जसुपिङ्गलभण उवजाइहि किज्जसु119 (इन्द्रोपेन्द्रे एकं कुरु चतुरधिकं दश नाम जानीहि । - समजातौ समान्यक्षराणि दहि पिङ्गलो भणत्युपजातिं कुरु ॥ ] इन्द्रवज्रोपेन्द्रवज्रे छन्दसी एकं कुरु चतुरधिकं दश नाम 14 जानीहि । समजातौ समान्येवाक्षराणि देहि पिङ्गलो भणति । एवमुपजाति कुविति । पादाकुलकं छन्दः ॥ 1. रविदासेन न व्याख्यातम् .
Page #158
--------------------------------------------------------------------------
________________ 142 काव्य्माला। तत्र चतुर्दशोपजातिभेदानयनप्रकारमाहचउअक्खरके पत्थर किज्जसु इन्दौविन्दा गुरुलहु बुज्झसु । मज्झहिं चौदह हो उवजाइ पिङ्गल जम्पइ कित्ति वेलाइ ॥ 120 ॥ [चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रयोलघुगुरूजानीहि । मध्ये चतुर्दश भवन्त्युपजातयः पिङ्गलो जल्पति किमिति व्याकुलाः॥] चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रवज्रयोः लघुगुरूंश्च जानीहि । मध्ये सर्वगुरुसर्वलध्वो. रन्तराले चतुर्दशोपजातयो भवन्तीति पिङ्गलो जल्पति किमिति व्याकुलीभवथ शिष्या इति॥ अयमर्थः-चतुरक्षरप्रस्तारस्तावत्षोडशविधः । तत्र गुरुचतुष्टयेनेन्द्रवज्रायाश्चतुष्पादज्ञानम् । चतुर्वपि पादेष्विन्द्रवज्राया आदौ गुरुरिति शेषे नलघुचतुष्टयेनोपेन्द्रवज्रायाश्चतुलपि पादेष्वादौ लघुरिति पादचतुष्टयज्ञानं भवति । मध्ये चोपेन्द्रवज्रापादमादिं कृत्वा चतुर्दशोपजातयो भवन्तीति ॥ पादाकुलकं छन्दः ॥ वाणीभूषणेऽपि-'उपेन्द्रवज्रापदसंगतानि यदीन्द्रवज्राचरणानि च स्युः । तदोपजातिः कथिता कवीन्द्र/दा भवन्तीह चतुर्दशास्याः ॥ इति ॥ उपजातिमुदाहरति जहा (यथा)बालो कुमारो स छमुण्डधारी उप्पाअहीणा हौ~ एक णारी । अहण्णिसं खाहि विखं भिखारी गइ भवित्ती किल का हमारी121 बालः कुमारः स षण्मुण्डधारी उपायहीनास्म्येका नारी । अहर्निशं खाद विषं भिक्षुकगतिर्भवित्री किल कास्माकम् ॥ ] गौरी शिवं प्रत्याह-बाल: कुमारः स्कन्दः स षण्मुण्डधारी । षण्मुख इत्यर्थः । उपायहीना अर्जनासमर्थाहमेकला नारी । हे भिक्षुक शिव, त्वमनिशं विषं खाद भ्क्स्स्य्। गतिर्भवित्री किल का । अस्माकं षण्मुखधारिणो बालकस्य भोजनमत्यावश्यकमित्येकलाया मम का वा गतिर्भविष्यति तन्न वेद्मि । तव तु भिक्षुकस्य गरलभोजनेनापि क्षुत्पतिकारदर्शनादिति भावः । 'बालो-' इत्यत्र 'उत्पाअ-' इत्यत्र च पादद्वये इन्द्रवज्राया लक्षणम् , पादद्वये चोपेन्द्रवज्राया लक्षणमिति द्वादशी रामाख्येयमुपजातिरिति । a. न्याश्चोपजातयः सुबुद्धिभिराकरेषु मत्कृतोदाहरणमञ्जर्या च द्रष्टव्या इति ॥ अत्र च 'बाल: कुमारः' इति 'गतिर्भवित्री' इति सविसर्ग केचित्पठन्ति । स च विसर्गो न दोषाय लौकिकभाषाया अनियमात् । संस्कृतमिश्रणाद्वति सिद्धान्तः ॥ चतुर्दशानामप्युपजातीनां नामान्याहकित्ती वाणी माला साला हंसी माआ जाआ बाला । अद्दा भद्दा पेम्मा रामा रिद्धी बुद्धी तासू णामा ॥ 122 ॥
Page #159
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । [ कीर्तिर्वाणी माला शाला हंसी माया जाया बाला । आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासां नामानि ॥ ] कीर्ति: 1, वाणी 2, माला 3, शाला 4, हंसी5, माया6, जाया7, बाला8, आर्द्रा9, भद्रा 10, प्रेमा 11, रामा 12, ऋद्धिः 13, बुद्धि:14, [ इति ] तासामाख्या: ॥ विद्युन्मा - लाछन्दः ॥ अथैताश्चतुर्दशाप्युपजातय उद्यवणिकया स्फुटीकृत्य प्रदर्श्यन्ते ॥ 1-ईसि, SSI, ISI, SS (u0 ) SSI, SSI, ISI, स्स् (i0 ) स्सी, SSI, ISI, SS (i0 ) स्सी, SSI, ISI, SS (i0) कीर्तिः ॥ 2- स्सी, SSI, ISI, SS ( i0 ) IS!, SSI, ISI, ss ( u0 ) SSI, SSI, ISI, SS (i0 ) SSI, SSI, ISI, SS (i0 ) vANI // 3 - SI, SSI, ISI, SS (u0 ) ISI, SSI, ISI, SS ( u0 ) SSI, SSI, ISI, ss ( i0 ) स्सी, स्सि, ISI, SS (i0 ) माला ॥ 4 -स्सि, स्षी, ISI, SS ( i0 ) SSI, SSI, IS), SS (i0 ) ISI, SSI, ISI, SS (u0 ) SSI, SSI, ISI, SS (i0 ) शाला ॥ 5-ISI, SSI, ISI, SS (u0) SSI, SSI, ISI, SS ( i0 ) ISI, SSI, ISI, SS ( u0 ) SSI, SSI, ISI, स्स् (i0 ) हंसी ॥ 6-ISI, SSI, ISI, SS ( 30 ) ISI, SSI, ISI, SS ( u0 ), ISI, SSI, ISI, SS (u0 ) SSI, SSI, ISI, SS (i0 ) माया ॥ 7 -SSI, SSI, ISI, Ss (i0 ) ISI, SSI, ISI, SS ( u0 ) ISI, SSI, ISI, SS ( u0 ) SSI, SSI, IsI, ss (i0 ) jAyA // 8- SSI, SSI, ISI, SS (i0 ) SSI, SSI, ISI, SS (i0 ) SSI, SSI, ISI, SS (i0 ) SIS, SSI, ISI, SS (u0 ) vAlA // 9 - ISI, SSI, ISI, SS (u0 ) ''I, ''I, ISI, '' (i0 ) SSI, SSI, ISI, ss (i0 ) ISI, SSI, ISI, SS ( u0 ) आर्द्रा ॥ 10 - SSI, SSI, ISI, SS (i0 ) ISI, SSI, ISI, SS (u0 ) SSI, SSI, ISI, SS (i0 ) ISI, SSI, ISI, SS (u0 ) भद्रा ॥ 11 - ISI, SSI, ISI,SS (u0 ) ISI, SSI, ISI, SS (u0) SSI, SSI, ISI, SS (i0 ) ISI, SSI, ISI, SS (u0 ) प्रेमा ॥ 12SSI, SSI, ISI, SS (i0 ) SSI, SSI, ISI, SS (i0 ) ISI, SSI, ISI, SS ( u0 ) ISI, SSI, ISI, SS (u0) रामा ॥ 13 - ISI, SSI, ISI, SS (u0 ) SSI, SSI, ISI, स्स् (i0 ) ISI, SSI, ISI, SS ( 30 ) ISI, SSI, ISI, SS (u0 ) ऋद्धिः ॥ 14 - SSI, SSI, ISI, SS (i0) ISI, SSI, ISI, SS ( u0 ) ISI, SSI, ISI, SS (u0 ) ISI, SSI, ISI, SS (u0 ) बुद्धिः ॥ एवमुपजातयः प्रदर्शितरूपानुसारेणाकरतो मत्कृतोदाहरणमञ्जरीतोस्प्युदाहर्तव्या इत्यलमतिविस्तरेण ॥ एते च भेदा रुद्रवर्णप्रस्तारपिण्डसंख्यातः समधिका इति ध्येयम् ॥ उपजातयो निवृत्ताः ॥ अथैकादशाक्षरप्रस्तारे एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र रथो - द्धताछन्दः 143 ---- हारसंगतपयोधरा करं शङ्खयुक्तवलयेन संगतम् । बिभ्रती कनककुण्डलं मुदं कामिनीव कुरुते रथोद्धता ॥ 123 ॥ -
Page #160
--------------------------------------------------------------------------
________________ 144 काव्यमाला । कामिनीपक्षेऽर्थः स्पष्टः ॥ 'रात्परैर्नरलगै रथोद्धता' इति च्छन्दोमञ्जर्या राद्रगणात्परैगणगणलघुगुरुभी रथोद्धताछन्दः ॥ यथा-- दीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकारो व्यराजत । ईर्ष्ययैव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरस्वती ॥ उवणिका यथा - S, ISI, II, I, S, I, S11x4 = 44 // यथा वा [णीभूषणे ] -- राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदे रथोद्धता । यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ॥ उट्टवणिका यथा -- SIS, III, SIS, I, S, 11x4 = 44 // इति रथोद्धता निवृत्ता ॥ अथ स्वागताछन्दः हारिणी कनककुण्डलयुक्ता पुष्पपुष्करयुगा वलयश्रीः । वर्णिताहि पतिवऋसहस्रैः स्वागता हरति कस्य न चेतः ॥ 124 ॥ अथ च स्वयमेवागता स्वागता सुन्दरमागतमागमनं यस्या वेति तादृशी नायिका कस्य न मानसं हरतीति ध्वनिः ॥ ' स्वागता रनभगैर्गुरुणा च' इति छन्दोमञ्जर्या रगणनगणभगणगुरुभिर्गुरुणा च स्वागता भवतीत्युक्तम् । यथा पङ्कजं तदपि पाथसि मग्नं चन्द्रमाः स च घनान्तरितो' नोऽभूत् । त्वन्मुखेन्दुहतयापि विनोदं नैव हन्त सहते हतरेखा ॥ उवणिका यथा---S, I, S, I, IS, IS, S, 1144 = 44 // यथा वा [णीभूषणे ] - यस्य चेतसि सदा मुरखैरी बलबीजनविलासविलोलः । तस्य नूनममरालयभाजः स्वागतादरकरः सुरवर्गः ॥ उणिका यथा - SIS, II, सि, स्स् 114= 44 ॥ स्वागता निवृत्ता ॥ अथानुकूलाछन्दः--- स्यादनुकूला भतनगगाचेत् ॥ 125 ॥ भगणतगणनगणगुरुगुरवश्चेद्भवन्ति तदानुकूलाभिधं छन्दो भवति ॥ यथाबलववेषा मुररिपुमूर्तिर्गोपमृगाक्षीकृतरतिपूर्तिः । वाञ्छित सिद्धौ प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥ उवणिका यथा - S ॥ , SSI, II, SS, 11x 4 = 44 // अनुकूला निवृत्ता ॥ अथ भ्रमरविलसितच्छन्दः मोगो नौ गो भ्रमरविलसितम् । / 126 / /
Page #161
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । मगणगुरुनगणद्वयगुरुभिर्भमरविलासितानामकं छन्दो भवति ॥ यथा मुग्धे मानं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः । फुल्ला मल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ॥ उद्दवणिका यथा-स्स्स्, s, ,, 5, 1144 = 44 // भ्रमरविलसिता निवृत्ता॥ अथ मोटनकच्छन्दः स्यान्मोटनकं तजजाश्च लगौ ॥ 127 ॥ तगणजगणद्वयलघुगुरुभिर्मोटनकनामा च्छन्दः ॥ यथा रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम् । यः केलिलवेन चकार समे संसाररिपुं प्रतिमोटयतु ॥ अत्र तुरीयचरणे पादान्तलघोर्वैकल्पिकं गुरुत्वं ज्ञेयम् ॥ उद्दवणिका यथा-स्स्), / / , s, 1, 5, 1144 = 44||अत्रापि प्रस्तारगत्या रुद्र (11) संख्याक्षरस्याष्टचत्वारिंशदधिकं सहस्रद्वयं 2048 भेदा भ्व्न्ति। तत्र कियन्तोऽपि भेदाः प्रोक्ताः, शेषा भेदाः सुधीभिः प्रस्तार्य समूहनीया इति ॥ अथ द्वादशाक्षरप्रस्तारे प्रस्तारादिभूतं विद्याधरनामकं छन्दोऽभिधीयतेचारी कण्णा पाए दिण्णा सव्वासारा पाआअन्ते दिज्जे कन्ता चारी हारा। छण्णावेआ मत्तागण्णा चारी पाआ विज्जाहारा जम्पे सारान्नाआराआ। [चत्वारः कर्णाः पादे दत्ताः सर्वसाराः पादान्ते दीयन्ते कान्ताश्चत्वारो हाराः। षण्णवतिर्मात्रा गणिताश्चतुर्पु पादेषु विद्याधरं जल्पति सारं नागराजः ॥ ] भोः शिष्याः, यत्र सर्वसारभूताश्चत्वारः कर्णा द्विगुरवो गणाः पादे दीयन्ते, पादान्ते कान्ताश्चत्वारो हारा गुरवश्व दीयन्ते । एवं द्वादशापि वर्णाः पादे गुरवः कर्तव्या इत्यर्थः । तत्र पदचतुष्टयेऽपि द्वादशचतुष्केण समुदिता वर्णा अष्टचत्वारिंशत् । तद्विगुणाभिप्रायेण मात्राः षण्नवति (96) गणिता यत्र तच्छन्दःसु सारं श्रेष्ठं विद्याधरनामकं छन्दो भवतीति नागराजः पिङ्गलो जल्पतीति ॥ विद्याधरमुदाहरति-जहा (यथा)वीसा कण्ठा वासू दीसा सीसा गङ्गा णाआराआ किज्जे हारागौरी अगा। गत्ते चम्मा मारू कामा लिज्जेकित्ती सोई देऊ सुक्खं देऊ तुम्हा भ्त्ती॥ 1. 'जासू कण्ठा वीसा दिठ्ठा (यस्य कण्ठे विषं दृष्टम्) रवि0. 2. 'णारी (नारी) रवि0. 3. 'कन्धे रामा (गर्वेणाभिरामः) रवि0. 4. 'सजे (सक्ता) ravi0.5. 'उम्माभत्ता (उमाभर्ता) रवि0. 19
Page #162
--------------------------------------------------------------------------
________________ - काव्य्माला। [विषं कण्ठे वासो दिशः शीर्षे गङ्गा नागराजः कृतो हारो गौर्यङ्गे । ' गात्रे चर्म मारितः कामो लब्धकीर्तिः स देवः सुखं ददातु युष्मभ्यं भक्त्या ॥ ] स इति प्रसिद्धो दीव्यतीति देवः अप्रतिहतक्रीड: परमशिवोऽनाद्यन्तो नित्यविहरणशीलः । तदुक्तं योगवासिष्ठे-'न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः । आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः । अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥ ' इति प्रतिपादितलक्षणः तुम्हा युष्मभ्यं भक्त्या तोषितः सन् सुखं निरतिशयानन्दचिन्मयास्वादल. क्षणं ददातु । स कः । यस्य विषं कण्ठे, कालकूटपानात् । यस्य वासो दिक् । दिगम्बर इत्यर्थः । यस्य शीर्षे गङ्गा । गङ्गाधर इत्यर्थः । येन नागराजः शेषो हारः कृत्ः|येन् च गौरी पार्वती अर्धाङ्गे धृता । अथ च गात्रे चर्म गजाजिनं च धृतम् । येन च कामः कंदो मारू मारितो दग्धः । अत एव तेन तेन कर्मणा प्राप्ता कीर्तिर्येन तादृशो वः सुखदोऽस्त्विति ॥ उट्टवणिका यथा-ss, ss, ss, ss, ss, ss, 1244 = 48 // विद्याधरो निवृत्तः ॥ अथ भुजङ्गप्रयातं छन्द:धओ चामरो रूअओ सेस सारो ठए कण्ठए मुद्धए जत्थ हारो । चउच्छन्द किज्जे तथा सुद्धदेहं भुअङ्गापआरंपए वीसरेहम् ॥ 130 ॥ [ध्वजश्चामर (एवं)रूपः शेषः सर्वः स्थाप्यते कण्ठे मुग्धे यथा हारः । चतुश्छन्दः क्रियते तथा शुद्धदेहं भुजङ्गप्रयातं पदे विंशतिरेखम् ॥ ] हे मुग्धे, यत्र धओ ध्वज आदिलघुस्त्रिकलः प्रथमं भवति, ततश्चामरो गुरुः, एवं रूपक्रमेण शेषः संपूर्णश्चरणः स्थाप्यते । तद्विस्तारमाह-यथा हारो मुक्ताहारश्चतुर्भिः सरैः क्रियते, तथा इदमपि शुद्धदेहम् । उट्टवणिकसमीकृतं गणं पदे विंशतिरेखाः कला यस्य तादृशं भुजङ्गप्रयातं चतुर्भिश्छन्दोभिः किजे कर्तव्यमित्यर्थः ॥ उक्तमेव प्रकारान्तरेण गाथाछन्दसा व्यक्तीकृत्याह-- अहिगण चारि पसिद्धा सोलहचरणेण पिङ्गलो भणइ । तीणि सआ वीसग्गल मत्तासंखार्समग्गा इ ॥ 131 ॥ [अहिगणाश्चत्वारः प्रसिद्धाः षोडशचरणेन पिङ्गलो भणति । त्रीणि शतानि विंशत्यधिकानि मात्रासंख्यासमग्रा भवति ॥ ] यत्र प्रथमं अहिगण आदिलघुः पञ्चकलोऽर्थात् यगणाश्चत्वारः पदे प्रसिद्धाः समस्तेषु छन्दोग्रन्थेषु 'भुजङ्गप्रयातं चतुर्भिर्यकारैः' इति प्रसिद्धाः । अथ च-यगणस्य पञ्चकलत्वात्पदे विंशतिः कलाः । एवंरूपं षोडशचरणेन चतुश्छन्दोभिप्रायेण विंशत्यधिका त्रि. 1. 'कहै (कथयति)' रवि0. 2. 'समग्गाइ (समग्राणि) रवि0.
Page #163
--------------------------------------------------------------------------
________________ 147 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शती मात्राणां समग्रा संख्या भवतीति पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'यदा वृत्तयो गन्धकर्णक्रमेण भवेयुश्चतस्रो वरं वृत्तमेतत् । भुजङ्गप्रयातं हरिप्रीतिहेतोर्भुजङ्गाधिराजस्तदा संजगाद ॥ ॥ भुजङ्गप्रयातमुदाहरति-जहा (यथा)महामत्तमाअङ्ग पाए ठवीआ तहा तिक्खवाणा कडक्खे ध्रीआ। भुआ फास भोहा धनूहा समाणा अहोणाअरी कामराअस्स सेणा 132 [महामत्तमातङ्गः पादे स्थापितस्तथा तीक्ष्णबाणा कटाक्षे धृताः । भुजा पाशानि भ्रुवो धनुषा समानाहो नागरी कामराजस्य सेना ॥ ] . अहो इत्याश्चर्ये । इयं कामराजस्य मदननरपतेः सेना, नागरी atikushlaa। राजत इति शेषः । यद्वा-इयं नागरी कंदर्पभूमीपतेः सेनेव भाति । सेनासामग्रीमाह-एतस्याः पाए चरणे महामत्तमातङ्गः स्थापितः । गजगमनेति भावः । अथ-एतस्याः कटाक्षेऽपाङ्गे तीक्ष्णबाणाः स्थापिताः । तथैव च भ्रुवोः समानं शुद्धं धनुः स्थापितमिति ॥ उह. वणिका यथा-iss, Iss, Iss, Iss, 1244 = 48 // यथा वाणीभूषणे]-'निशायां तमःपूरसंपूरितायां प्रयान्ती रहस्त्वत्समीपं समुक्ता । अकस्मात्समालोक्य मामन्तिके ते तदा हीयुता तोयराशेः सुता स्यात् ॥ ' उवणिकापि प्रकारान्तरेण ythaa|, ss, / , ss, i, ss, I, ss, 1244 = 48 // भुजङ्गप्रयातं निवृत्तम् ॥ अथ लक्ष्मीधरच्छन्दःहार गन्धा तहा कण्ण गन्धा उणो कण्ण सहा तहा तो गुरूआ ग्न्नो। चारि जोहा गणा णाअराआ भणो एहुरूएण लच्छीहरो सामुन्नो॥133॥ [हारो गन्धस्ततः कर्णो गन्धः पुनः कर्णः शब्दस्तथा तो गुरुगण्यते । चत्वारो योधा गणा नागराजो भणत्येतद्रूपेण लक्ष्मीधरो ज्ञातव्यः ॥ ] भोः शिष्याः, यत्र प्रथमं हारो गुरुः, ततो गन्धो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुरेव तदनन्तरं कर्णः, ततः शब्दो लघुः, तथा तो तकारस्तगणोऽन्त्यलघुगण इत्यर्थः । ततोऽपि गुरुगण्यते । एवं द्वादशवर्णात्मकं पदम् । उक्तलक्षणमेवोत्तरार्धन स्पष्टीकरोति-चारीति । चत्वारो जोहा गणा रगणा मध्यलघुका गणा यत्रैतद्रूपं लक्ष्मीधर इति ज्ञातव्यमिति नागराजः पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'द्वादशैर्वर्णकैनिर्मितं सततं तद्धि लक्ष्मीधरं वृत्तमाकीर्तितम् । दृश्यते यच्चतुर्बोहलैरङ्कितं पनगाधीशवाणीविनोदायितम् ॥ ' चतुर्बोहलैश्चतुर्भी रगणैरित्यर्थः ॥ ग्रन्थान्तरे तु 'स्रग्विणी' इति नामान्तरम् ॥ अत एव छन्दोमार्याम्-'कीर्तितैषा चतूरेफिका स्रग्विणी' इत्युक्तम् ॥ लक्ष्मीधरमुदाहरति-जहा (यथा)भनिआ मालवा गञ्जिआ काणला णिञ्जिआ कुकुडा लुट्टिआ गुञ्जरा । . वङ्गआभङ्गआओडिआ मोडिआ मेच्छआकण्णिआकित्तिआ थ्प्पिआ॥
Page #164
--------------------------------------------------------------------------
________________ 148 काव्यमाला । [भञ्जिता मालवा गञ्जिता: कानला निर्जिताः कुक्कुटा लुण्ठिता गुर्जराः । वङ्गा भग्ना उत्कला मोटिता म्लेच्छाः कर्तिताः कीर्तयः स्थापिताः ॥ ] कश्चिद्वन्दी कर्ण स्तौति -- येन कर्णेन मालवा देशविशेषा भञ्जिता आमर्दिताः, कानलाश्च देशविशेषा गञ्जिताः, कुक्कुटा अपि निर्जिताः, गुर्जरा लुण्ठिताः, वङ्गा वङ्गदेशा भाः, उत्कला मोटिताः, म्लेच्छाश्च कर्तिताः । लवशः खण्डिताः इत्यर्थः । अतः सर्वत्र कीर्तिः स्थापिता येन स कर्णो जयतीति प्रबन्धस्थेन कर्त्रा सह संबध्यते ॥ उट्टवणिका यथा--S, I, SS, I, SS, I, SS, I, S, 1244 = 48 // यथा वा[णीभूषणे ] -- 'रासकेलीकलोल्लाससंभावितं गोपसीमन्तिनीवृन्दसंलालितम् । राधया गीतसंमुग्धयालिङ्गितं नौमि गोपालकं देवकीबालकम् ॥ स्रग्विणी निवृत्ता ॥ अथ तोटकच्छन्द: सगण हुअ चारि पलन्ति जही गण सोलहमत्त विराम कही । तह पिङ्गलां भणिअं उचिअं इह तोटाछन्दवरं रचिअम् ॥ 135 ॥ [ सगणा ध्रुवं चत्वारि पतन्ति यत्र गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितमिह तोटकछन्दोवरं रचितम् ॥ ] भोः शिष्याः, यत्र ध्रुवं निश्चितं चत्वारः सगणा गुर्वन्तगणाः पतन्ति गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितं यत्तदिह लोके छान्दसिकैस्तोटकमिति छन्दोवरं रचितमिति ॥ भूषणेऽप्युक्तम्- 'विनिधेहि चतुः सगणं रुचिरं रविसंख्यक वर्णकृतं सुचिरम् । फणिनाय कपिङ्गलसंभणितं कुरु तोटकवृत्तमिदं ललितम् ॥ ' 'वद तोटकमब्धिसकारयुतम्' इत्यन्यत्रापि ॥ तोटकमुदाहरति- जहा (यथा ) - चल गुञ्जर कुञ्जर तज्जि मही तुअ वव्वर जीवण अज्जु नही । जै कोपर कण्णणरेन्दवरा रण को हरि को हर वज्जहरा ॥ 136 ॥ [चल गुर्जर कुञ्जरांस्त्यक्त्वा महीं तव बर्बर जीवनमद्य नहि । यदि कुप्यति कर्णनरेन्द्रवरो रणे को हरिः को हरो वज्रधरः ॥] * . गुर्जर गुर्जराधिपते, कुञ्जरान्महीं च त्यक्त्वा चल । अपस रेत्यर्थः । हे बर्बर वृथाप्रलापिन्, तव जीवनमद्य नास्ति । यदि कुप्यति कर्णनरेन्द्रः, तदा रणे को हरिः को वा हरः, को वज्रधरः । कुपितस्य तस्य पुरत एते देवा अपि स्थातुमशक्ताः किमुत त्वम् । अतः सर्वमपि वस्तुजातं विसृज्य महीमपि त्यक्त्वा पलायनमेवोचितमिति गुर्जरदेशाधिपतिं प्रत्यमात्यवचनम् ॥ उट्टवणिका यथा - ॥ , ॥ s, ॥ , // s, 12x4 = 48 // तोटकं निवृत्तम् ॥
Page #165
--------------------------------------------------------------------------
________________ प्राकृतपिङ्गलसूत्रम् । अथ सारङ्गः जा चारितकारसंभे अडकिट्ट सारङ्गरूअक सो पिङ्गले दिट्ठ । जातीव सामसंजुत्त पाएहि णाजाणिए कान्ति अण्णोष्णभाएहि 137 [यच्चतुस्तकारसंभेदोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेन दृष्टम् । यच्च तृतीयविश्रामसंयुक्तं पादेषु न ज्ञायते कान्तिरन्योन्यभागेषु ॥ ] 2 परिच्छेदः ] - 149 भोः शिष्याः, यच्चतुस्तकारस्य तगणचतुष्टयस्य सम्यग्भेदेनोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेनैव दृष्टम्, यच्च पादेषु चरणेषु तृतीये वर्णे विश्रामसंयुक्तं न ज्ञायते कान्तिरस्य च्छन्दसोऽन्योन्यभागेन प्रस्ताररीत्येत्यर्थः ॥ भूषणे तु - 'कर्ण ध्वजं जोहलं चामरं हि चिह्नं सतालं सदा संविधेहि । ख्यातं तथा पिङ्गलाधीश्वरेण सारङ्गमेतच्चतुर्होरकेण ॥ ' चतुहींर केण चतुर्भिस्तगणैरित्यर्थः ॥ पञ्चकलप्रस्तारेऽन्तलघोः पञ्चकलस्य हीरकमिति संज्ञा, वर्णवृत्ते तु तस्यैव तगणसंज्ञेत्युक्त एवार्थः इति ॥ सारङ्गमुदाहरति -- जहा (यथा) - रे गोड कन्तु तो हत्थजूहाइ पलट्टि जुडन्ति पाइकवूहाई । कासीसराआसरासाराग्गेण की हत्थि की पत्ति की वीरवग्गेण ॥ 138 ॥ [रे गौड तिष्ठन्तु ते हस्तियूथानि परावृत्य युध्यन्ते पत्तिकव्यूहानि । काशीशराजशरासाराग्रे किं हस्तिभिः किं पत्तिभिः किं वीरवर्गेण ॥ ] रे इति साक्षेपं संबोधनम् । गोड गौडदेशाधीश, तव हस्तियूथानि गजराजवृन्दानि थक्कन्तु क्षणं तिष्ठत्वित्यर्थः । यतः पाइकवूहाई पत्तित्रातानि परावृत्य युध्यन्ते । यद्वा हस्तियूथविशेषणं पदातिबहुलानीति । वस्तुतस्तु काशीशराजस्य शरासाराः बाणपरम्परास्तेषामग्रे किं हस्तिभिः, किं वा पत्तिभिः, किं वा वीरवर्गेण महासुभटसमुदायेनेति ॥ उट्टवणिका यथा - स्स्, स्सी, SSI, SSI, 1244 = 48 // सारङ्गी निवृत्तः ॥ अथ मौक्तिकदामच्छन्दः पओहर चारि पसिद्धह ताम तितेरहमत्तह मोत्तिअदाम । - ण पूव्वहि हार ण दिज्जइ अन्त विहूसा अग्गल छप्पण मत्त ॥ 139 ॥ [ पयोधराश्चत्वारः प्रसिद्धास्तत्र त्रित्रयोदशमात्राभिर्मौक्तिकदाम । न पूर्वं हारो न दीयतेऽन्ते द्विशती षट्पञ्चाशदधिका मात्राणाम् ॥ ] भोः शिष्याः, यत्र पदे चत्वारः पयोधरा जगणा गुरुमध्यमा गणाः प्रसिद्धास्तत्र त्रिभिरधिकास्त्रयोदश । अर्थात् षोडशमात्राभिः पदं यत्र तन्मौक्तिकदाम छन्दो भवति । अत्र च न पूर्व हारो गुरुः, न चान्ते दीयत इति ॥ समुदितमात्रासंख्यामाह - षट्पञ्चा - शदधिकं शतद्वयं मात्राणामिति । अयमर्थः - षोडशचतुष्केण चतुःषष्टिः, तत्र चतुर्भिः
Page #166
--------------------------------------------------------------------------
________________ 150 काव्य्माला। सरइअउक्तिकदाम्नोऽतिशोभाकरत्वादिदमपि वृत्तं चतुश्छन्दोभिप्रायेण चतुःषष्टया कलया चतुष्कीकृतं षट्पञ्चाशदधिकशतद्वयमात्राधिकं भवतीति ॥ भूषणेऽप्युक्तम्-'पयोधरमत्र चतुष्कमवेहि कलाश्चरणे किल षोडश देहि । भुजङ्गपतेर्हृदि मौक्तिकदामसुवृत्तमिदं शृणु मौक्तिकदाम ॥ मौक्तिकदामोदाहरति-जहा (यथा)कआ भनु दुव्वर तज्ज गरास खणे खण जाणिअ अच्छ णिसास । कुहूरवतारदुरन्त वसन्त कि णिद्दा काम ki Niddaa knt॥140|| कायो भूतो दुर्बलस्यक्तो ग्रासः क्षणे क्षणे ज्ञायतेऽच्छो निश्वासः । कुहूरवतारदुरन्तो वसन्तः किं निर्दयः कामः किं निर्दयः कान्तः ॥ ] काचित्प्रोषितभर्तृका सखीमाह-हे सखि, कायो दुर्बलो भूतः, ग्रासस्त्यक्त एव |क्स्स्न्ने क्षणे ज्ञायतेऽच्छो निश्वासः । एवं सत्यपि प्राकृते पूर्वनिपातानियमात् तारेणातिदीर्पण कुहूरवाणां कोकिलानां रवेण दुरन्तो वसन्तः । अथवा-कुहूरवाणां कोकिलानां तारेणातिदीर्येण स्वरेण दुष्टोऽन्तो यस्य तादृशोऽयं वसन्तः प्राप्तः, तस्मात्-अथ किं वा कामो निर्दयः मत्प्राणापहारकत्वात् । किं वा कान्तो वल्लभ एव निर्दयः, य एतादृशेऽपि मधुसमये नागत इति ॥ उद्ववणिका यथा-SI, ISI, ईसि, ISI, 1244 = 48 // यथा वा[णीभूषणे]-'मया तव किंचिदकारि कदापि विलासिनि वाम्यमनुस्मरतापि । तथापि मनस्तव नाश्वसनाय व्रजामि कुतो भवतीमपहाय ॥ ' मौक्तिकदाम निवृत्तम् ॥ अथ मोदकच्छन्दःतोडाछं विपरीअ टुविज्जसु मोदहछन्दह णाम करिज्जसु । चारिगणा भगणा सुपसिद्धौ पिङ्गल जम्पइ कित्तिहिलुद्धौ ॥ 141 ॥ [तोटकच्छन्दो विपरीत स्थापय मोदकछन्दो नाम कुरु । चत्वारो गणा भगणाः सुप्रसिद्धाः पिङ्गलो जल्पति कीर्तिलुब्धः ॥ ] हे मुग्धे, तोटकच्छन्दो विपरीतं कृत्वा स्थापय मोदकमिति छन्दसो नाम कुरु । , अयमर्थः-'चतुर्भिः सगणैरन्तगुरुकैर्गणैस्तोटकवृत्तं भवति । तद्विपरीतमादिगुरुकैश्चतुभिर्भगणैर्मोदकं कुरु' इति । तदेव स्पष्टीकृत्याह-चत्वारो भगणा आदिगुरुका गणाः सुप्रसिद्धा यत्र तन्मोदकमिति कीर्तिलुब्धः पिङ्गलो जल्पति । भूषणे तु-'पादयुगं कुरु नूपुरसुन्दरमाशु करे कुसुमद्वयमाहर । सुन्दरि सर्वजनैकमनोहरमोदकवृत्तमिदं परिभावय ॥ 1. 'रवताव (कुहूरवस्तापयति) रवि0. 2 'तु न' भूषणस्थपाठः.
Page #167
--------------------------------------------------------------------------
________________ 2 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । मोदकमुदाहरति-जहा (यथा)गज्जौ मेह कि अम्बर सामर फुल्लौ णीव कि वुल्लौ भम्मर । एकौ जीअ पराहिण अम्मह कीलौ पाउस कीलौ वम्मह ॥ 142 ॥ [गर्जतु मेघः किं चाम्बरं श्यामलं फुल्लतु नीपः किं च कूजतु भ्रमरः । एक एव जीवः पराधीनोऽस्माकं गृह्णातु प्रावृट् गृह्णातु मन्मथः ॥ ] काचित्प्रोषितपतिका वर्षासमयेऽपि वल्लभमनागतं मत्वातिखिन्नमानसा प्रियसखी. माह-हे सखि, गर्जतु मेघः, श्यामलोऽम्बरे, नीपः कदम्बोऽपि पुष्पितो भवतु । किं च भ्रमरोऽपि कूजतु । अस्माकं तु पराधीनः परायत्त एक एव जीवः तस्मादेनं किं प्रावृट् गृह्णातु, किं वा मन्मथो गृह्णातु, अथवा-उभयोर्मध्ये कोऽपि कीलौ कीलयतु । जडीकरोत्वित्यर्थः ॥ उद्दवणिका यथा- II, सु, सु, s ॥ , 1244 = 48 // मोदकं निवृत्तम् ॥ अथ तरलनयनीछन्दःणगण गण कर चउगुण सुका कमलमुहि फणि भण । तरलणाणि सब करु लहु सबगुरु जवौ णवरि कहु ॥ 143 ॥ नगणान्नगणान्कुरु चतुर्गुणान्सुकविः कमलमुखि फणी भणति । तरलनयनी सर्वान्कुरु लघून्सर्वगुरुआवन्निर्वाह्य कथय ॥ ] हे कमलमुखि, नगणाः सर्वलघुका गणाः, तांश्चतुर्गुणान्कुरु । एवं च द्वादशापि वर्णाल्लघून्कुरु । प्रतिलोमगत्या प्रस्तारस्य यावत्सर्वगुरुर्भवति तावनिर्वाह्य तरलनयनीनामकमिदं वृत्तम् । ईदृशं सर्वलध्वात्मकं द्वादशवर्णप्रस्तारान्त्यं भवतीति सुकविः पिङ्गलो भणति ॥ वाणीभूषणे तु--'द्विजवरगणयुगमुपनय सकुसुमनगणमिह रचय । सुदति विम* लतरफणिपतिनिगदिततरलनयनमिति ॥ तरलनयनीमुदाहरति-जहा (यथा)कमलवाण तिणाण हर गिरिवरसाण तिसुलधर । ससहरतिला गलगरल वितरहि महि अभिमतवर ॥ 144 ॥ [कमलनयन त्रिनयन हर गिरिवरशयन त्रिशूलधर । शशधरतिलक गलगरल वितर मह्यमभिमतवरम् ॥ ] कश्चिद्भक्तः शिवं प्रार्थयते-हे कमलवदन, हे त्रिनयन, हे हर, हे गिरिवरशयन, हे त्रिशूलधर, हे शशधरतिलकहे चन्द्रशेखर, हे गलगरल, मह्यमभिमतवरं वितर । देहीत्यर्थः ॥ उद्दवणिका य्था-॥, , , , 1244 = 48 // यथा वा[णीभूषणे]-- 1, 'एकल (एकल:) रवि0.
Page #168
--------------------------------------------------------------------------
________________ 152 काव्य्माला। 'अपहर पुरहर मम दरमभिनवकलियुगभयहर । हिमगिरि विहितशयनवर सुकृतसुलभ शशधर ॥ ' तरलनयनी निवृत्ता । __ अथ सुन्दरीच्छन्दःणगण चामर गन्धजुआ ठवे चमर सल्लजुआ जै संभवे । रगण एक पदान्त हि देक्खिआ सुमुहि सुन्दरि पिङ्गललक्खिआ 145 [नगणश्चामरो गन्धयुगं स्थाप्यते चामरः शल्ययुगं यदि संभवति । रगण एकः पदान्ते दृश्यते सुमुखि सुन्दरि पिङ्गललक्षिता ॥ ] हे सुमुखि, यत्र पूर्व नगणस्त्रिलध्वात्मको गणः, ततश्चामरो गुरुः, तदनन्तरं गन्धयुगं लघुद्वयं स्थाप्यते, ततश्चामरो गुरुः, ततश्च शल्ययुगं लघुद्वयं यदि संभवति, ततश्चैको रगणो मध्यलघुको गणः पादान्ते दृश्यते तत्सुन्दरीनामकछन्दः पिङ्गलेन लक्षितमिति ॥ भूषणे तु-'कुसुमगन्धरसैरतिभूषिता चरणसंगतनपुरमण्डिता । करसुवर्णलसद्वलयान्विता स्फुरति कस्य न चेतसि सुन्दरी ॥ ' अथ च-तादृशी सुन्दरी नायिका कस्य चेतसि न स्फुर्तीत्य्र्थ्ः॥ सुन्दरीमुदाहरति--जहा (यथा)वहै दक्षिणमारुअसीअला रवै पश्चम कोमल कोइला । महुअरा महुपाणबहूसरा धरै सुन्दरि संभममादरा ॥ 146 ॥ [वहति दक्षिणमारुतशीतलो रौति पञ्चमं कोमलं कोकिल्ः। . मधुकरा मधुपानबहुस्वरा धरति सुन्दरी संभ्रममादरात् ॥ ] . कश्चित्स्वमित्रं प्रत्याह-शीतलो दक्षिणो मारुतो मलयानिलो वहति, कोकिल: पिकोऽपि कोमलं पञ्चमं रौति । मधुकरा भ्रमरा मधुपानेन बहुस्वराः सन्तो भ्रमन्ति । अत एतादृशे वसन्ते महोत्सवे जाते सतीयं सुन्दरी कान्ता श्लेषनिमित्तं संभ्रममावेगमादराद्दधातीति ॥ उद्दवणिका यथा-1, 5, 4, 5, , सिस्, 1244-48 ॥ यथा वा[NI. भूषणे]--'असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशे । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ॥ ' सुन्दरी निवृत्ता ॥ , अथ द्वादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथम प्रमिताक्षरच्छन्दः [वाणीभूषणे] करसङ्गिशङ्खवलया सरसा कनकद्वयैकवलया सुभुजा ॥ बरवणिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते वनिता ॥ 147 ॥ वनितापक्षे-सुगमोऽर्थः । वृत्तपक्षे-सगणजगणाभ्यां (सगणाभ्यां च) प्रमिताक्षरेति फलितोऽर्थः ॥ अत एव छन्दोमञ्जर्यो 'प्रमिताक्षरा सजससैः कथिता' इत्युक्तमिति ॥
Page #169
--------------------------------------------------------------------------
________________ 153 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथा [वाणीभूषणे] अभजद्भयादिव नभो वसुधां दधुरेकतामिव समेत्य दिशः । अभवन्मही पदयुगप्रमिता तिमिरावलीकवलिते जगति ॥ अत्र तुरीयचरणे पादान्तलघोर्विकल्पेन गुरुत्वमिति ॥ यथा वा अमृतस्य शीकरमिवोद्गिरती रदमौक्तिकांशुलहरीछुरिता । प्रमिताक्षरा मुररिपोर्भणितिव्रजसुभ्रुवामभिजहार मनः । / 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभन्न पतिष्यतः करसहस्रमपि ॥ ' इति माघकाठ्येऽपि ॥ उटवणिका यथा---us, Isi, us, us, 1244-48 // प्रमिताक्षरा निवृत्ता ॥ अथ द्रुतविलम्बितं छन्दः द्रुतविलम्बितमाह नभौ भरौ ॥ 148 ॥ नभौ नगणभगणौ, अथ च भरौ भगणरगणौ यत्र तद्रुतविलम्बितवृत्तम् इति शेषनागः पिङ्गल आहेति ॥ यथा तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे ॥ यथा वा माघकाव्ये षष्ठसर्गेऽनवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमशोभयत्स सुरभि सुरभिं सुमनोभरैः ॥ ' . इति ॥ उठ्वणिका य्था-॥, सु, सु, सिस्, 1244=48 ॥ द्रुतविलम्बितं निवृत्तम् ॥ अथ चन्द्रवर्त्मच्छन्द: चन्द्रवर्त्म निगदन्ति रनभसैः । / 149 ॥ रगणनगणभगणसगणैश्चन्द्रवर्माख्यं वृत्तमाचार्या निगदन्तीति ॥ चन्द्रवर्त्म पिहितं धनतिमिरै राजवर्त्म रहितं जनगमनैः । इष्टवर्त्म तदलंकुरु सरसे kuJjavama'ni हरिस्तव कुतुकी ॥ उद्दवणिका यथा-sis, , su, us, 1244 = 48 // candravartma nivRttam //
Page #170
--------------------------------------------------------------------------
________________ काव्य्माला। अथ वंशस्थविलं छन्दः वदन्ति वंशस्थविलं जतौ जरौ ॥ 150 ॥ यत्र जतौ जगणतगणौ, अथ च जरौ जगणरगणौ भवतः, तद्वंशस्थविलं वृत्तमित्या- .. चार्या वदन्ति ॥ यथा विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुद्गिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः ॥ उद्दवणिका यथा-SI, SSI, ISI, SIS, 1244 = 48 // वंशस्थविलं निवृत्तम् ॥ अथेन्द्रवंशाछन्दः तच्चन्द्रवंशा प्रथमाक्षरे गुरौ । / 151 ॥ तद्वंशस्थविलमेव प्रथमाक्षरे गुरौ सतीन्द्रवंशाख्यं तगणद्वयजगणरगणाभ्यां(णैः) वृत्तं भवतीति वेदितव्यम् ॥ अथ चैतयोर्वेशस्थविलेन्द्रवंशयोरुपजातयश्चतुर्दश भवन्तीति त. द्भेदाः सुधीभिः पूर्वप्रदर्शितप्रक्रियया स्तवनीया इत्युपदिश्यते । एते चोपजातिकृतचतुर्दश भेदाः प्रकृतप्रस्तारपिण्डसंख्यातोऽधिका वेदितव्या इति ॥ इंद्रवंशा यथा 'दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतीतमोहरः । यस्मिन्नधाक्षुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ॥ ' उद्दवणिका यथा-ss, ss), ISI, SIS, 1244 = 48 // इन्द्रवंशा निवृत्ता ॥ अथ वैश्वदेवीछन्दः ___ बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ॥ 12 ॥ यत्र ममौ मगणद्वयम्, अथ च यौ यगणद्वयं च, यत्र बाणाः पञ्च, अश्वाः सप्त, तैश्छिन्ना जातविश्रामा सा वैश्वदैवी तन्नामकं वृत्तं भवतीति ॥ यथाअर्चामन्येषां त्वं विहायामराणामद्वैतं नैकं कृष्णमभ्यर्च्य भक्त्या । तत्राशेषात्मन्यचिते भाविनी ते भ्रातः संपन्नाराधना वैश्वदेवी ॥ उद्दवणिका यथा-5ss, sss, Iss, Iss, 1244 = 48 // वैश्वदेवी निवृत्ता ॥ अथ मन्दाकिनी छन्दः ननररघटिता तु मन्दाकिनी ॥ 153 ॥ या नगणद्वयरगणद्वयघटिता सा मन्दाकिनी तन्नामकं वृत्तमित्यर्थः ॥ यथा बलिदमनविधौ बभौ संगता पदजलरुहि यस्य मन्दाकिनी । सुरनिहितसिताम्बुजस्रग्निभा हरतु जगदघं स पीताम्बरः ॥
Page #171
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 'सहशरनिधिजं तथा कार्मुकम्' इत्यादि भारवौ । 'अतिसुरभिरभाजि पुष्पश्रिया' इति माघे ॥ उध्वणिका य्था-॥ ॥ , स्स्, SIS, 1244 = 48 // मन्दाकिनी निवृत्ता ॥ अथ कुसुमविचित्राछन्दः नयसहितौ न्यौ कुसुमविचित्रा ॥ 154 ॥ यत्र नगणयगणसहितौ न्यौ नगणयगणावेव भवतः, तत्कुसुमविचित्रानामकं वृत्तं भवतीति ॥ यथाविपिनविहारे कुसुमविचित्रा कुतुकितगोपी पिहितचरित्रा । मुररिपुमूर्तिर्मुखरितवंशा चिरमवताद्वस्तरलवतंसा ॥ उवणिका यथा-1, Iss, m, iss, 1244 = 48 // कुसुमविचित्रा निवृत्ता॥ अथ तामरसच्छन्दः इह वद तामरसं नजजा यः ॥ 155 ॥ हे कान्ते, यत्र नगणजगणजगणाः, अथ च यो यगणो यदि भवति, तदा तामरसाख्यं वृत्तं वद ॥ यथा स्फुटसुषमा मकरन्दमनोज्ञ व्रजललनानयनालिनिपीतम् । तव मुखतामरसं मुरशत्रो हृदयतडागविकासि ममास्तु ॥ उद्दवणिका यथा-1, Isi, Is), Iss, 1244 = 48 // तामरसं निवृत्तम् ॥ अथ मालतीछन्दः भवति नजावथ मालती जरौ ॥ 156 ॥ यत्र नजौ नगणजगणौ, अथ च-जरौ जगणरगणौ भवतः सा मालतीछन्दो भ्व्तीति॥ यथा इह कलयाच्युत केलिकानने म्धुर्स्सौर्भ्सार्लोलुप्ः। कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ॥ कुत्रचिदियमेव 'यमुना' इति ॥ 'अपि विजहीहि दृढोपगृहनम्' इति भारवौ ॥ उहवणिका यथा-1, Is, SI, SIS, 1244 = 48 // मालती निवृत्ता ॥ अथ मणिमालाछन्द: त्यौ त्यौ मणिमाला छिन्ना गुहवः ॥ 157 ॥ यत्र प्रथमं त्यौ तगणयगणो, अथ च त्यौ तगणयगणावेव भवतः सा गुहवः षडाननाननैश्छिन्ना जातविश्रामा मणिमाला तन्नामकं वृत्तमित्यर्थः ॥
Page #172
--------------------------------------------------------------------------
________________ काव्य्माला। यथाप्रह्वामरमौलौ रत्नोपलयुक्ते जातप्रतिबिम्बा शोणा मणिमाला । गोविन्दपदाजे राजी नखराणामास्ते मम चित्ते ध्वान्तं शमयन्ती ॥ उद्दवणिका यथा-ssi, Iss, ssh, Iss, 1244 = 48 // मणिमाला निवृत्ता ॥ अथ जलधरमालाछन्दः म्भौ स्गौ गौ चेज्जलधरमालाब्ध्यङ्गैः ॥ 158 ॥ यत्र प्रथमं म्भौ मगणभगणौ, अथ च स्गौ सगणगुरू भवतः, ततश्च गौ गुरुद्वयं चेद्भवति । किं च-अब्धयश्चत्वारः, अङ्गान्यष्टौ, अष्टाङ्गयोगाभिप्रायेण, तैः कृतविरतिः, तदा जलधरमाला तन्नामकं वृत्तमित्यर्थः ॥ यथा.' या भक्तानां कलिदुरितोत्तप्तानां तापोच्छित्यै जलधरमाला नव्या । भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः ॥ उद्ववणिका यथा-sss, su, us, s, ss, 1244 = 48 // अत्रापि प्रस्तारगत्या द्वादशाक्षरप्रस्तारस्य षण्णवत्यधिकं सहस्रचतुष्टयं भेदा भवन्ति तेषु कियन्तः प्रदशिताः । शेषभेदाः सुधीभिः प्रस्तार्य सूचयितव्या इत्यलं पल्लवेनेति ॥ अथ त्रयोदशाक्षरप्रस्तारै मायानामकं छन्दो लक्ष्यते-- कण्णा दुण्णा चामर सल्लाजुअला जं वीहा दीहा गन्धाजुग्गा पालातम् । अन्ते कन्ता चामर हारा सुहकाआ वाएसा मत्ता गुणजुत्ता भणु माआ ॥ 159 ॥ [कर्णो द्विगुणश्चामरः शल्ययुगलं पत्र द्वौ दीगन्धकयुग्मं प्रकटितम् । अन्ते कान्तश्चामरो हारः शुभकाया द्वाविंशतिर्मात्रा गुणयुक्ता भण मायाम् ॥ ] हे मुग्धे, जं यत्र प्रथमं कण्णा दुण्णा द्वौ कर्णौ गुरुद्वयात्मको गणौ भवतः, ततश्चामरो गुरुरेव, तदनन्तरं शल्ययुगं लघुद्वयमित्यर्थः । ततोऽपि वीहा दीहा गुरुद्वयम्, ततोऽपि गन्धयुगं लघुद्वयं प्रकटितम् । अन्ते एतदन्ते चामरो गुरुः, हारोऽपि गुरुरेव भवति । शिष्यबोधनार्थ पदपूरणार्थ वा चरणे मात्रानियममाह-शुभकाया शुद्धशरीरा द्वाविंशतिर्मात्रा गुणयुक्ता यत्र तं तां मायां मायानामकं वृत्तं भण पठेत्यर्थः ॥ वाणीभूषणे तु-'कृत्वा कर्णौ कुण्डलयुक्तौ कुरु रत्नं धृत्वा पादं नूपुरयुक्तं कुरु हारम् । मायावृत्तं
Page #173
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 157 पिङ्गलनागोदितमेतनानीतादः पण्डितवक्राम्बुजसारम् ॥ ' कचिदस्याः 'पदमत्तमयूरः' इति नामान्तरम् ॥ मायामुदाहरति-जहा (यथा)e अत्थीरा देक्ख सरीरा घर जाआ वित्ता पुत्ता सोअर मित्ता सव माआ । काहेलागी वव्वर बोलावसि मुज्झे एका कित्ती किज्जहि जुत्ती जै सुज्झे ॥ 160 ॥ [एतदस्थिरं पश्य शरीरं गृहं जाया वित्तं पुत्रा सोदरा मित्रं सर्वाणि माया । किंनिमित्तं वर्वराकारयसि मां । एकां कीर्तिं कुरु युक्तां यदि जानासि ॥ ] कश्चित्स्वयमतिनिर्विण्णः स्वमित्रमुपदिशति-हे वयस्य, एतदस्थिरं शरीरं पश्य, गृह सदनं, जाया कलत्रं, वित्तं धनं, पुत्रास्तनयाः, सोदरा भ्रातरः, मित्रमित्येतानि सर्वाणि माया । हे वर्वर, किंनिमित्तमाकारयसि माम् । अतः कारणादेका युक्तां कीर्ति कुरु यदि सुज्झे जानासि ॥ उवणिका यथा-ss, ss, s, , ss, , ss, 1354 = 52 // यथा वाणीभूषणे]-'उद्यद्बाधा संप्रति राधा मधुमासे शङ्के संकेतं प्रति याता किमुदास्से। केलीकुजं शून्यमवेक्ष्यास्त रहस्या प्राणत्राणं भावि कथं वा व्द्तास्याः॥' 'हा तातेति क्रन्दितमाकर्ण्य विषण्णः' इत्यादि रघौ ॥ माया निवृत्ता ॥ अथ तारकछन्दः ठइ आइ लहूजुअ पाय करीजे गुरु सल्लजुआ गुरु सल्लजुआ जे । पाअन्त हि पाअ गुरुज्जुअ किज्जे सहि ताराच्छन्दह णाम भणिज्जे ॥ 161 ॥ [स्थापयित्वादौ लघुयुगं पादे कुर्या द्गुरुः शल्ययुगं गुरुः शल्ययुगं यत्र । पदान्ते...."गुरुयुगं कुर्या त्सखि तारकछन्दो नाम भण्यते ॥ ] हे सखि, स्थापयित्वा आदौ लघुद्वयं, ततः पादे यत्र गुरुशल्यौ गुरुः, अथ च लघु. द्वयमित्यर्थः । पुनरपि गुरुशल्यौ, ततोऽपि जे यत् पूर्व गुरुशल्यद्वयमुक्तम्, तदेवाने देय
Page #174
--------------------------------------------------------------------------
________________ 198 काव्यमाला । मिति ॥ पदान्ते च गुरुयुगं क्रियते तच्छन्दोनाम तारकमिति भण्यते । सगणचतुष्टयेनान्तगुरुणा तारकमिति फलितोऽर्थः ॥ तथा च भूषणे - 'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम् । फणिनायकपिङ्गलवर्णितमेतद्वरपण्डितमण्डलिकाहृतचित्तम् ॥ ' तारकमुदाहरति-- जहा (यथा ) - णवमञ्जरि लिज्जिभ चूअहगाच्छे परिफुल्लिभ के सुणआवण आच्छे । जै एत्थ दिगन्तर जाइहि कन्ता कि मम्महणच्छि कि णच्छि वसन्ता ॥ 162 ॥ [ नवमञ्जरी गृहीता चूतकगुच्छेन यदि परिपुष्पितं नवकिंशुकवनमच्छम् । "दिगन्तरं यास्यति कान्तः किं मन्मथो नास्ति किं नास्ति वसन्तः ॥ ] हे सखि, चूतवृक्षेण नवमञ्जरी गृहीता । किं च (प्राकृते पूर्वनिपातानियमात् ) नव किंशुकवनमतिसुन्दरं यथा भवति तथा परिपुष्पितम् । यदि तस्मिन्समये कान्तो दिगन्तरं यास्यति तदा किं मन्मथो नास्ति किं वा वसन्त एव नास्ति इति सखीं प्रति नायिकावचनम् ॥ उवणिका यथा - ॥ , S, ॥ , S, // , S, // , S, S, 1344 52 // यथा वा[णीभूषणे ] - 'अतिभारतरं हृदि चन्दनपङ्कं मनुते सरसीपवनं विषशङ्कम् । तव दुस्तर - तारवियोगपयोधेर्नहि पारमसौ भविता परमाधेः ॥ ' तारको निवृत्तः ॥ अथ कन्दच्छन्द: धजा तूर हा पुणो तूर हारेण गुरू सह किज्जे अ एक्का तआरेण । कसा कला कन्दु जम्पिज्ज णाएण असी होइ चउअग्गला सव्वपाएण । / 163 / / [ ध्वजस्तूर्य हारः पुनस्तूयै हार: गुरुः शब्दः क्रियते चैकस्तकारः । 1. 'किजिअ ( कृता) ' रवि0. 2. 'केसुलआवण (किंशुकवनम् )' रवि 0 . 3 . ' वम्मह' रवि 0 . 4. 'गुरू काहला कण्ण एक्को लआरेण (गुरुः, अनन्तरं काहलो लघुः, ततः कर्णो द्विगुरुर्गणः, ततो लकारो लघुरेको यत्रास्ति) ' रवि 0.
Page #175
--------------------------------------------------------------------------
________________ 2परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 159 एकविंशतिकलः कन्दो जल्पितो नागेन अशीतिर्भवति चतुरधिका सर्वपादेन] ॥ ] भोः शिष्याः, यत्र प्रथमं ध्वज आदिलघुस्त्रिकलः क्रियते, ततस्तूरमादिमुसुस्त्रिकलः, ततो हारो गुरुः, पुनरपि तूर्यमादिगुरुस्त्रिकल एव, ततो हारो गुरुः, पुनरपि गुरुरेव, ततः शब्दो लघुः, ततोऽप्येकस्तकारस्तगण इत्यर्थः ॥ एवं पदे एकविंशतिः कला यत्र तत् नागेन पिङ्गलेन कन्द इति छन्दोनाम जल्पितम् । समुदितमात्रासंख्यामाह-सर्वपादे न] पादचतुष्टये [न] चतुरधिका अशीतिः कलाः भवन्तीति ॥ भूषणे तु-ध्वज चामरं मण्डितं गन्धहारेण मृगेन्द्रद्वयं चापि युक्तं समुद्रेण । तदा भाविभोगीन्द्रवक्राब्जगीतेन जनानन्दकन्देन वृत्तेन कन्देन ॥ ' कन्दमुदाहरति-जहा (यथा) ण रे कंस जाणेहि हौ एक वालाइ हऊं देवईपुत्त तो वंसकालाइ । तहा गेहु कंसो जणाणन्दकन्देण जहा ह त्ति दिट्ठो णिआणारिविन्देण ॥ 164 ॥ [न रे कंस जानीह्यहमेको बाल इति __ अहं तु देवकीपुत्रस्तव वंशकालः । तथा गृहीतः कंसो जनानन्दकन्देन यथा हत इति दृष्टो निजनारीवृन्देन ॥ ] रे कंस, अहं एकः कश्चन बाल इति मा जानीहि । अहं तु देवकीपुत्रस्तव वंशकाल इति बुध्यस्व । जनानन्दकन्देन देवकीनन्दनेन तथा गृहीतः कंसो यथा हत एव दृष्टो निजनारीवृन्देनेति ॥ उध्वणिका यथा-15, s, s, s, s,s, / , स्स्), 1344-52 ॥ यथा वा[णीभूषणे]--'हृतं ते मनो नन्दगोपालबालेन न्वीनाम्बुवाहाव्लीचारुदेहेन्। सुधावीचिसंबाधबिम्बाधराण स्फुरदर्हशोभालसत्कान्तिपूरेण ॥ ' कन्दो निवृत्तः । / अथ पङ्कावलीछन्दः चामर पढमहि पापगणो धुअ सल्ल चरणगण ठावहि तं जुअ । सोलह कला पआप जाणिअ पिङ्गल पभणइ पङ्कावालिअ ॥ 165 ॥ 1. 'सल्ल चरणजुअ ठावहु तं जुअ' रवि..
Page #176
--------------------------------------------------------------------------
________________ काव्यमाला । [चामरः प्रथमं पापगणो ध्रुवं शल्यश्चरणगणस्य स्थापय ततो युगलम् । षोडशकलाः पदे पदे ज्ञायन्ते. पिङ्गलः प्रभणति पङ्कावली."." ॥ ] हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः, ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गलः प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः shrgnnddkyuglkruupmupaahr| नागनृपतिवरभाषितमुद्दयुति वृत्तममलमिह पङ्कावलिरिति ॥ ' पङ्कावलिमुदाहरति-जहा (यथा) सो जग जणमौ सो गुणमन्तौ जे कर परउअआर हसन्तौ । जो पुण पराआर विरुज्झइ तासु जणणि किं ण थकै वञ्झइ ॥ 166 ॥ [स जगति जातः स गुणवा न्यः करोति परोपकारं हसन् । . यः पुनः परोपकारं विरुध्यते _____ तस्य जननी किं न तिष्ठति वन्ध्या ॥ ] स एव जगति जातः, स एव गुणवान् , यः करोति परोपकारं हसननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति ॥ यथा वा[णीभूषणे]'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥ ' उद्दवणिका यथा-5, , , sh, सु, 1344 = 52 ॥ पङ्कावली निवृत्ता ॥ अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिद्वृत्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः भवति मृगेन्द्रमुखं नजौ जरौ गः ॥ 167 ॥ यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥
Page #177
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 161 यथा गुरुभुजवीर्यभरं हरिं मदान्धा __ युधि समुपेत्य न दानवा जिजीवुः । क्षुधितमृगेन्द्रमुखं मृगा उपेत्य ___ व नु खलु बिभ्रति जीवनस्य योगम् ॥ उदृवणिका यथा-II, ईसि, II, सिस्, 5, 1344 =52 ॥ मृगेन्द्रमुखं निवृत्तम् ॥ अथ प्रहर्षिणीछन्दः A(घ्या)शाभिर्मनजरगाः प्रहर्षिणीयम् ॥ 168 ॥ मगणनगणजगणरगणगुरुभिः, आशाभिरष्टभिश्च(?) विरतिर्यत्र भवति तत्प्रहर्षिणीछन्द इत्यर्थः ॥ यथा गोपीनामधरसुधारसस्य पान रुत्तुङ्गस्तनकलशोपगूहनैश्च । आश्चर्यैः सुखरसविभ्रमैमुरारेः संसारे मतिरभवत्प्रहर्षिणीह ॥ उद्दवणिका यथा-'ऽस्, , ISI, SIS, 5, 1344=52 // प्रहर्षिणी निवृत्ता ॥ अथ रुचिराछन्दः जभौ सजौ गिति रुचिरा चतुर्ग्रहैः ॥ 169 ॥ यत्र जभौ जगणभगणौ, अथ च सजौ सगणजगणौ भवतः, ततो गुरुः, चतुर्भिः, ग्रहैर्नवभिश्च विश्रामो यत्र तद्रुचिरानामकं छन्द इति ॥ यथा पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्त्रजरुचिराङ्गनान्तरे । समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः ॥ उद्दवणिका यथा-151, सु, उस्, ISI, S, 1344=52 // रुचिरा निवृत्ता ॥ 1. 'त्र्याशाभिः' इति पाठश्छन्दोमञ्जरीपुस्तके दृश्यते; तस्य 'त्रिभिर्दशभिः' इति व्याख्यानं वरम्. अत एव 'त्रिदशयति:' वृत्तरत्नाकरे पाठ उपलभ्यते. 21
Page #178
--------------------------------------------------------------------------
________________ 162 काव्य्माला। अथ चण्डी नयुगलसयुगलगैरिति चण्डी ॥ 170 ॥ यन्नगणद्वयसगणयुगलगुरुभिर्युक्तं भवति तच्चण्डीनामकं वृत्तमिति ॥ यथा जयति दितिजरिपुताण्डवलीला__ कुपितकवलकरकालियमौलौ । चरणकमलयुगचापलचण्डी pdnkhrucijnibhogmnnishriiH|| उद्दवणिका य्था-|||| ॥ s, उस्, 5, 1344-52 ॥ चण्डी निवृत्ता ॥ अथ मजुभाषिणी ___सजसा जगौ च यदि मञ्जभाषिणी ॥ 171 ॥ यत्र सगणजगणसगणाः, अथ च जगौ जगणगुरू भवतः, तन्मजुभाषिणीछन्दः इति ॥ इयमेव सुनन्दिनीति शंभौ ॥ यथा अमृतोमिशीतलकरेण लालयं__ स्तनुकान्तिचोरितविलोचनो हरेः । नियतं कलानिधिरसीति वल्लवी ___ मुदमच्युते व्यधित मञ्जुभाषिणी ॥ उद्ववणिका यथा-us, Isi, us, Is), 5, 1344-52 // मजुभाषिणी निवृत्ता ॥ अथ चन्द्रिका छन्दः ननततगुरुभिश्चन्द्रिकाश्चर्तुभिः ॥ 172 ॥ नगणद्वयतगणयुगलगुरुभिश्चन्द्रिका सप्तट्विरचितविरतिर्भवतीति ॥ यथा शरदमृतरुचश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे ह्रिः। विहरति रभसाबल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवो यथा ॥ यथा वा 'इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् ।
Page #179
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ ' इति भारवौ ॥ क्वचिदियमेव 'उत्पलिनी' ॥ उध्वणिका यथा ॥ ॥ ॥ ॥ l, SSI, SSI, S, 13x4-52 // चन्द्रिका निवृत्ता ॥ अथ कलहंसछन्द: सजसाः सगौ च कथितः कलहंसः ॥ 173 ॥ सगणजगणसगणा यत्र सगणगुरू च स कथितः कलहंसः ॥ कुत्रचिदयमेव 'सिंहनादः' इति ॥ यथा यथा 163 यमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ उवणिका यथा ॥ s, Isi, is, is, s, 1344= 52 // कलहंसो निवृत्तः ॥ अथ प्रबोधिता छन्दः सजसा जगौ च भवति प्रबोधिता । / 174 ॥ सगणजगणसगणाः, अथ च जगौ जगणगुरू यत्र भवतः, तत्प्रबोधिताछन्दः ॥ - शयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी । मुखैरिणा वदनचुम्बनादिना स्मितमाततान सपदि प्रबोधिता ॥ उवणिका यथा ॥ s, ISI, Is, Isi, s, 1344 = 52 // प्रबोधिता निवृत्ता ॥ अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरशतमष्टौ सहस्राणि च भेदाः । तेषु कियन्तो भेदा उक्ताः । शेषभेदाः सुधीभिः प्रस्तार्याकारात्स्वबुद्धितो वा सूचनीया इति ॥ अथ चतुर्दशाक्षरप्रस्तारे वसन्ततिलका छन्दः - कण्णो पर ज्ज पढमे जगणो अ बीए अन्ते तुरङ्ग साणो य अ तच्छ पाए । उत्ता वसन्ततिलआ फणिणा उकिट्ठा छेआ पढन्ति सरसा सुकैन्ददिट्ठा ॥ 175 ॥
Page #180
--------------------------------------------------------------------------
________________ 164 काव्य्माला। [कर्णः पतति यत्र प्रथमो जगणश्च द्वितीयो ऽन्ते तुरङ्गः सगणो यश्च तथा पादे । उक्ता वसन्ततिलका फणिनोत्कृष्टा. छेकाः पठन्ति सुरसां सुकवीन्द्रदृष्टाम् ॥ ] भोः शिष्याः, यत्र प्रथमो गणः कर्णः पतति, जगणो मध्यगुरुको गणो द्वितीयः, ततस्तुरङ्गः सगणः, पुनश्च सगण एव, तथा पादे य अ यश्च aadilghurygnnshcetyrthH| एवं यत्र चतुर्दशाक्षरं पदं भवति सा फणिनोत्कृष्टा वसन्ततिलकोक्ता तां छेका विदग्धाः सुरसां सुकवीन्द्रदृष्टां पठन्तीति ॥ कुत्रचिदियमेव सिंहोद्धता ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णस्फुरत्कनककुण्डलमण्डिता या भावान्विता चरणसंगतनपुरश्रीः । गन्धान्विता सुरसना वलयावनद्धा कान्ता वसन्ततिलका मुदमातनोति ॥ ' कान्तापक्षे स्पटोऽर्थः ॥ वसन्ततिलकामदाहरति-जहा (यथा)जे तीय तिक्खचलचक्खुतिहाअदिट्ठा ते कामचन्दमहुपञ्चममारणिज्जा । जेसं पुणो णिवडिआ साला वि दिट्ठी चिट्ठन्ति ते तिलजलालिदाणजोग्गा । / 176 ॥ ये तस्यास्तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते काम्च्न्द्र्म्धुप्न्य्च्म्मार्न्नीया। येषु पुनर्निपतिता सकलापि दृष्टि स्तिष्ठन्ति ते तिलजलाञ्जलिदानयोग्याः ॥ कर्पूरमञ्जरीसाटकस्थं कर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् ॥ ये लोकास्तस्यास्तीक्ष्णेन चक्षुषस्त्रिभागेन कटाक्षेण दृष्टा वीक्षिताः, ते कामचन्द्रमधुपञ्चमैर्मारणीया जाताः, येषु पुनर्निपतिता सकलापि दृष्टिः, ते तु तिलाञ्जलिदानयोग्यास्तिष्ठन्ति, पूर्वमेव मृता इत्यर्थः ॥उद्द्व्न्निका यथा-ss,si, us, us,|'', 1444=56 // यथा वाणीभूषणे] -'शंभोः करेण पुलकाङ्करदन्तुरेण सस्मेरमामृशति कुम्भमिभाननस्य । रोमाञ्चिताञ्चितकुचान्तचलाञ्चलायाः पायात्र्पात्र्ल्मीक्स्सित्म्म्बिकायाः॥' वसन्ततिलका निवृत्ता॥ अथ चक्रपदच्छन्दः संभणिअ चरणगण पलिअ मुहो संठविअ पुणु वि दिअव्र्जुअलो।
Page #181
--------------------------------------------------------------------------
________________ प्राकृतपिङ्गलसूत्रम् । जं करालगण पा पा मणिओ चक्कपाह भणु फणिवै भणिओ ॥ 177 ॥ 2 परिच्छेदः ] [ संभण चरणगणः पतति मुखे संस्थापय पुनरपि द्विजवरयुगलम् । यत्र करतलगणः पदे पदे ज्ञातचक्रपदं भण फणिपतिर्भणति ॥ ] हेमुग्धे, यत्र मुखे आदौ चरणगणो भगणो गुर्वादिगणो यत्र पतति, ततश्च संस्थापंय, पुनरपि द्विजवरयुगलं चतुर्लघुकगणद्वयम्, ततश्च यत्र करतलं सगणो गुर्वन्तगणो यत्रैवं पदे पदे प्रतिचरणं ज्ञातः, तच्चक्रपदं वृत्तमिति फणिपतिर्भणतीति त्वं संभणेति ॥ भूषणे तु प्रकारान्तरेण लक्षणं लक्षितम् -- ' कुण्डलकलितनगणमिह तृ ( ? ) तयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥ आदावन्ते च गुरुद्वयम् मध्ये द्वादशलघुभिः पिण्डतो वर्णचतुर्दशात्मकः षोडशकलश्चरणो यत्रेति फलितोऽर्थः ॥ * चक्रपदमुदाहरति - जहा ( यथा ) -- खज्जणजुअलणाणवरौपमा चारुकणालइभुअजुअसुसमा । फुल्लकमलमुहि गावरगमणी कस्स सुकिअफल विहिगदु रमणी ॥ 178 ॥ [खञ्जनोपमनयनयुगलवरा चारुकनकलतासुषमभुजयुगा । फुल्लकमलमुखी गजवरंगमना 165 कस्य सुकृतफलं विधिघटिता रमणी ॥ ] प्राकृते पूर्वनिपातानियमात्खञ्जनोपमनयनयुगलेन वरात्युत्कृष्टा चारुकनकलतासुषमाभुजयुगा । अथ वा- - भुजयुगे चारुकनकलतायाः सुषमा यस्याः । अथ च - फुल्लकमलमुखी गजवरगमना मत्तगजराजगामिनी रमणी विधिना कस्य सुकृतफलं सृष्टा ॥ उवणिका य्था--S॥, ॥ ॥ , ॥ // , // 8, 1444=56 // यथा वा[णीभूषणे ] - 'सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥ ' चक्रपदं निवृत्तम् ॥
Page #182
--------------------------------------------------------------------------
________________ काव्य्माला। अथ चतुर्दशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं वासन्ती छन्दः मस्तो मो मो गौ यदि गदिता वासन्तीयम् ॥ 179 ॥ मगणतगणनगणमगणैर्गुरुद्वयेन च वासन्तीछन्दः ॥ यथा भ्राम्यद्भुङ्गीनिर्भरमधुरालापोद्गीतैः shriikhnnddaanerdbhutpvnairmndaandolaa| लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ ' उद्ववणिका यथा-sss, ssi, Im, sss, ss, 1444=56 // . अथासंबाधाछन्दः मो गो गो नौ मः शरनवभिरसंबाधा ॥ 180 ॥ यत्र पूर्व मगणस्ततो गुरुद्वयम्, ततश्च नौ नगणद्वयम् , अनन्तरं मगणो भवति, शराः पश्च, तेन पञ्चभिर्नवभिश्च यत्र विरतिर्भवति तदसंबाधाछन्दः ॥ यथा 'वीर्याग्नौ येन ज्वलति रतिरसाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसंबाधा । धर्मस्थित्यर्थं प्रकटिततनुरभ्यर्थ्यः साधूनां बाधां प्रशमयतु कंसारिः ॥ ' उध्वणिका यथा-sss, ss, m,, sss, 1444-56 // असंबाधा निवृत्ता ॥ अथापराजिता छन्द: ननरसलघुगैः स्वरैरपराजिता ॥ 181 ॥ नगणयुगलरगणसगणलघुगुरुभिः स्वरैः सप्तभिः कृतविश्रामापराजिता ॥ यथा 'यदनवधिभुजप्रतापकृतास्पदा यदुनिचयचमूः प्रैर्प्राजिता। व्यजयत समरे समस्तरिपुत्र । स जयति जगतां गतिर्गरुडध्वजः ॥ ' उद्दवणिका ythaa-॥,, sis, us, 15, 1444-56 // aparAjitA nivRttaa||
Page #183
--------------------------------------------------------------------------
________________ ___167 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ प्रहरणकलिका छन्दः ननभनलगिति प्रहणकलिका ॥ 182 ॥ नगणद्वयभगणनगणलघुगुरुभिः प्रहरणकलिकाछन्दः ॥ यथा व्यथयति कुसुमप्रहरण कलिका प्रमदवनभवा तव धनुषि तया । विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ उध्वणिका य्था-॥ ॥ , सु, m, 1, 5, 1444-56||प्र्ह्र्न्न्क्लिका निवृत्ता॥ अथ लोलाछन्दःद्विःसप्तच्छिदि लोला मसौ म्भौ गौ चरणे चेत् ॥ 183 ॥ यदि चरणे द्विः सप्तच्छिदि सप्तभिश्छेदयुक्ते म्सौ मगणसगणौ, अथ च म्भौ मंगणभगणौ, ततश्च गौ गुरू भवतः, तल्लोलानामकं छन्दः ॥ यथा मुग्धे यौवनलक्ष्मीविद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः । तद्वन्दावनकुञ्ज गुञ्जद्धृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ उद्दवणिका यथा-sss, us, sss, 51, 55, 1444=56 // लोला निवृत्ता ॥ अथ नान्दीमुखी छन्दः स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥ 184 ॥ यदि स्वरैः सप्तभिर्भेदोऽवच्छेदो यत्र तादृशे चरणे नौ नगणौ, अथ च तौ तगणौ, ततश्च गौ गुरू भवतो यत्र, तन्नान्दीमुखी छन्दः ॥ यथा सरसखगकुलालापनान्दीमुखीयं लहरिभुजलयाचारुफेनस्मितश्रीः । मुरहरकलयासत्तिमासांद्य किं ते . प्रमुदितहृदया भानुजा नृत्यतीह ॥ उद्ववणिका यथा-m,m, स्स्, ss1, 5, 5, 1444=56 // नान्दीमुखी निवृत्ता॥ अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडशसहस्राणि च
Page #184
--------------------------------------------------------------------------
________________ 168 काव्य्माला। भेदानाम् । तेषु कियन्तो भेदाः prdrshitaaH। शेषभेदाः सुधीभिराकरतः स्वमत्या वा प्रस्तार्य स्वयमूहनीया इति दिक् ॥ अथ पञ्चदशाक्षरप्रस्तारे भ्रमरावली छन्दो लक्ष्यते कर पञ्च पसिद्ध विलद्धवरंराणं पभणन्ति मणोहर छन्दवरं राणम् । गुरु पञ्च दहा लहु एरिसिअं रइअं भमरावलि छन्द पसिद्ध किअं ठइअम् ॥ 185 ॥ [करैः पञ्चभिः प्रसिद्धं विलब्धवररचनं प्रभणन्ति मनोहरं छन्दोवरं रत्नम् । गुरवः पञ्च दश लघव एतादृशं रचितं भ्रमरावली छन्दः प्रसिद्धं कृत्वा रचितम् ॥ ] भोः शिष्याः, यत्र करैः पञ्चभिः सगणैर्गुर्वन्तगणैर्विशेषेण लब्धं वरं रचनं यत्र तत् मनोहरं छन्दस्सु [उत्तमं] रत्नमाचार्याः प्रभणन्ति । अथ च-यत्र गुरवः पञ्च, लघवो दश, तदेतादृशं छन्दो भ्रमरावलीति रचितं पिङ्गलेन प्रसिद्धं कृत्वा स्थापितम् । इदानींतनैराचार्यैरिति ॥ वाणीभूषणे तु-'भुजसंगतशङ्खयुगा वलयाकलिता करपुष्पसुगन्धवती रसना रुचिरा । कनकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपदुर्ललिता ॥ ' द्वितीयोऽर्थः स्पष्टः ॥ भ्रमरावलीमुदाहरति-जहा (यथा) तुअ देव दुरित्तगणाहरणा चरणा __ जै पावौ चन्दकलाभरणा सरणा । परिपूजौ तेज्जिअ लोभ मणा भवणा सुह दे मह सोकविणासमणा रमणा ॥ 186 ॥ [तव देव दुरितगणहरणश्चरणो (?) ___ यदि प्राप्नोमि चन्द्रकलाभरण शरणम् । परिपूजयामि त्यक्त्वा लोभे मनो भवनं सुखं देहि मह्यं शोकविनाशमना रमण ॥ ] 1. 'तुअ देउ-' इति पठित्वा 'तव देव दुरितगणहरणौ चरणौ यदि प्राप्नोमि । च. न्द्रकलाभरणौ शरणौ । ' 'चन्द्रकलाभरणौ' इत्यनेन चरणस्य नखाश्चन्द्रकलावद्वर्णिताः. एतादृशौ चरणौ परिपूजयामि' इति रविदासः.
Page #185
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] . प्राकृतपिङ्गलसूत्रम् । 169 कश्चिद्भक्तः शिवं प्रार्थयते-हे चन्द्रकलाभरण चन्द्रशेखर देव, यदि तव दुरितगणहरणः पापसमूहविनाशकश्चरणः (1) शरणं प्राप्नोमि, तदा लोभे मनस्त्यक्त्वा भवनं गृह निरन्तरं परिपूजयामि । अतो मह्यं तादृशं सुखं देहि हे रमण नित्यविहारशील, येनाहं त्रिविधशोकविनाशमनाः । स्यामिति शेषः ॥ यथा वाणीभूषणे]-'सखि संप्रति के प्रति मौनमिदं विहितं मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा रतिनायकसायकदुःखमुपैमि वृथा ॥ उद्दवणिका यथा-us, us, us, us, // s, 154460 // भ्रमरावली निवृत्ता ॥ अथ सर्वगुरुसारङ्गिकाछन्दःकण्णा दिण्णा सत्ता अन्ते एका हारा माणीआ पण्णाराहा हारा सारङ्गिका छन्दा जाणीआ । तीसा मत्ता पाए पत्ता भोईराआ जम्पन्ता छन्दा किज्जे कित्ती लिज्जे सूणी मत्था कम्पन्ता ॥ 187 ॥ [कर्णा दीयन्ते सप्तान्त एको हारो मान्यते पञ्चदशहारं सारङ्गिकाछन्दो ज्ञातव्यम् । त्रिंशन्मात्राः पादे प्राप्ता भोगिराजो जल्पति छन्दः क्रियते कीर्तिर्गृह्यते श्रुत्वा मस्तकं कम्पते ॥ ] __ भोः शिष्याः, यत्र कर्णा द्विगुरवो गणाः सप्त दीयन्ते, अन्ते एको हारो गुरुर्मान्यते पूज्यते |abhyrhitH kriyata इत्यर्थः । एवं पदे पञ्चदशापि हारा गुरवो यत्र तत्सारङ्गिकाछन्द इति ज्ञातव्यम् ॥ तत्र शिष्यव्युत्पत्तिसिद्धये पादपूरणार्थे वा मात्रानियममाह-यत्र पदे गुरूणां द्विगुणाभिप्रायेण त्रिंशन्मात्राः प्राप्ताः, तद्भोगिराजो जल्पति एवं छन्दः क्रियते कीर्तिरपि तेन गृह्यते । किं बहुना-यच्छ्रत्वा मस्तकं कम्पते ॥ एतस्या एव प्रन्थान्तरे लीलानेल इति नामान्तरम् ॥ तथा च छन्दोमार्याम्-'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः' इति ॥ सारङ्गिकामुदाहरति-जहा (यथा)मत्ता जोहा वेट्टे कोहा अप्पाअप्पी गव्वीआ रोसारत्तासव्वागत्ता सल्ला भल्ला उव्वीआ । हत्थीजूहा सज्जा हुआ पाए भूमी कम्पन्ता लेही देही छोडो उड्डो सव्वा सूरा जम्पन्ता ॥ 188 ॥ 1. 'दत्ताः' इति छाया रवि0. 2. 'जाणीआ' रवि0. 3. 'माणीआ' रवि0. 4. 'चम्पन्ता' रवि0. 5. 'उठे कोहा (उत्थिताः क्रुद्धाः) रवि0. 22
Page #186
--------------------------------------------------------------------------
________________ 170 काव्यमाला । [मत्ता योधा वर्धितकोपा अहमहमिकया गर्विता ___ रोषारक्तसर्वगात्राः शल्यं भल्ला उत्थापिताः । हस्तियूथानि सज्जीभूतानि पादैर्भूमिः कम्पिता गृहाण देहि त्यज प्रतीक्षस्व सर्वे शूरा जल्पन्ति ॥ ] कश्चिद्वन्दी कस्यचिन्नरपतेः संग्राममुपवर्णयति-यत्र योधा भटा वर्धितकोपाः सन्तो. 'त एव वीररसावेशेन मत्ताः, अप्पाअप्पी अहमहमिकया गर्विताः साहंकारा जाताः । कीदृशाः । रोषेणारक्तसर्वगात्राः, तदनन्तरं तादृशसंग्रामे शल्यं भल्लाश्चायुधविशेषा उत्था. पिताः । अथ च-हस्तियूथानि गजसमूहाः सज्जीभूतानि । अत एव संचरच्चतुरङ्गबलपादेन भूमिः कम्पिता । किं च तादृशसंकुलीभूतसमरसीमनि सर्वे शूराः शूरान्तरं प्रति 'गृहाण, देहि, त्यज, प्रतीक्षस्व' इत्यादि संग्रामसंपादकं वचनं जल्पन्ति-इति ॥ यथा वा-'पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचक्रे रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः । मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो यद्वद्देवानामीशः स्वर्वेश्याभिः खेलन्तीभिः ॥ ' उट्टवणिका यथा-ss, ss, ss, ss, ss, ss, ss, 5, 1544-60 // यथा वा-'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः [कान्तं वकं वृत्तं पूर्ण चन्द्र मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटश्वेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्धान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ ] इति ज्यौतिषिकाणां कालपरिमाणसूचकमुदाहरणमिति ॥ सारङ्गिका निवृत्ता॥ अथ चामरच्छन्दःचामरस्स वीस मत्त तीणि मत्त अग्गला अट्ट हार सत्त सार ठाइ ठाइ णिम्मला । आइअन्तहारसार कामिणी मुणिज्जिए अक्खरा दहाइ पञ्च पिङ्गले भणिज्जिए ॥ 189 ॥ [चामरस्य विंशतिर्मात्रा तिस्रो मात्रा अधिकाः अष्ट हाराः सप्त शराः स्थाने स्थाने निर्मलाः । आद्यन्तयोर्हारसाराणि कामिनि ज्ञायन्ते अक्षराणि पञ्चदश पिङ्गलेन भण्यते ॥ ] हे कामिनि, चामरस्य छन्दसत्यधिका विंशतिस्त्रयोविंशतिर्मात्राः पदे भवन्ति । तत्राष्टौ हारा गुरवः, शरा लघवस्ते च सप्त, स्थाने स्थाने निर्मला दृश्यन्ते यत्रेति नियमः । नियमान्तरमाह-आइअन्तहारसार आद्यन्तयोर्हारो गुरुः सारो यत्रैवरूपाणि पनदशाक्षराणि पदे ज्ञायन्ते, तत्पिङ्गलेन नागराजेन चामरमिति छन्दो भण्यत इति यो
Page #187
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 171 जना ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभाषितम् ॥ ' एतस्यैव ग्रन्थान्तरे (छन्दोमार्यो) तूणकमिति नामान्तरम् ॥ चामरमुदाहरति-जहा (यथा)झत्ति जोह सज्ज होह गज्ज वज्ज तं खणा रोसरत्त गव्वगत्त हक दिज्ज भीसणा । धाइ आइ खग्ग पाइ दाणवा चलन्तौ वीरपाअ णाअराअ कम्प भूतलन्तौ ॥ 190 ॥ [झटिति योधाः सज्जा भवत गर्जन्ति वाद्यानि तत्क्षणे रोषारक्ता गर्वगता पूत्कुर्वन्ति भीषणाः । धावित्वागत्य खड्गं पातयित्वा दानवाश्चलन्ति वीरपादैर्नागराजः कम्पितो भूतलान्तः ॥ ] कश्चित्कविर्देवासुरसंग्राममुपवर्णयति-भो योधाः सुभटाः, झटिति सज्जीभवत । यतो वाद्यानि डिण्डिमतूर्यादीनि गर्जन्ति तत्क्षणे रोषारक्तसर्वगात्राः पूत्कुर्वन्ति । भीषणा अतिभयानका दानवाः किंच धावित्वा आगत्य खड्गं पातयित्वा चलन्ति । समराङ्गण इति शेषः । अत एव वीराणां पादेन भूतलान्तर्भूमीतलमध्ये नागराजः शेषोऽपि कम्पितोऽभदिति ॥ यथा वा[णीभूषणे]-रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता । तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते सुखाय मन्दहासिना ॥ ' उवणिका यथा-SISISISISISISIS 154460 // चामरं निवृत्तम् ॥ अथ निशिपालछन्दःहारु धरु तिणि सरु hi~NNi परि तिग्गणा पञ्च गुरु दुण्ण लहु अन्त कुरु रग्गणा । एत्थ सहि चन्दमुहि वीस लहुमोलआ कव्ववर सप्प भण छन्द णिसिपालआ ॥ 191 ॥ [हारं धारय त्रयः शरा अनया परिपाट्या त्रयो गणाः पञ्च गुरवो द्विगुणा.लघवोऽन्ते कुरु रगणम् । 1. 'हारवत्पयोधरं मृगेन्द्रात्तु सुन्दरं चामरद्वयेन मण्डितं हि चामरम्' भूषणादर्शपाठः. 2. 'शब्दं ददति' इति छाया रवि0. 3. 'हार करु (हारः क्रियते)' रवि0. 4. 'एण्णि' रवि0. 5. 'माणिआ (जानीहि) रवि. 6. 'कन्विमण' रवि0.
Page #188
--------------------------------------------------------------------------
________________ 172 काव्यमाला । / अत्र(?) सखि चन्द्रमुखि विंशतिर्ल घुमालका कविवरः सर्पो भणति छन्दो निशिपालकम् ॥ ] हे सखि, पूर्व हारं गुरुं धारय ततस्त्रयः शराः । लघुत्रयमित्यर्थः । हिण्णि परि अनया परिपाट्या.त्रयो गणा गुर्वादि त्रिकलाः । पञ्चकला इत्यर्थः । अन्ते पञ्च[गण]कलगणत्रयावसाने रगणं मध्यलघुकं पञ्चकलमेव गणं कुरु ॥ तत्राक्षरनियममाह-अत्र छन्दसि पश्च गुरवः, पञ्च द्विगुणा [दश] लघवः । पदे पतन्तीति शेषः । मात्रानियममाह-हे च. न्द्रमुखि, एत्य निशिपालनानि वृत्ते विंशति घुमालाः (कलाः), तदेतनिशिपालाख्यं छन्दः कविषु वरो महाकवीन्द्रसर्पः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिहृदयकृतसंगमं वृत्तनिशिपालमसिताक्षि हृदयंगमम् ॥ ' निशिपालमुदाहरति-जहा (यथा)जुन्झ भड भूमि पल उट्ठि पुण लग्गिआ सग्गमण खग्ग हण कोइ णहि भ्ग्गिआ। वीर सर तिक्खपर कण्ण गुण अप्पिआ इत्थ तह जोह दह पाअ सह कप्पिआ ॥ 192 ॥ [युद्धे भटा भूमी पतन्ति उत्थाय पुनर्लगन्ति स्वर्गमना[:] खड्नेन हन्ति कोऽपि नहि पलायितः । वीरैः शरास्तीक्ष्णफलाः कर्णे गुणमर्पिताः इत्थं तथा योधा दंश पादेन सह कर्तिताः ॥ ] कश्चिद्वन्दी समरमुपवर्णयति-युद्धे समरे भटा योधा भूमौ पतन्ति, उत्थाय पुनर्लगन्ति च |अभ्य्मित्र्मिति [shessH]|ttshc तादृशमहावीराहवे सकलोऽपि वीरवर्गः स्वर्गमनाः सन्नभिमुखं खङ्गेनैव धारातीर्थाशया हन्ति । अतश्च न कोऽपि हि पलायितः । अथच वी. रैस्तीक्ष्णफलाः शरा बाणाः कर्णे गुणं कृत्वा कर्णान्ताकृष्टशिञ्जिनीकं कार्मुकं विधायापिताः । परेष्वित्यर्थात् । इत्थं बाणपातनेनैव तथा दश योधा दशसंख्याकाः सुभटाः पा. देन चरणेन सह कप्पिआ कर्तिताः । खण्डशः कृता इत्यर्थः ॥ उद्दवणिका यथा-स्म्, सु, स्म्, SIS, 1544-60 ॥ यथा वाणीभूषणे]-'चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरशल्यवरकीलितं मानमिह पश्य नहि कोपमतिशीलितम् ॥ ' निशिपालो निवृत्तः ॥ 1. 'पुण्ण उठि' रवि0. 2. 'पत्थे तह जोह दह चावे सह कम्पिआ (पार्थेन तत्र योजिता दश ततः सर्वे कम्पिताः) ravi0.3. 'स्वर्गमनसः खड्न नन्ति' इति छाया रवि0.
Page #189
--------------------------------------------------------------------------
________________ प्राक 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ मनोहंसं छन्द:जिह आइ हत्थ णरेन्दविण्णवि दिज्जिआ गुरु एक काहलवेवि तक्का किज्जिआ । गुरु ठाइ गन्ध अ हार अन्तहि थप्पिआ मणहंस छन्द पसिद्ध पिङ्गलजप्पिआ ॥ 193 / / यत्रादौ हस्तो नरेन्द्रद्वयं दीयते गुरुरेकः काहलद्वयं तदनन्तरं क्रियते गुरुं स्थापयित्वा गन्धं च हारोऽन्ते स्थाप्यते मनोहंसं छन्दः प्रसिद्धं पिङ्गलजल्पितम् ॥ ] भोः शिष्याः, यत्रादौ हस्तः सगणो गुर्वन्तगणः, ततो नरेन्द्रद्वयं जगणद्वयं दीयते, अनन्तरमेको गुरुः । तकै तदनन्तरम् । काहलवेवि काहलद्वयं लघुद्वयं क्रियते, ततो गुरुं स्थापयित्वा गन्धं च लघुमपि स्थापयित्वेत्यर्थः । तथा-अन्ते यत्र हारो गुरुः स्थाप्यते तन्मनोहंसमिति प्रसिद्ध छन्दः पिङ्गलेन जल्पितमिति जानीत ॥ वाणीभूषणे तु-'सगणं विधाय पयोधरद्वयसुन्दरं भगणं ततो विनिधाय चामरतोमरम् । मनहंसवत्तमिदं च पश्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥ ' मनोहंसमुदाहरति-जहा (यथा) जहि फुल्ल केसुअसोअचम्पावञ्जुला __ सहकारकेसरगन्धलुद्धौ भम्मला । वह दक्खदक्खिण वाउ माणहभञ्जणा महुमास आविअ लोअलोअणरञ्जणा ॥ 194 ॥ [यत्र पुष्पिताः किंशुकाशोकचम्पकवञ्जुलाः सहकारकेसरगन्धलुब्धा भ्रमराः । वहति दक्षो दक्षिणो वायुर्मानभञ्जनो मधुमास आगतो लोकलोचनरञ्जनः ॥ ] काचिद्वसन्तमुपवर्णयन्ती प्रोषितपतिका निजसखीमाह-हे सखि, यत्र पुष्पिताः किंशुका अशोकाश्चम्पका वञ्जुलाश्च । वसन्ते पुष्पिता इति । किंच-सहकारकेसरगन्धलुब्धा भ्रमराः । वर्तन्त इति शेषः । अथ च-वहति दक्षो दक्षिणो वातः मानानां भञ्जनः, अतश्च मधुमासो वसन्तः समागतो लोकलोचनरञ्जनः ॥ यथा वाणीभूषणे]-'नवमावजुलकुअकूजितकोकिले मधुमत्तचश्चलचञ्चरीककुलाकुले । समयेऽतिधीरसमीरकम्पि
Page #190
--------------------------------------------------------------------------
________________ 174 काव्यमाला 1 तमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ॥ ' उद्यवणिका यथा - IIS, ISI, ISI, S, // , S, I, S, 1544=60 // मनोहंसो निवृत्तः ॥ अथ मालिनी छन्द: पढम रससहित्तं मालिणी णाम वुत्तं परमतिअपसिद्धं वीअ ठा मोणिबद्धम् । सरगुरुजुअगन्धं अन्त कण्णाणिबद्ध भै सरसछन्दं चित्तमज्जे णिहित्तम् ॥ 195 ॥ [प्रथमं रससहितं मालिनी नाम वृत्तं परमत्रिकप्रसिद्धं द्वितीयस्थाने मनिबद्धम् । शरगुरुयुतगन्धमन्तकर्णनिबद्धं भणति सरसच्छन्दश्चित्तमध्ये निहितम् ॥ ] भोः शिष्याः, यत्र प्रथमं परमत्रिकप्रसिद्धं परमो द्विलघ्वात्मको गणस्तादृशैस्त्रिभिः परमैः प्रसिद्धम्, रससहितं शृङ्गारादिरससहितं मालिनीति नाम तद्वृत्तं सरसम् । अत एव चित्तमध्ये निहितं छन्दः फणीन्द्रो भणतीति । कीदृशम् । वीअ ठा मोणिबद्धं परमत्रिका - नन्तरं यद्वितीयस्थानं तत्र मोनिबद्धं मगणेन गुरुत्रयात्मकेन गणेन निबद्धम् । पुनः शरो लघुः, ततो गुरुयुतं ततोऽपि गन्धो लघुः तस्याप्यन्ते कर्णेन द्विगुर्वात्मकेन गणेन नितरां बद्धं संयुक्तमित्यर्थः ॥ भूषणे तु - प्रकारान्तरेण लक्षितम्- 'द्विजकुसुम सुरूपा कर्णताटङ्कयुक्ता कनकवलयहारैर्मण्डिता युक्तशङ्खा । सुललितरसनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥ ' कामिनीपक्षेऽर्थः स्पष्टः ॥ नगणद्वयमगणयगणयुग्मयुक्तं वसुस्वरकृतविरामं मालिनी वृत्तमिति फलितोऽर्थः । अत एव छन्दोमञ्जर्याम् -- 'ननमयययुतेयं मालिनी भोगिलौकैः' इत्युक्तमिति ॥ मालिनीमुदाहरति- -जहा (यथा ) - वहै मलावाओं हन्त कम्पन्त काआ हणइ सवणरन्धा कोइलालावबन्धा । सुणि दह दिसुं भिझंकारभारा हणइ हणइ हंजे चण्डचण्डालमारा ॥ 196 ॥ [ वहति मलयवातो हन्त कम्पतो काया हन्ति श्रवणरन्धं कोकिलालापबन्धः । श्रूयन्ते दशदिशासु भृङ्गझंकारभारा हन्ति हन्ति ह चण्डचाण्डालमारः ॥]
Page #191
--------------------------------------------------------------------------
________________ 175 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । काचित्प्रोषितपतिका सखीमाह-हे हल्ले नीचसखिसंबोधने । 'हले हण्डे हलाह्वाने नीचां चेटी सखी प्रति' इत्यमरनिर्देशात् । मलयवातो दक्षिणानिलो वहति । अत एव हन्त इति खेदे । कम्पन्ते गात्राणि । अथच कोकिलालापबन्धः श्रवणरन्ध्र हन्ति पिकपञ्चमस्वरप्रबन्धः कर्णरन्ध्र भिनत्तीत्यर्थः । किंच दशसु दिक्षु भ्रमरझंकारभाराः श्रूयन्ते । अत एव जातबलश्चण्डोऽतिकठोराशयश्चाण्डाल इव मारो मारात्मकः कामो हन्ति हन्ति । मामिति शेषः । अत्र हन्तीति वीप्सया निर्दयत्वमेतस्य मदनस्य सूचितमिति भावः ॥ यथा वाणीभूषणे] -'नयन विगलदस्रस्रोतसा कृष्यमाणे नवकिसलयतल्पे हन्त सुप्ता मृगाक्षी । प्रबलमदनबाधालोलदोर्वल्लिरेषा विरहजलधिपारं गन्तुमभ्यस्यतीव ॥ ' उद्दवणिका ythaa-॥ ॥ ॥ , sss, / , ss,1, 55, 154460||maalinii निवृत्ता ॥ अथ शरभछन्दःभणिअ सुपिअगण रसजुअसहिओ तह विहु कराल पा पा लहिओ । चौचौकलगण पंअ पा सुहिओ सरह सुपिअ गणफणिवैकहिओ ॥ 197 ॥ [भणितः सुप्रियगणो रसयुगसहितः तथा द्वौ करतलं पदे पदे लब्धम् । चतुश्चतुष्कलगणाः पदे पदे सुहिताः शरभं सुप्रियाः फणिगणपतिकथितम् ॥ ] भोः सुप्रियाः सुतरां प्रियाः शिष्याः, प्राकृते पूर्वनिपातानियमात् फणिगणानां पतिना(त्या) पिङ्गलेन कथितं तच्छरभाख्यं छन्दः । कीदृशम् । यत्र सुप्रियगणो लघुद्वयात्मको गणो रसयुगेन लघुद्वयेन सहितः पूर्व भणितः पठितः, तथा-विहु द्वौ सुप्रियगणौ रसयुगेनैव सहितौ कार्यो, ततः करतलं सगणः पदे पदे प्रतिपदं लब्धः । यत्र चैवं प्रकारेण पदे पदे चतुश्चतुष्कला गणाः सुतरां हिताः, तादृशं वृत्तं शरभनामकमिति ॥ bhUSaNe'pi'dvijavaratri(?)तयकलितमिह सगणं कलय शरभमतिरतिरतिकरणम् । कविवरसकलहृदयकृतहरणं फणिवरनरपतिवदनविहरणम् ॥ ' शरभमुदाहरति--जहा (यथा) तरलकमलदलसरिसउणाणा सरासमाससिसुसरिसवाणा । 1. 'पा पा मुणिओ । सरह सुपिअ गण फणिवैभणिओ (प्रतिपदं ज्ञाताः । शरभं सुप्रिये गणप फणिपतिभणितम्) रवि0.
Page #192
--------------------------------------------------------------------------
________________ 176 . काव्यमाला । मागलकरिवरसालसगमणा कम सुकिअफलौ विहिगदु रमणी ॥ 198 ॥ तरलकमलदलसदृशनयना shrtsmyshshisusdRshvdnaa| मदकलकरिवरसालसगमना किं तत्सुकृतफलं.........."रमणी ॥ ] कश्चित्कामुकः कामपि कामिनीमुपवर्णयति--तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना मदकलकरिवरसालसगमना इयं रमणी येन सुकृतफलेन पुण्यपुञ्जन सृष्टा किं तत्सुकृतफलमिति न जानीमहे । इति वितर्कालंकारः । यथा वाणीभूषणे]'अमलकमलदलरुचिधरनयनो जलनिधिमधिफणिपतिफणशयनः । दनुजविजयसुरप. तिनतिमुदितो हरिरपहरतु दुरितततिमुदितः ॥ ' उद्दवणिका य्था-॥, ॥ , ॥ , ॥ , // , // // , 5, 1544-60 // इदमेव ग्रन्थान्तरे शशिकलेति नामान्तरेणोक्तम् । शशिकलापि रस 6 नव 9 रचितविरतिश्चेत् , तदा स्रगिति नामान्तरं लभते । तथा च छ. न्दोमार्याम्-'स्रगियमपि च रसनवरचितयतिः' इति । यथा-'अपि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला । स्रगिव निवसति लसदनुपमरसा सुमुखि मुदि. तदनुजदलनहृदये ॥ उद्दवणिका य्था-|||||| 6 ॥ , ॥ , // // ,79, 1544-60 // इयमेव च यदा वसु 8 मुनि 7 यतिः, तदा मणिगुणनिकर इति संज्ञान्तरं लभते । तदुक्तं तत्रैव -'वसु 8 मुनि 7 यतिरिति मणिगुणनिकरः' ॥ यथा-'नरकरिपुर. वतु निखिलसुरगतिरमितमहिमभरसहजनिवसतिः । अनवधिमणिगुणनिकरपरिचितः स. रिदधिपतिरिव धृततनुविभवः ॥ ' उद्दवणिका य्था-॥ ॥ ॥ ॥ , 8 // // , // , 57, 154460 // एतौ च यतिकृतौ शरभभेदौ प्रकृतप्रस्तारसंख्यायामेवावगन्तव्याविति ॥ शरभो निवृत्त्ः॥ ___ अत्रास्मिन्नेव प्रस्तारे कानिचित्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते ॥ तत्र प्रथमं वि. पिनतिलकं छन्दः विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ 199 ॥ नगणसगणनगणरगणयुगलैर्विपिनतिलकं वृत्तं भवेदिति ॥ यथा 'विपिनतिलकं विकसितं वसन्तागमे मधुकृतमदैमधुकरैः कणद्भिर्वृतम् । 1. 'क मणसु कि फले विहि लिहु रमणी (कं मनसि कृत्वा ललाटफलके विधिलि. खिता रमणी) रवि0.
Page #193
--------------------------------------------------------------------------
________________ 277 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । मलयमरुता रचितलास्यमालोकय- . न्व्रजयुवतिभिर्विहरति स्म मुग्धो हरिः ॥ ' उद्दवणिका ythaa-॥ ॥ s,m, sis, sis, 154460 // विपिनतिलकं निवृत्तम् ॥ अथ चन्द्रलेखा छन्दः म्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा ॥ 200 ॥ ___ यदि प्रथमं म्रौ मगणरगणौ भवतः, ततो मो मगणः, ततश्च यौ यगणो भवेतां सप्ताष्टकैवर्णविरतिश्च भवेत्, तदा चन्द्रलेखा तन्नामकं वृत्तमित्यर्थः ॥ यथाऽविच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा । राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा * किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥ ' उद्यवणिका यथा-sss, sis, sss, Iss, Iss, 1544-60 // चन्द्रलेखा निवृत्ता॥ अथ चित्रं छन्दःचित्रानाम छन्दश्चित्रं चेत्रयो मा यकारौ ॥ 201 ॥ तच्चित्रानामकं चित्रं नाम यस्य यत्र त्रयो मा मगणत्रयं यकारौ यगणद्वयं च यत्र * भवेत्तत्कथितनामद्वयं छन्दो भवतीति ॥ यथाऽगोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा । कंसारातेर्मूर्तिस्तद्वन्मे हृदि क्रीडन्तीयं ___ कोऽन्यः स्वर्गो मोक्षो वा स्याद्विद्यते तन्न जाने ॥ उध्वणिका यथा-sss, sss, sss, iss, Iss, 1544-60 // अत्रापि प्रस्तार. गत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतान्यष्टषष्टयुत्तराणि 32768 भेदाः। तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदास्तीक्ष्णशेमुषीकैराकरान्निजबुद्ध्या वा प्रस्तार्य सूचनीया इत्युपरम्यते ॥ अथ षोडशाक्षरप्रस्तारे नाराचछन्दोऽभिधीयतेणरेन्द जत्थ सव्वलो सुपण्ण वेवि दीसए पैक ठामपञ्चमे कला चतूरुवीसए । 23
Page #194
--------------------------------------------------------------------------
________________ 178 काव्य्माला। पलन्त हारु चारु सारु अन्त जस्स वट्ठए पसिद्ध ए णराउ जम्पु गन्धबैङ्काट्ठए ॥ 202 ॥ [नरेन्द्रो यत्र शबलः सुपर्णों द्वावेव दृश्येते __पदातिः पञ्चमस्थाने कलाश्चतुर्विंशतिः । पतितो हारश्चारुः सारोऽन्ते यस्य वर्तते प्रसिद्धमेतन्नाराचं जल्पति गन्धवक्राष्टकम् ॥ ] भोः शिष्याः, यत्र नरेन्द्रो जगणो गुरुमध्यमो गणः शबलश्चित्रितो वर्तते । तथा च सुपर्णो रगणो लघुमध्यमो गणः वेवि सुपर्णावेव द्वौ गणौ दृश्येते नान्य इति नियमः । पैकश्चतुष्कलोऽर्थाद्रुरुमध्यो जगण एव । ठामपञ्चमे प्राकृते पूर्वनिपातानियमात् पञ्चमस्थाने नायको देय इत्यर्थः । तद्दानं गणान्तरनिरासार्थम् । रगणस्य पश्चकलत्वादिति भाव्ः। एवं गणपञ्चकेन पञ्चदशाक्षराणि, ततश्च हारो गुरु यथा स्यात्तथा सारभूतोऽन्ते यस्य प. तितो वर्तते । एतत्प्रसिद्ध नाराचनामकम् । कलाश्चतस्रः सविंशतयः पदे यस्य चरणस्थितचतुर्विंशतिकलात्मकमिदं छन्दः पणीन्द्रो जल्पति ॥ तत्र लघुगुरुनियममाह-गन्धबङ्काट्ठए गन्धवक्रयोलघुगुर्वोः क्रमेणाष्टकं यत्रेति । तथा च-अत्रैवाष्टाक्षरप्रस्तारप्र. स्तावेऽभिधीयमाने प्रमाणिकाछन्दोलक्षणे-'लहूगुरू णिरन्तरा पमाणि अट्ठ अक्खरा । पमाणि दूण किज्जए णराउ सो भणिज्जए ॥ ' इत्युक्तम् । तदत्र सिंहावलोकनन्यायेन संचारणीयमिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'ध्वजेन नायकेन कुण्डलेन यद्विभूषितं पयोधरेण वीणया शरेण पक्षिणाङ्कितम् । नराचवृत्तमत्र षोडशाक्षरं समीरितं मनीषिमण्डलीहितं फणीन्द्रपन्नगोदितम् ॥ इदमेव ग्रन्थान्तरे पञ्चचामरमिति नामान्तरम् । अत एव छन्दोमार्याम्-'प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्' इत्युक्तम् ॥ नराचमुदाहरति- जहा (यथा)-- चलन्त जोह सत्तुखोह रइण्णकम्माग्गरा किवाणवाणसल्लभल्लचावचकमुग्गरा । पैहारघोरमारुधाररग्गवग्गपण्डिआ पाट्ठ ओट्ट देन्त दट्ट तेण सेणमण्डिआ ॥ 203 ॥ 1. 'एक (एको) रवि0. 2. 'बन्धु (बन्धवो) ravi0.3. 'वम्मकम्माग्गरा (वर्मकर्मणि दक्षाः) रवि0. 4. 'पहार धारे मार वार रग्गवगा (प्रहार वारयित्वा खड्न मारयन्ति रङ्गवर्णपण्डिताः) रवि0. 5. 'कन्त दन्ते (प्रदष्ट ओष्ठेन कान्तो द्न्त्ः। तैः सेना म. ण्डिता) रवि0.
Page #195
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । . 179 [चलन्ति योधाः शत्रुक्षोभाः रणकर्माग्रेसराः कृपाणबाणशल्यभल्लचापचक्रमुद्गराः । पर्वतघोटमारधारासनवल्गपण्डिताः दन्तदष्टप्रकृष्टोष्ठया तया सेनया मण्डिताः ॥ ] कश्चिद्वन्दी सङ्ग्रामाङ्गणमनुवर्णयति-योधाः सुभटाश्वलन्ति समरभूमावितस्ततः संचरन्ति । कीदृशाः । शत्रूणामहितानां क्षोभकाः । पुनः रणकर्माग्रेसराः, रणकर्मण्य. धिका वा । ततश्च kRpaannbaannshlybhllcaapckrmudraashcaayudhvishessaashclntiitynenaivaanvyH| . पुनः कीदृशाः भटाः । पर्वताकारतुरगैर्मारणार्थ यो धारः समन्ताद्वर्तुलीभूय धावनं तत्रासनवल्गासु पण्डिता अतिदक्षाः सादिन इत्यर्थः । पुनः प्राकृते पूर्वनिपातानियमात दन्तदष्टप्रकृष्टोष्ठया तया सेनया ध्वजिन्या मण्डिताः ॥ यथा वाणीभूषणे]-'निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूतघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरोतु नः प्रियं पिनाकिवल्लभा ॥ ' उवणिका यथा-15), SIS, Is), SIS, Is), 5, 164464 // नराचो निवृत्तः ॥ अथ नीलच्छन्दःणीलसरूअ विआणहु मत्तह बाइसही पञ्च भगण्ण पणा पड आसिअ erishii। अन्त ठिआ जहिं हार मुणिज्जइ हे रमणी बावणाग्गल तिण्णि सआ धुअ रूअ मुणी ॥ 204 ॥ [नीलस्वरूपं विजानीहि मात्रा द्वाविंशतिः पञ्च भगणाः पदे पतन्ति आश्रित ईदृशैः । अन्ते स्थितो यत्र हारो ज्ञायते हे रमणि द्विपञ्चाशदधिकानि त्रीणि शतानि ध्रुवं रूपं ज्ञातव्यम् ॥ ] हे रमणि, तन्नीलस्वरूपं नीलनामकं छन्दो लक्ष(2) जानीहीत्यर्थः(2) / यत्र पदे द्वाविंशतिर्मात्राः पञ्च भगणा गुर्वादिगणाः पदे पतन्ति, एतादृशैरैव पदैराश्रितमिति छन्दो विशेषणम् । अन्ते पञ्चभगणान्ते स्थितो हारो गुरुयंत्र ज्ञायते तदेतद्विपञ्चाशदधिकं कला. शतत्रयात्मकं ध्रुवं निश्चितमीदृशं रूपं मुणी ज्ञातव्यमित्यर्थः । एतदुक्तं भवति-चरणस्थि. तद्वाविंशतिमात्रात्मकमिदं नीलाख्यं वृत्तं चतुश्छन्दोभिप्रायेण षोडशचरणात्मकम् । तत्रै. कस्य छन्दसश्चरणो द्वाविंशतिश्चतुर्गुणितोऽष्टाशीतिकलात्मकः । यथा-22+22+22+ 2288 // एवमष्टाशीतिकलात्मकचरणचतुष्टयेन द्विसमधिकपञ्चाशदुत्तरकलाशतत्रयात्मकमिदं नीलस्वरूपं भवतीति । य्था-88+88+88+88=352|| वाणीभूषणे तु प्र. कारान्तरेण लक्षणं लक्षितम्-'तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भा
Page #196
--------------------------------------------------------------------------
________________ काव्य्माला। मिनि वृत्तवरम् । नीलमिदं फणिनायकगायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ॥ ' नीलमुदाहरति-जहा (यथा) सज्जिअ जोह विवडिअकोह चलाउ धणू __पइक्खरु वाह चमूणरणाह फुलन्ततणू । पत्ति चलन्त करे धरि कुन्त सुखग्गकरा .. कण्णणरेन्द सुसज्जि चलन्त चलन्ति धरा ॥ 205 ॥ [सज्जिता योधा विवर्धितक्रोधाश्चालयन्ति धनुः । .. संनद्धो वाहश्चमूनरनाथः स्फुरत्तनुः । पत्तयश्चलन्ति करे धृत्वा कुन्तान्सुखड्गकराः कर्णनरेन्द्रे सुसज्जीभूय चलति चलन्ति धराः ॥ ] कश्चित्कविः कर्णनरपतिप्रयाणमुपवर्णयति-विवर्धितक्रोधा योधाः सुभटाः सज्जिताः संनद्धाः सन्तः क्षिपन्ति धनुः । अथ च-वाहोऽपि पक्खरु संनद्ध इत्यर्थः । ततश्च स्फुरत्तनुर्वीररसावेशात् । एवं चमूनरनाथोऽपि चलितः । अनन्तरं च सुखड्गकराः करे कुन्तान्धृत्वा पत्तयोऽपि चलन्ति । एवं सुतरां सज्जीभूय कर्णनरेन्द्रे चलति सति धराः पर्वता अपि चलन्ति । पर्वतानां क्षोभोऽभूदिति भावः ॥ यथा वाणीभूषणे]-'सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं परुषे । हारिणि हारि: णि ते हृदये निहितो दयितो भाविनि भाविनिवासिमनोऽस्य चिराय यतः ॥ ' उध्वणिका यथा-सु, सु, सु, सु, सु, s, 1644=64 ॥ नीलो निवृत्तः ॥ अथ चञ्चलाछन्दःदिज्जिआ सुपण्ण आइ एक तो पोहराई हिणिरूअ पञ्च वैङ्कसव्वलो मणोहराई । अन्त दिज्ज गन्धवण्ण अक्खराइ सोलहाइ~ चञ्चला विणिम्मिआ फणिन्दु एहु दुल्लहाइ~ ॥ 206 ॥ दीयते सुपर्ण आदावेकस्ततः पयोधर एवंरूपाणि पञ्च वक्रसर्वलैर्मनोहरा । . 1. 'प्रखरवाहवः' रवि0. टि. 2. 'पफूलधणू (प्रफुल्लधनुषः) रवि0 Ti0. 3. 'सुसजिअविन्द (सुसज्जितवृन्दे)' रवि0. 4. "एण्णरूअ' रवि0. 5. 'वक्रशबला' इति तु परमार्थः. 'पञ्चचक सव्वलो मणोहराई (पञ्च चक्रा सर्वलोकमनोहरा)' इति रवि..
Page #197
--------------------------------------------------------------------------
________________ प्राकृतपिङ्गलसूत्रम् । अन्ते देयो गन्धवर्णोऽक्षराणि षोडश चञ्चला विनिर्मिता फणीन्द्रेणैतद्दुर्लभम् ॥ ] भोः शिष्याः, यत्रादौ सुपर्णो रगणो लघुमध्यमो गणो दीयते । तो ततः - एकः पयोधरो जगणो गुरुमध्यमो गणः हिण्णिरूअ पश्च एवंरूपाणि पञ्च सुपर्णपयोधरानन्तरं रंगण - जगणरगणास्त्रयोऽपि गणा देयाः । एवं (पश्च) वा गुरवः सर्वे, लो लघवश्च तैर्मनो हरेति चञ्चलाविशेषणम् । अन्ते गणपञ्चकान्ते गन्धो लघुर्वर्णो यत्र ( दीयते ) / पादे चाक्षराणि षोडश यस्याः सा फणीन्द्रेण चञ्चला विनिर्मिता । तदेतदतिदुर्लभं चञ्चलाभिधानं छन्दो विजानीतेति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् -- ' तूर्यताल पक्षिराजमेरुहारनायकेन चामरध्वजेन चापि वर्णिता सुपर्णकेन । वर्णितातिसुन्देरण पन्नगेन्द्रपिङ्गलेन चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥ ' समानिकापदद्वयेन चञ्चलेति फलितोऽर्थः ॥ ग्रन्थान्तरे चित्रसङ्गमिति नामान्तरम् ॥ अतएव छन्दोमञ्जर्याम् - 'चित्रसङ्गमीरितं समानिकापदद्वयं ' इत्युक्तम् ॥ चञ्चलामुदाहरति -- जहा (यथा ) - 2 परिच्छेदः ] कण्णपत्थ ढुकु लुकु सूर वाणसंह एण घाव जाहु ताहु लागु अन्धआरसंचरण । 181 एत्थ पत्थ सट्टिवाणकण्णपूरिछहुएण पेक्खि कण्ण कित्ति धण्ण वाण सव्व कट्टिएण ॥ 207॥ [कर्णपार्थौ रथयुक्तौ लीनः सूरो बाणसंघातेन प्रहारो (क्षतं) यस्य कस्यापि लग्नोऽन्धकारसंचयेन । अत्र पार्थेन षष्टिर्वाणाः कर्ण पूरयित्वा व्यक्ताः प्रेक्ष्य कर्णेन कीर्तिधन्येन बाणाः सर्वे कर्तिताः ॥ ] कश्चित्कविः कर्णार्जुनयोर्युद्धमुपवर्णयति -- उभावपि कर्णपार्थौ सङ्ग्रामभूमावेकदा दुक्कु रथेन युक्तौ जातावित्यर्थः । अस्मिन्नवसरे सूर्यो दिनकरोऽपि बाणसंघातेन लुक्कु लीन: शरजालाच्छादितो भूदित्यर्थः । अत एवान्धकारसंचयेन शब्दवेधित्वात्तयोर्यस्य कस्यापि घावः प्रहारो लग्नः । एत्थ अत्र व्यतिकरेऽनयोर्मध्ये पार्थोऽर्जुनस्तेन कण्णपूरि आकर्ण पूरयित्वा षष्टिर्वाणास्त्यक्ता: / अन्तरा पततस्तान्बाणान्प्रेक्ष्य । प्राकृते पूर्वनिपातानियमात् । धन्या कीर्तिर्यस्यैवंविधेन कीर्त्या धन्यस्तेन वा, कर्णेन राधेयेन ते सर्वे बाणा: * कर्तिताः खण्डशः कृता इत्यर्थः ॥ यथा वा [णीभूषणे ] - 'आलि याहि मञ्जुकुञ्जगुञ्जितालिलालितेन भास्करात्मजाविराजिराजितीरकाननेन । शोभितस्थलस्थितेन संगता यदूत्तमेन 1. 'मण्डिता' भूषणपुस्तकस्थपाठः.
Page #198
--------------------------------------------------------------------------
________________ 182. काव्य्माला। माधवेन भाविनी तडिल्लतेव नीरदेन ॥ ' उवणिका यथा-SIS, ISI, SIS, SI, SIS, 1, 16x4-64 // चश्चला निवृत्ता ॥ अथ सर्वगुर्वात्मकं कलासंख्यवर्णकं प्रस्तारादिभूतं ब्रह्मरूपकं छन्दः जो लोआणं वच्छे बिम्बोटे विज्जुटे हंसटाणे ___ सुज्जाणे गाऊ कण्ठट्ठाणे कण्णढे सारट्ठाणे । छन्दु ग्गाअन्तो कण्णा वुत्तो सव्वं सो सम्माणीओ बह्माणो रूओ छन्दो एसो लोकाणं वक्खाणीओ ॥ 208 ॥ [यल्लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने हंसस्थाने सूद्याने ज्ञातं कण्ठस्थाने कर्णस्थाने सारस्थाने । छन्दो गायता कर्णैर्वृत्तं सर्वं यत्संमानितं ब्रह्मणो रूपं छन्द एतल्लोकानां व्याख्यातम् ॥ ] भोः शिष्याः, जो यद्ब्रह्मरूपकं छन्दः अपरं ब्रह्मणो रूपमिव । वर्तते इति शेषः । ब्रह्मच्छन्दसोः साधर्म्यमाह-यच्छन्दः, ब्रह्म वा लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने द. न्तेषु हंसस्थाने शिरसि सूद्याने ब्रह्मरन्ध्रे महापद्मवने वा NAU ज्ञातम् । तथा च छन्द इत्युच्चार्यमाणः शब्दस्तत्तत्स्थानं गमयतीति सहृदयैकगम्योऽर्थः ॥ अथ च शब्दस्य ब* ह्मरूपत्वात्तत्प्रोक्तस्थाने ज्ञातं मननशीलैर्मुनिभिरिति । किंच-कण्ठट्ठाणे कण्ठस्थाने कर्णस्थाने च सारस्थाने जिह्वायां मूलाधारे वा छन्दो वृत्तमुद्गायता 'अष्टौ स्थानानि वर्णाना* मुरःकण्ठशिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥ ' इति पाणिनिकृतशिक्षोक्तरीत्या कथयता पन्नगपतिना पिङ्गलेन समानितमिदं छन्दो ब्रह्मरूपकनामकं कर्णेगुरुद्वयात्मकगणैर्यत्सर्वे वृत्तं निष्पन्नशरीरं तल्लोकानां व्याख्यातमिति ॥ ब्रह्मरूपकमुदाहरति-जहा (यथा)उम्मत्ता जोहा उढेकोहा उप्पाउप्पी जुज्झन्ता मेणका रम्भा गाहे दम्भा अप्पाअप्पी वुज्झन्ता । . 1. 'जो (यत्) लोआणं (लोकानां) वट्टे (वर्तते) बिम्बुढे (हे बिम्बोष्ठे) हंसाकारं सर्वगुरुत्वात् । गुरुरपि हंसाकारो वक्रो भवति । सुष्ठ कृत्वा ज्ञातम् । नाथमर्थाच्छन्दसा य्दुच्य्ते। कन्दुट्ठावे कन्दरूपेणोत्थापितं कन्दनामकमप्येतादृशमेव भवति । कण्णद्वे (अष्टभिः कर्णैर्लक्षितम् । अष्टाभिर्द्विगुरुगणैर्लक्षितमित्यर्थः । सारत्ताणे सारतरं श्रेष्ठतरम् । छन्दसि गीयते कन्तो कान्तं सुन्दरं वृत्तं छन्दः सर्वलोकैः संमानितम् । ब्रह्मरूपकं नाम ॥ अथ चयो लोकानां वर्ततेऽविद्विष्टोऽविरुद्धः हे बिम्बाधरे हंसे स्थितः सुज्ञो नाथः । कन्दं सृष्टिकारणकलापमुत्पादयन् । अष्टभिः कर्णेलक्षित: सारतरः छन्दो वेदान् गायन् कान्तवृत्तः सुन्दरव्यापारः सर्वैः संमानितः स ब्रह्मा रूपं काशयित्वा व्याख्याति ॥ ' रवि.. 2. 'उत्थाउत्थी (उत्थायोत्थाय) रवि0.
Page #199
--------------------------------------------------------------------------
________________ . 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । . 11 धावन्ता सल्लाछिण्णाकण्ठा मत्थापिट्ठीसेक्खत्ता संमग्गा भग्गा जाए अग्गा लुद्धा उद्धा हेरन्ता ॥ 209 ॥ [उन्मत्ता योधा उत्थितक्रोधा उपर्युपरि युध्यमाना मेनका रम्भा""नाथे दम्भा""अन्योन्यं बोध्यमानाः । धावन्तः शल्यच्छिन्नकण्ठा मस्तकप्टष्ठशेषा समग्रा वजन्तो जायाग्रे लुब्धा ऊर्ध्वमेव pshyntH॥] कश्चिद्वन्दी कस्यचिन्नृपतेयुद्धमुपवर्णयति-उन्मत्ता वीररसाविष्टा उत्थितक्रोधा योधा उपर्युपर्यहमहमिकया युध्यमानाः सन्तो मेनकारम्भादिभिर्नाथवरणे सदम्भाभिरप्सरोभिः अप्पाअप्पी अन्योन्यं मयायं वरणीयः, त्वया चायमिति बोध्यमानाः शक्तिछिन्नकण्ठाः कबन्धा मस्तकं पृष्टमेव शेषो येषामेवंविधा अपि वीरा धावन्त इतस्ततः समराजिरे व. जन्तः समग्रा एकत्रीभूय जायाने मेनकारम्भादीनामग्रे लुब्धास्तद्दर्शनेप्सवो विस्मिता उर्ध्वमेव पश्यन्तोऽवतस्थिर इति वाक्यशेषः ॥ उद्दवणिका यथा-ss, ss, ss, ss, ss, ss, ss, ss, 1644-64 // ब्रह्मरूपकं निवृत्तम् ॥ ___ अथ षोडशाक्षर एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथममृष. भगजविलसितं छन्दः भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम् ॥ 210 ॥ भ्रत्रिनगइ गणरगणनगणत्रयगुरुभिः सप्तनवविश्राममृषभगजविलसितं वृत्तमिति ॥ यथा 'यो हरिरुच्चखान खरतरनखशिखरै दुर्जयदैत्यसिंहसुविकटहृदयतटम् । किंत्विह चित्रमेतदखिलमपहृतवतः कंसनिदेशदृप्यदृषभगजविलसितम् ॥ ' 'गजतुरगविलसितम्' इति शंभावेतस्यैव नामान्तरमुक्तम् ॥ उद्दवणिका य्था-5॥, सिस्, , , , , 164464 // ऋषभगजविलसितं निवृत्तम् ॥ . अथ चकिताछन्दः___ भात्समतनगैरष्टच्छेदे स्यादिह चकिता ॥ 211 ॥ इह षोडशाक्षरप्रस्तारे भाद्भगणात्समतनगैः सगणभगणतगणनगणगुरुभिः अष्टच्छेदेऽष्टमाक्षरजातविश्रामैश्चकिताख्यं छन्दो भवतीति ॥ 1. 'वा भल्लासल्लाछिण्णे कण्ठा (भल्लशल्यछिन्नकण्ठा) रवि.
Page #200
--------------------------------------------------------------------------
________________ 184 काव्य्माला। यथा 'दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता ___ यद्भुजपरिघत्राता याता साध्वसविगमम् । दीव्यति दिविषन्माला स्वैरं नन्दनविपिने गच्छत शरणं कृष्णं तं भीता भवरिपुतः ॥ ' उद्दवणिका यथा-su, us, sss, ssh, I, 5, 16x4=64 // चकिता निवृत्ता॥ अथ मदनललिताछन्दः__म्भौ नो नौ गो मदनललिता वेदैः षडतुभिः ॥ 212 ॥ यत्र म्भौ मगणभगणौ । अथ च नो नगणः, ततो नौ मगणनगणौ भवतः ततश्च गो गुरुर्भवति प्रथमं चतुभिः ततः षड्भिः पुनरपि षड्भिरेव विरतिर्यत्र तन्मदनललिता छ्न्द्ः॥ यथा 'विभ्रष्टस्रग्गलितचिकुरा धौताधरपुटा ___ म्लायत्पत्रावलिकुचतटोच्छासोर्मितरला । राधात्यर्थ मदनललितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥ ' उद्दवणिका यथा-sss, su, m, sss,1, 5,16x4=64 // मदनललिता निवृत्ता॥ अथ वाणिनी छन्दः नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ 213 ॥ नगणजगणभगणजगणरगणैः गयुक्तैर्गुरुसहितैः पञ्चभिरेतैर्गणैर्वाणिनीछन्दः ॥ यथा 'स्फुरतु ममाननेऽद्य ननु वाणि नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ उध्वणिका यथा-n, is, su, ISI, SIS, 5, 164464 // वाणिनी निवृत्ता॥ अथ प्रवरललितं छन्दः यमौ नः स्रौ गश्च प्रवरललितं नाम वृत्तम् । / 214 ॥ यत्र यमौ य्ग्न्न्भ्ग्न्नौ। अथ च नगणः, ततः स्रौ सगणरगणौ भवतः, ततश्चेद्गुरुर्भवति तदा प्रवरललितं नाम वृत्तं भवति ॥
Page #201
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथा 'भुजोत्क्षेपः शून्ये चलवलयझंकारयुक्तो मुधापादन्यासप्रकटिततुलाकोटिनादः । स्मितं वक्रेऽकस्मादृशि पटुकटाक्षोर्मिलीला हरौ जीयादीदृक्प्रवरललितं बल्लवीनाम् ॥ ' उद्दवणिका यथा-Iss,sss,m, us,sis, 5, 1644064||प्र्व्र्ल्लित्ण् निवृत्त्म्॥ अथ गरुडरुतं छन्दः गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ 215 ॥ यदा नजौ नगणजगणौ भवतः, ततो भजतगाः भगणजगणतगणगुरवः स्युः, तदा गरुडरुतं नाम वृत्तं भवतीति ॥ यथाऽअमरमयूरमानसमुदे पयोदध्वनि र्गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥ ' उद्ववणिका यथा-1, ISI, SI, ईसि, स्स्), S, 164464 ॥ गरुडरुतं निवृत्तम् ॥ अथ प्रस्तारान्त्यभेदमचलधृतिवृत्तमभिधीयते द्विगुणितवसुलघुभिरचलधृतिरिति ॥ 216 ॥ यत्र द्विगुणिता वसुलघवः षोडशापि वर्णा लघवोऽर्थाद्भवन्ति, तदचलधृतिरिति वृत्तं भवतीति लघ्वन्तेन नगणपञ्चकेनेति फलितोऽर्थः ॥ यथाऽतरणिदुहितृतटरुचिरतरवसति रमरमुनिजनसुखविहितधृतिरिह । मुररिपुरभिनवजलधररुचितनु रचलधृतिरुदयति सुकृतिहृदि खलु ॥ ' उद्दवणिका य्था-॥, , , , , , 164464 // अचलधृतिनिवृत्ता ॥ अत्रापि प्रस्तारगत्या षोडशाक्षरस्य . पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदुत्तराणि 65536 भेदाः, तेषु कियन्तो भेदा लक्षिताः । शेषभेदास्तीक्ष्णमतिभिराकरान्निजबुद्ध्यावा प्रस्तार्य लक्षणीया इति दिक् ॥
Page #202
--------------------------------------------------------------------------
________________ 186 . काव्यमाला । अथ सप्तदशाक्षरप्रस्तारे पृथ्वीछन्दःपओहर मुह द्विआ तह अ हत्थ एको दिआ पुणो वि तह संठिआ तह अ गन्ध सज्जोकिआ । पलन्ति वलआजुआ विमलसद्द हारा उणो चौकला वीसआ पुहविणाम छन्दो मुणो ॥ 217 ॥ [पयोधरो मुखे स्थितस्ततश्च हस्त एको दत्तः पुनरपि तथा संस्थितौ तथा च गन्धः सज्जीकृतः । पतति वलययुगं विमलशब्दो हारः पुनः चतस्रः कलाश्च विंशतिः पृथिवीनाम छन्दो ज्ञेयम् ॥ ] भोः शिष्याः, यत्र पयोधरो जगणो मुखे स्थितः, तत एकः सगणः, पुनरपि तथैव जगणसगणावेव तयोरग्रे स्थितावित्यर्थः । तथा च गन्धो लघुः सजीकृतः, ततो गुरुद्वयम् , ततो विमलोऽतिविशदः शब्दोऽतिलघुर्भवति, ततो हारो गुरुः । पदे च चतस्रः कलाः । अथ च विंशतिः कलाः संभूय चतुर्विंशतिः । यत्र वसुभिर्ग्रहश्च जातविश्राम पृथ्वीनामकं छन्दो भवतीति मुणौ ज्ञेयमित्यर्थः । तथा च-जसद्वययगणलघुगुरुभिर. टरन्ध्रकृतयतिः पृथिवीति फ्लितोऽर्थ्ः। तदुक्तं छन्दोमार्याम्-'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'पयोधरयुता स्फुरत्कनकयुग्मताटङ्किनी सुवर्णरुचिकङ्कणा ललितभावसन्नूपुरा । सुगन्धरुचिरा सच्छ्रवणरूप. वस्कुण्डला भुजंगपतिवर्णिता हरति हन्त पृथ्वी मनः ॥ ' कर्णपर्यायत्वाच्छ्वणस्य गुरुद्वयात्मको गणो गृह्यते ॥ पृथ्वीमुदाहरति-जहा (यथा)झणज्झणिअभूसणं रणरणन्तकाचीगुणं सहासमुहपङ्कां अगुरुधूमधूपुज्जलम् । जलन्तमणिदीविरं माणकेलिलीलासरं णिसासुहमणोहरं जुवैमन्दिरं रेहै ॥ 218 / / [झणिज्झणितभूषणं रणरणत्काञ्चीगुणं सहासमुखपङ्कजमगुरुधूमधूपोज्ज्वलम् । ज्वलन्मणिदीपिकं मदनकेलिलीलासरो निशासुखमनोहरं युवतिमन्दिरं राजते ॥ ] 1. 'कोल' रवि0.
Page #203
--------------------------------------------------------------------------
________________ 2 परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । कश्चित्कविः कस्याप्यगण्य[पुण्य]पुञ्जस्य विलासिनो मदनविनोदसदनमुपवर्णयतियुवतिसहितमेतादृशं मन्दिरं रेहै शोभत इत्यर्थः । कीदृशम् । झणज्झणितमित्यनुकरणम् । तादृशं भूषणं यत्र । पुनः रणरणावित्यनुकृत्या तादृशः काचीगुणो मेखलाकलापो यत्र तत्तथा । पुनः सहासं मुखपङ्कजं यत्र । पुनः मदनकलिलीलासरः श्रमापहारकत्वात् । कंदर्पकेलिसरसीत्वेनोपन्यस्तामित्यजहल्लिङ्गत्वेन्ते सर इति व्याख्येयम् । पुनः निशासुखमनोहरं रजनीजनितालिङ्गननिधुवनान्तसुखजातालम्बनत्वेन परममनोहरमिति सहृदयवेद्यः पन्था इति ॥ यथा वाणीभूषणे]--'क्षताधरतटी घनश्वसितमङ्गरागव्ययो दृशोरपि च शोणिमा भवति कारणादन्यतः । इदं तव परप्रियानिभृतसंगमव्यञ्जकं मुखे यदिदमानं रहसि चार्धचन्द्रं गले ॥ ' उवणिका यथा-5), us, Is, us, |'',1, 5, 1744-68 // पृथ्वी निवृत्ता ॥ अथ मालाधरच्छन्दःपढम दिअ विप्पआ तहवि भूअइ थप्पिआ चरणगण तीअओ तह अ भूअइ दीअओ । चमरजुआग्गला विमलगन्ध हारुज्जला भणइ फणिणाहरा मुणहु छन्द मालाहरा ॥ 219 ॥ [प्रथमं दीयते विप्रस्तथापि भूपतिः स्थाप्यते चरणगणस्तृतीयस्तथा च भूपतिर्दीयते । चमरयुगाधिको विमलगन्धो हारोज्ज्वलो भणति फणिव्याघ्रो जानीत छन्दो मालाधरम् ॥ ] भोः शिष्याः, यत्र प्रथमं दीयते विप्रश्चतुर्लध्वात्मको गणः, तथापि भूपतिर्जगणः स्थाप्यते, ततश्चरणो भगणस्तृतीयः, तथा भूपतिर्जगणो दीयते, ततश्चमरयुगेनाधिको वि. मलोऽतिसुन्दरो गन्धो लघुः, ततो हारो गुरुयंत्र तत्कणिणाहरा फणिव्याघ्रः फणिश्रेष्ठः पिङ्गलो मालाधर इति छन्दो भणति जानीत तदिति ॥ वाणीभूषणे तु प्रकारान्तरेणीक्तम् -'द्विजवरगणान्वितो गजपतिः श्रिततूर्यवान्करतलपरिस्फुरत्कनककङ्कणेनान्वितः । सुरपतिगुरुश्रिया परिगतः समन्तात्सखे जयति भुवि वृत्तभूपतिरयं तु मालाधरः ॥ ' मालाधरमुदाहरति-जहा (यथा)वहै मलआणिला विरहिचेउसंताबणा वुलै पिक पञ्चमा विअसु केसुफुल्ला वणा । 1. 'फणिसाहरा (फणिसारः) ravi0. 2. 'ruvai (rauti) ravi0.
Page #204
--------------------------------------------------------------------------
________________ 188 काव्य्माला। ... तरुण तरुपल्लवा महुर माहवीवल्लिआ वितर सहि णेत्तआ समामाहवा पत्तआ ॥ 220 ॥ [वहति मलयानिलो विरहिचेतःसंतापनः * कूजति पिकः पञ्चमं विकसितं फुलकिंशुकं वनम् । तरुणास्तरुपल्लवा मधुरा माधवीवल्लिका वितर सखि नेत्रं माधवसमयः प्राप्तः ॥ ] काचिती कान्तानुनयमनुगृह्णती नायिकामाह--मलयानिलो दक्षिणानिलो वहति । कीदृशः । विरहिणां चेतः संतापयन्ति तादृशः संतापनः । किंच पिकोऽपि पश्चमं कूजति । प्राकृते पूर्वनिपातानियमात् । फुल्लकिंशुकं वनं विकसितं नवपलाशं वनमपि विकसितम् । तरूणां पल्लवा अपि तरुणा नवीना जाताः । माधवी वासन्ती मल्लिका मधुरातिमनो. हराभूत् । अतो हे सखि, नेत्रं वितर, अस्मिन्प्राणनाथे यतो माधवसमयोऽयं प्राप्त इति ॥ यथा वा[णीभूषणे]-'क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनीमनुभवति यामिनी मद. नवेदनामन्ततः ॥ ' उदृवणिका यथा-m, ISI, SI, Isi, ss, is, 174468 // मालाधरो निवृत्तः ॥ अथ सप्तदशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्र. थमं शिखरिणी छन्दः-[वाणीभूषणे] "ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः समुद्रो रत्नं च प्रभवति यदा सप्तदशभिः । भुजंगेन्द्रोद्दिष्टा विबुधहृदयाह्लादजननी रसइ रुदैर्यस्या विरतिरिह सैषा शिखरिणी ॥ ' यगणमगणनगणसगणभगणलघुगुरुभी रसइ रुदैश्च कृतयतिः शिखरिणीति फ्लितोऽर्थ्ः॥ तदुक्तं छन्दोमार्याम् -'रस रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति ॥ यथाऽनिविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति द्रुतं मुक्ता मुक्ताफलपरिणता बाप्पकणिकाः ॥ ' 1. 'पेल्लिआ ' रवि0. 2. 'मौलु (मुकुलिता)' रवि0.
Page #205
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथावा * 'करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- . विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्योद्गोपानुचितनिभृतालापजनितं स्मितं बिभ्रदेवो जगदवतु गोवर्धनधरः ॥ उद्दवणिका यथा-Iss, sss, I, IIs, su, / , 5, 1744=68 // शिखरिणी निवृत्ता ॥ . अथ मन्दाक्रान्ता chandaH'mandAkrAntA हरति हृदयं कर्णताटङ्कयुग्मा प्रोद्यद्भावा करतललसत्कङ्कणा शङ्खयुक्ता । हारोत्कृष्टा ललितवलया राववन्नूपुराभ्यां विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥ ' कामिनीपक्षे स्पष्टोऽर्थः ॥ छन्दोमार्यो तु गणभेदेनोक्तम्-'मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् । ' यत्र मो मगणः, ततो भनौ भगणनगणौ भवतः, ततो गौ गुरुद्वयं ययुग्मं यगणद्वयं च यत्र भवति, अम्बुधयश्चत्वारः, रसाः षट्, नगाः सप्त, एतेषु च विश्रामो यस्यां सा मन्दाक्रान्ता तन्नामकं वृत्तमिति ॥ यथा 'कर्णाभ्यणे हितमवहिता वर्णयन्तश्चिरेण द्रागस्यन्तो हृदि कलुषितामानने शोणिमानम् । यान्तो भूमि नयनपयसां बिन्दवो मानवत्याः पादाम्भोजप्रणतमधुना कान्तमुत्थापयन्ती ॥ ' उध्वणिका यथा-ss, ss, m, us, s, I, s, SI,s, 5, 174468 // मन्दाक्रान्ता निवृत्ता ॥ अथ हरिणी छन्दःद्विजवरमुखी भास्वद्रूपा सकुण्डलकर्णका ललितवलया हारोंत्कृष्टा पयोधरभूषिता । कनकरसनारावैर्युक्ता लसद्वरनूपुरा हरति हरिणी केषां चित्तं न योषिदिवाधुना ॥ 221 ॥ .
Page #206
--------------------------------------------------------------------------
________________ 190 काव्य्माला। योषापक्षेऽर्थः स्पष्टः ॥ छन्दोमार्या गणभेदेनोक्तम्-'नसमरसलैर्गः षड्वेदैर्हयैहरिणी मता' / नगणसगणमगणरगणसगणलघुगुरुभिः षड्भिर्वेदैश्चतुर्भिर्हयैः सप्तभिर्जातविश्रामा हरिणी तन्नामकं वृत्तमित्यर्थः । / यथाऽसुरभिरजनी याता भूयः कृशो भविता शशी परभृतयुवा मूको भावी विरंस्यति पञ्चमः । कुसुमविशिखः संहर्ता स्वं धनुः पतिरेष्यति प्रियसखि परावृत्तं न स्याद्गतं मम जीवितम् ॥ उध्वणिका यथा-n, is, s, ss, S, Ish, I, su. यथा वाऽव्यधित स विधिर्ने नीत्वा ध्रुवं हरिणीगणा द्जमृगदृशां संदोहस्योल्लसन्नयनश्रियम् । यदयमनिशं दूर्वाश्यामे मुरारिकलेवरे व्यकिरदधिकं बद्धाकाङ्को विलोलविलोचनम् ॥ ' यथा वा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे' इत्यादि रघौ ॥ हरिणी निवृत्ता॥ अथ वंशपत्रपतितं छन्दः दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ 222 ॥ यत्र दिक्षु दशसु मुनिषु सप्तसु च विश्रामः, तथा भरनभनलगैः भगणरगणनगणभगणनगणलघुगुरुभिर्वेशपत्रपतिताख्यं छन्दो भवति ॥ * यथा 'नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥ ' - 'संप्रति लब्धजन्मशतकैः कथमपि लघुनि' इति भारवौ ॥ वंशपत्रपतितति के. चित् । वंशवदनमिति शंभौ नामान्तरमुक्तामिति ॥ उटवणिका यथा-सु, सिस्,m, सु,1,, 5, 1744-68 // वंशपत्रपतितं निवृत्तम् ॥
Page #207
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ नर्दटकं छन्द:-- यदि भवतो नजौ भजजला - गुरु नर्दटकम् ॥ 223 ॥ यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगण गणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ॥ यथा 'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् । विभुमभिनीति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥ ' उवणिका यथा ॥ , ISI, SI, ISI, ISI, I, S, 1744= 68 // यथा वा भा गवते दशमस्कन्धे - 'जय जय जयजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥ अथ कोकिलकं छन्दः - हयऋतुसागरैर्यतियुतं वद कोकिलकम् ॥ 224 ॥ हयाः सप्त, ऋतवः षट्, सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥ यथा 'लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युतिं रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥ ' उवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्द: यथा--- 191 वेदर्श्वश्वैर्मभनभयला गश्चेत्तदा हारिणी ॥ 225 ॥ यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमवैर्विरतिः, अथ च - मभनमयला म गणभगणनगणमगणयगणलघवः, ततो गुरुर्भवति, तदा हारिणी छन्दो भवतीति ॥ 'यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् ।
Page #208
--------------------------------------------------------------------------
________________ काव्यमाला । गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छदा सा कंसारजनि न कथं राधा मनोहारिणी ॥ ' उवणिका यथा - Sss, s ॥ , ॥ , sss, // s, I, S, 1744 = 68 // हारिणी निवृत्ता ॥ अथ भाराकान्ता छन्द: भाराक्रान्ता मभनरसला गुरुः श्रुतिषढयैः ॥ 226 / / यत्र मगणभगणनगणरगणसगणलघवः, अथ च गुरुर्यत्र, श्रुतिषढयैर्विरतिश्च यत्र तद्भाराक्रान्ताच्छन्दः ॥ यथा 192 'भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणा त्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति । इत्थं शृण्वन्नयति जलदस्वनाकुलबलवी संश्लेषोत्थं स्मरविलसितं गुरुं विलोक्य हरिः ॥ ' उवणिका यथा - Sss, sil, II, sss, s // , I, S, 17x4=68 // भाराकान्ता निवृत्ता ॥ त्रापि प्रस्तारगत्या सप्तदशाक्षरस्यैकं लक्षमेकत्रिंशत्सहस्राणि द्विसप्ततिश्च 131072 भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदाः सुधीभिः प्रस्तार्या करादुदाहर्तव्याः । इत्यलमतिविस्तरेण ॥ अथाष्टादशाक्षरप्रस्तारे मञ्जीराछन्दः-- कुन्तीपुत्ता तिण्णा दिण्णौ मन्था संठवि एक्का पाए हारा हत्था दुण्णा कङ्कणु गन्धा संठवि जग्गा जाए । चारी हारा भव्वाकाराउ पाआअन्तहि सज्जीआए सप्पाराआ सुद्धाकाऔ जम्पे पिङ्गल मञ्जीरा ए ॥ 227 ॥ [ कुन्तीपुत्रास्त्रयो दीयन्ते मस्तके संस्थापयैकं पादे हारं हस्तं द्विगुणः कङ्कणो गन्धे युग्मं संस्थाप्यते यत्र । चत्वारो हारा भव्याकाराः पादान्ते सज्जीकृताः सर्पराजः शुद्धकायो जल्पति पिङ्गलो मञ्जीरैतत् ॥ भोः शिष्याः, यत्र मन्था मस्तके । आदावित्यर्थः । तत्र त्रयः कुन्तीपुत्राः कर्णा गुरुद्वयात्मका गणा दीयन्त इत्यर्थः । ततः पादे एकं हारं गुरुं ततो हस्तः सगणः, तदन्ते दुष्णा कङ्कणु द्विगुणः कङ्कणो गुरुद्वयम्, ततो गन्धयुग्मं लघुद्वयं संस्थाप्यते, यत्र पादान्ते भव्याकाराश्चत्वारो हारा गुरवः सज्जीकृताः प्राप्ता यत्र एतन्मञ्जीरानामकं छन्दः zu
Page #209
--------------------------------------------------------------------------
________________ * 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 193 द्धकायः सर्पराजः पिङ्गलो जल्पतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'आदौ कृत्वा कर्णे कुण्डलयुक्तं हारयुगं दत्त्वाथो कुर्यात्ताटङ्कं पादं कुरु सन्मञ्जीरयुगाभ्यां युक्तम् । कृत्वा तातं कुन्तीपुत्रसमेतं वै गुरुयुग्मं दत्त्वा मञ्जीरा सा नागाधीशनिदिष्टा राजति सैषा वक्रे ॥ मीरामुदाहरति -- जहा (यथा ) - गज्जे मेहा णीलाकार सद्दे मोरौ उच्चारावा ठामा ठामा विज्जू रेहौ पिङ्गा देहौ किज्जे हारा । फुल्ला णीवा वोल्ले भम्मरु दक्खा मारुअ वीअन्ताए हजे जे काहे किज्जौ आरू पाउस कीलं ताए ॥ 228 ॥ [गर्जन्ति मेघा नीलाकाराः शब्दायन्ते मयूरा उच्चारावाः स्थाने स्थाने विद्युद्राजते पिङ्गदेहा क्रियन्ते हाराः । फुल्ला नीपा गुञ्जन्ति भ्रमरा दक्षो मारुतो वाति हञ्जे हञ्जे किं क्रियते आगता प्रावृट् क्रीड तावत् ॥ ] काचित्प्रोषितपतिकां सखीमाह - हे सखि, नीलाकारा मेघा गर्जन्ति । उच्चारावा मयूराः शब्दं कुर्वन्ति अतिदीर्घा के कामुच्चारयन्तीत्यर्थः । स्थाने स्थाने पिङ्गदेहा विद्युद्राजते । हाराः स्रजः क्रियन्ते । यतः नीपाः कदम्बाः फुल्लाः । भ्रमरा मधुकरास्तेष्वेव गुञ्जन्ति । किं च दक्षो मारुतो वाति । अतो हे हजे नीचे कथं क्रियते आगता प्रावृट् कान्तो नागतः, अतः क्रीड तावत् । मनोभिलषिता लिङ्गन निधुवनादिकं यथा भवति तथाभिसारयास्मिन्नवसरे कंचन युवानमिति भावः ॥ यथा वा [णीभूषणे ] - 'प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यन्ती । कृत्वा सारङ्गाक्षी साहसमुच्चैः केलिनिकुञ्जं शून्यं दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ वद प्रेयस्याः ॥ ' उद्यवणिका yathAss, ss, ss, s, IS, S, S, I, I, S, S, S, S, 18x4 = 72 // मञ्जीरा निवृत्ता ॥ अथ क्रीडाचन्द्रछन्दः - ज इन्दासणा एक गण्णा सु होवेइ पाए हि पाए हा अट्ठ वण्णा सुहावेइ दण्डा सुठाए सुठाए । दहा तिणिगुण्णा जहा सव्वला होइ मत्ता सुपाए फणिन्दा भणन्ता किलाचन्द छन्दा णिबद्धाइ जाए ॥ 229॥ 1. 'विद्युद्रेखा' रवि0. 2. 'पिव्वे (पिबन्ति ) ' रवि 0 . 3. ' की अन्ताए (क्रीडन्ती) ' रवि 0. 4. ' तरण्डा दहा ह सोहेइ (तत्राष्टादश तरण्डा अक्षराणि स्थाने स्थाने शोभन्ते) ' रवि 0. 25
Page #210
--------------------------------------------------------------------------
________________ 194 काव्य्माला। [यनेन्द्रासनमेको गणः स भवति पादे पादे दशाष्टवर्णाः सुखयन्ति दण्डाः स्थाने स्थाने । दश त्रिगुणिता यत्र सर्वा भवन्ति मात्राः सुपादे फणीन्द्रो भणति क्रीडाचन्द्रछन्दो निबद्धं यत् ॥ ] भोः शिष्याः, यत्रेन्द्रासनमादिलघुः पञ्चकलो गणोऽर्थाद्यगणः स एवैकः पादे पादे भवति षडिर्यगणैः पाद इत्यर्थः । पादे चाष्टादश वर्णाः सुखयन्ति । दण्डा लघवः स्थाने स्थाने भवन्ति । यत्र मात्राश्च दश त्रिगुणितास्त्रिंशत् पदे भवन्ति तन्मात्राभिर्निबद्धं क्रीडाचन्द्र इति छन्दः फणीन्द्रः पिङ्गलो भणतीति वित्त ॥ भूषणे तु prakArAntareNoktam'dhvajaM चामरं गन्धकौ~ रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्व्न्द्व्म्त्र्। तदा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं स ज्गाद्॥' क्रीडाचन्द्रमुदाहरति-जहा (यथा)जहा~ भूत वेताल णञ्चन्त गावन्त खाए कवन्धा सिआफारफेकारहक्का चलन्ती फुले कण्णरन्धा । कआ दुट्ट फुट्टेइ मन्था कवन्धा णचन्ता हसन्ता तहा~ वीर हम्मीर संगाममज्ज तुलन्ता जुलन्ता ॥ 230 ॥ [यत्र भूता वेताला नृत्यन्ति गायन्ति खादन्ति कबन्धा शिवास्फारफेत्कारशब्दाश्चलन्ति स्फुटन्ति कर्णरन्ध्राणि । / कायत्रुध्यति स्फुटति मस्तकं कबन्धा नृत्यन्ति हसन्ति तत्र वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः ॥ ] कश्चित्कविर्वीरहम्मीरस्य भीषणसमराङ्गणप्रयाणमनुवर्णयति-यत्र समरसमिनि भूता वेतालाश्च नृत्यन्ति गायन्ति खादन्ति च कबन्धानपमूर्धकलेवरान् महावीरान् । यत्र च शिवानां फेरवाणां स्फारा अतिदीर्घाः फेकारहक्काः फेत्कारशब्दाश्चलन्ति प्रसरन्ति । अत एव कर्णरन्ध्राणि स्फुटन्ति । किंच कायस्त्रुध्यति, मन्था मस्तकं स्फुटति, कबन्धाः शिरोरहिता वीरा नृत्यन्ति हसन्ति च । यत्र सहस्रवीरघातिनः सहस्रं वीरा यदा म्रियन्ते त. दैकः कबन्ध उत्तिष्ठत इति प्रसिद्धिः । अत्र तु कबन्धा नृत्यन्तीति बहुवचनमहिना स्फुटमेवातिभीषणत्वं समराङ्गणस्येति भावः । तहा~ तादृशातिभयजनकरणभूमौ वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः प्रविष्ट इत्यर्थः ॥ उद्दवणिका यथा- Iss, ISS, Iss, Iss, Iss, iss, 1844=72 // क्रीडाचन्द्रो निवृत्तः ॥ 1. 'खादित्वा' रवि0. 2. 'युध्यति' रवि0.
Page #211
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 199 अथ चर्चरी छन्द: आइ रग्गण हत्थ काहल ताल दिज्जहु मज्जआ सद्द हार पन्त विवि सव्वलोअविबुज्झिआ । वे व काहल हार पूरहु सङ्घ कङ्कण सोहणा णारा भणन्त सुन्दरि चच्चरी मणमोहणा । / 231 / / [ आदौ रगणो हस्त: काहलस्तालो दातव्यो मध्ये शब्दो हारः पततो द्वावेव सर्वलोकविबुद्धाम् । द्वावेव काही हारं पूरय शङ्खः कङ्कणः शोभनः नागराजो भणति सुन्दरि चर्चरीं मनोमोहनाम् ॥] हे सुन्दरि, यत्रादौ रगणो मध्यलघुको गणो भवति, ततो हस्तः सगणः, ततः काहलो लघुः, ततस्ताल आदिगुरुस्त्रिकलो मध्ये दातव्यः, तदनन्तरं शब्दो लघुः, ततो हारा गुरुः, ततो विष्णविद्वावेव शब्दहारौ पततः, ततो वे विद्वावेव काहलौ लघू, ततो हारं गुरुं पूरय । तदनन्तरं शङ्खो लघुः, ततः शोभनः कङ्कणो गुरुरेव यत्र तत्सर्वलोकविबुद्धां समस्तच्छान्दसिकप्रसिद्धां मनोमोहनां श्रुतिसुखत्वाच्चर्चरीनामकं छन्दो नागराजः पिङ्गलो भणतीति विद्धि ॥ भूषणे तु प्रकारान्तरेणोक्तम् -- 'हारयुक्त सुवर्णकुण्डलपाणिशङ्खविराजिता पादनूपुरसंगता सुपयोधरद्वयभूषिता । शोभिता वलयेन पन्नगराजपिङ्गलवर्णिता चचरी तरुणीव चेतसि चाकसीति सुसंगता ॥ ' तरुणीपक्षेऽर्थः स्पष्टः ॥ चर्चरीमुदाहरति - जहा (यथा ) - पाअ णेउर झंझणकर हंससद्दसुसोहणा थोथोलथणग्गणचै मोतिदाम मणोहरा । वामदाहिण वाण धावै तिक्खचक्खुकडक्खआ काहि पूरिस गेहमण्डणि एह सुन्दरि पेक्ख ॥ 232 ॥ [पादे नृपुरं झणझणायते हंसशब्दसुशोभनं स्तोकस्तोकस्तनाग्रे नृत्यति मौक्तिकदाम मनोहरम् । वामदक्षिणयोर्बाण (इव) धावति तीक्ष्णचक्षुः कटाक्षः कस्य पुरुषस्य गृहमण्डन्येषा सुन्दरी प्रेक्षस्व ॥] कश्चित्कविः परमरमणीयां कामपि कामिनीमनुवर्णयति - यस्याः पादे नूपुरं झणझणा1. 'थूलथोरथणग्ग (स्तोकस्थूलस्तनाग्रे ) ' रवि 0 2. 'घालि (धारया)' रवि0. 3. 'प्रेक्षिता' रवि0.
Page #212
--------------------------------------------------------------------------
________________ 196 काव्यमाला । यते । कीदृशम् । हंसशब्दवत्सुशोभनम् । * यस्याश्चैत्तस्याः स्तोकस्तोकयोरभिनवोत्थि - तयोः स्तनयोर मनोहरं मुक्तादाम नृत्यति । अपि च वामदक्षिणयोः पार्श्वयोर्बाण इव धावति तीक्ष्णश्चक्षुः कटाक्षो यस्याः सेयमेवंविधा सुन्दरी कस्य सुकृतिनः पुरुषस्य गेहं मण्डयतीति तादृशीति प्रेक्षस्व तावदिति तद्रूपमुपवर्णयन्तं वयस्यं प्रति कस्यचिद्वचनमिति ॥ यथा वा [णीभूषणे ] - 'कोकिला कलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारिसुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥ ' उट्टवणिका यथा - SIS, IS, I, SI, I, S, I, S, // , S, I, ', 18x4=72 // यथा वा मार्कण्डेयभाषितचन्द्रशेखराष्टके - ' रत्नसानुशिरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशालयै(?)रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ चर्चरी निवृत्ता ॥ अथाष्टादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं कुसुमितलता वेल्लिताछन्द: स्याद्भूतः कुसुमितलतावेहिता स्तौ नयौ यौ ॥ 233 ॥ यत्र भूतैः पञ्चभिः, ऋतुभिः षड्भिः, अवैः सप्तभिश्व विश्राम भवति । अथ चौ मगणतगणौ, अथ च नयौ नगणयगणौ, अनन्तरं यौ केवलौ यगणावेव भवतः । षड्डिगैरष्टादश वर्णाः पदे पतन्ति यत्र तत्कुसुमितलतावेल्लितानामकं छन्दो भवतीति ॥ यथा क्रीडत्कालिन्दी ललित लहरी वाहिभिर्दाक्षिणात्यै र्वातैः खेलद्भिः कुसुमितलता बेल्लिता मन्दमन्दम् । भृङ्गालीगीतैः किसलयकरोल्लासितैर्ला स्यलक्ष्मीं तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ उणिका यथा - Sss, ssi, ii, iss, Iss, Iss, 18x4 = 72 // यथा वाऽगौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्' इत्यादि वाग्भटचिकित्साग्रन्थे ॥ कुसुम - तलतावेल्लिता निवृत्ता ॥ अथ नन्दनछन्द: नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् ॥ 234 ॥ यत्र नगणजगणभगण जगणरगणइ रेफेण रगणेन सहितैरेतैः षड्भिर्गणैः अथ च शिवैरेकादशभिः, ततो हयैः सप्तभिः, विश्रामो यत्र तन्नन्दनमिति छन्दो भवतीति ॥ यथा तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरनः सुपूतपृथ्वीतलम् ।
Page #213
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 197 मुरहरचित्रचेष्टितकलाकलापसंस्मारकं क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा--0, is, sh, Isi, sis, sis, 1844-72 // यथा वाऽअकृत धनेश्वरस्य युधिः यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥ अथ नाराचछन्दः___ इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥ 235 ॥ भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्रामं छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा दिनकरतनयातटीकानने चारुसंचारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं तदिह मदनविभ्रमोद्धान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-,, SIS, SIS, sis, sis, 184472 // यथा वाऽरघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥ अथ चित्रलेखाछन्दः मन्दाक्रान्ता ययुगलजठरा कीर्तिता चित्रलेखा ॥ 236 ॥ __ भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाक्रान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविध जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्तःस्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(4)हय(7)मुनि(7)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासी दाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि । नैतादृक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्या नयनयुगमभूचित्रलेखाद्भुतायाम् ॥ उद्दवणिका यथा-sss, su, m, Iss, Iss, Iss, 1844=72 // citralekhA nivRttaa||
Page #214
--------------------------------------------------------------------------
________________ 198 काव्यमाला । अथ शार्दूलललितं छन्दः-- मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ 237 ॥ भोः शिष्याः, यत्र प्रथमं मगणः, ततः सगणः, ततो जगणः, ततः सतसाः सगणत - गणसगणा भवन्ति । दिनेशैर्द्वादशभिः ऋतुभिः षभिश्च विरतिर्यत्र तच्छार्दूलललितं छन्दो भवतीति ॥ यथा कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् । संतोषं परमं च देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥ उट्टवणिका यथा--''', ॥ S, ISI, // s, स्स्), ॥ s, 1844=72 // शार्दूलललितं निवृत्तम् ॥ अत्रापि प्रस्तारगत्याष्टादशाक्षरस्य लक्षद्वयं द्वाषष्टिसहस्राणि चतुश्चत्वारिंशदुत्तरं च शतं 262144 भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदा विशालबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य स्वयमूहनीया इत्यलं पल्लवेन ॥ अथैकोनविंशत्यक्षरप्रस्तारे शार्दूलविक्रीडितं छन्दः-- moso jo sata to samantaguravo एगूणविसावणा पिण्डोअं सौ वीस मत्त भणिअं अट्ठासि जोणी पुणो । जं छेत्तरि वण्णओ चौपओ बत्तीस रेहे मुणो चउआलीसह हार पिङ्गलकई सद्दूलसद्दा मुणो ॥ 238 ॥ [मः सो जः सस्तस्तः समन्तगुरव एकोनविंशतिर्वर्णाः पिण्डौघः(?)शतं विंशतिर्मात्रा भणितेरष्टाशीतिर्योनिः पुनः । यत्र षट्सप्ततिर्वर्णाश्चतुः पद्यां द्वात्रिंशदेखाः पुनः चतुश्चत्वारिंशद्वारा पिङ्गलकविः शार्दूलसाटकं जानीत ॥ ] , भोः शिष्याः, यत्र प्रथमं मो मगणः, ततः सो सगणः, ततो जो जगणः, ततोऽपि सगण एव, अनन्तरं तगणः, ततः तो तगणः समन्तगुरवो सम्यगन्ते गुरुर्येषामेवं षङ्गणा यत्र । अत एवैकोनविंशतिर्वर्णाः पदे यत्र यत्र च चतुर्गुणितैकोनविंशतिवर्णाश्चतुःपदे षट्सप्ततिः पतन्ति । किं च पद एकादश गुरवः, अष्टौ लघवः, पदचतुष्टये चतुश्चत्वारिंशगुरवो द्वात्रिंशल्लघवः, एतस्य छन्दसः पदचतुष्टयस्य मात्रापिण्डसंख्या विंशत्युत्तरशतमात्रात्मिका भणिता । एतदुक्तं भवति - चतुश्चत्वारिंशद्गुरूणां द्विगुणाभिप्रायेणाष्टाशीति
Page #215
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 199 मात्राणां यत्र निष्पन्ना द्वात्रिंशच्च लघवो विद्यन्त एव, संभूयैक(व)विंशत्युत्तरशतमात्रात्मकम् अर्क(12)मुनि(7)विश्राममिदं शार्दूलविक्रीडितमिति साटकं पिङ्गलकविजल्पति तत् मुणो जानीत इत्यर्थः ॥ अथ चैकस्मिश्चरणे एकादशगुरूणां द्विगुणाभिप्रायेण द्वाविंशतिः कलाः, लघवश्चाष्टौ, इति संभूय त्रिंशत्कलाः, तच्चतुष्केणापि प्रोक्तैव कलापिण्डसंख्या भवतीति यथा-30+30+30+30=120 // तथा च chandomAryAm'arkA श्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्' इत्युक्तम् ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णः कुण्डलसंगतः करतलं चामीकरणान्वितं पादान्तो रवनपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुर्यदि भवेत्तनूनविंशाक्षरं नागाधीश्वरपिं. इलेन भणितं शार्दूलविक्रीडितम् ॥ ' शार्दूलसाटकमुदाहरति-जहा (यथा) जे लङ्कागिरिमेहलाहि खलिआ संभोअखिण्णोरई___फारुप्फुल्लफणावलीकवलणे पत्ता दरिहत्तणम् । ते इण्हि मलआणिला विरहिणीणीसाससंपकिणो जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विआ॥239॥ [ये लङ्कागिरिमेखलातः स्खलिताः संभोगखिन्नोरगी___स्फारोत्फुल्लफणावलीकवलनेन प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णायिठाः (इव) ॥ ] कपरमञ्जरीसाटके देवीनियुक्ता विचक्षणा राजानं श्रावयन्ती वसन्तवर्णनानन्तरं दक्षिणा निलमुपवर्णयति-ये दक्षिणानिलाः प्रथमं लङ्कागिरिमेखलातत्रिकूटाचलकटकात् स्खलिताः तदनन्तरं संभोगेन निधुवनेन खिन्नानामुरगीणां स्फारोत्फुल्लफणावलीकवलनेन पानेन दरिद्रत्वं मन्दत्वं प्राप्ताः, त एवेदानीं मधुसमये मलयानिलाः विरहिणीनां निःश्वासैः सह संपकिणः सन्तः शिशुत्वे सति तारुण्यपूर्णा इव झटिति बहला जाताः ॥ उट्टवणिका यथा-sss, us, is, us, ssi,स्सी,S, 1944-76 ॥ यथा वा[णीभूषणे]'सौमित्रे किमु मृग्यते प्रतिलताकुजं कुरङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशङ्ख चमरी चरत्यपि निरा. तकं पिकी गायति ॥ ' अथ प्रकारान्तरेण शार्दूललक्षणमेव लक्षयतिपत्थारे त(ज)ह तिण्णि चामरवरं दीसन्ति वण्णुज्जलं तच्चेअं लहुविण्णि चामर तहा उट्टेअ गन्धुग्गुरे ।
Page #216
--------------------------------------------------------------------------
________________ , 200 काव्यमाला । तिण्णे दिण्णसु गन्ध चामर तहा गन्धा अ वे चामरं रेहन्ता फैणिवण्ण अन्त करणे सद्दूलसट्टा मुणे ॥ 240 ॥ [प्रस्तारे यत्रत्रयश्चामरवरा दृश्यन्ते वर्णोज्ज्वला तदनन्तरं लघुद्वयं चामरस्तथोत्तिष्ठतो गन्धगुरू । त्रीन्दत्स्व गन्धांश्चामरांस्तथा गन्धश्च द्वौ चामरौ रेखा फणिवर्णोऽन्ते करणीयः शार्दूलसाटकं जानीहि ॥ ] हे मुग्धे, यत्र प्रस्तारे क्रियमाणे प्रथमं पूर्वोक्तरीत्यैव त्रयश्चामरवरा वर्णोज्ज्वलाः श्वेतवर्णाश्चामरपक्षे, गुरुपक्षे - वर्णैरक्षरैरुज्ज्वला मनोहरा गुरवस्त्रयो दृश्यन्ते । तच्चेअं तदनन्तरं मगणानन्तरमित्यर्थः । लहुविण्णि लघुद्वयम् तथा चामर एको गुरुः, तेन सगणो भवतीत्यर्थः । तत उत्तिष्ठतो गन्धुग्गुरे लघुगुरू तदनन्तरं तिष्णे दिण्णसु गन्धत्रीन् गन्धांल्लघून्देहीत्यर्थः । ततः चामर तहा तथा त्रीन् गुरूनपि देहीति ततो गन्धश्च लघुरपि देय इत्यर्थः । ततो वे चामरं चामरद्वयं गुरुद्वयं रेहन्ता रेखान्तं लध्वन्तं देहीत्यर्थः । एवमष्टादश वर्णाः तस्यान्ते फणिवण्ण करणे गुरुर्वर्णः करणीयः । एवं यत्र प्रस्तारः, साटकं मुणे जानीहीत्यर्थः ॥ तच्छार्दूल जहा (यथा ) - जं धोअञ्जण सोणलोअणजुअं लइग्गालाग्गं मुहं हत्थालम्बिदकेसपल्लवचर घोलन्ति जं विन्दुणो । जं एकं सिचाञ्चलं णिवसिदं तं द्वाणकेलिट्ठिदा आणीदा इयमब्भुदेकजणणी जोईसरेणामुणा ॥ 241 ॥ [यस्या धौताञ्जनशोणलोचनयुगं लग्नाकानं मुखं हस्तालम्बित केशपल्लवचये घूर्णन्ते यस्या बिन्दवः । यदैकं सिचयाञ्चलं निवसितं तदैव स्नानकेलिस्थिता आनीतेयमदुतैकजननी योगीश्वरेणामुना ॥] कर्पूरमञ्जरीसाटकस्थं भैरवानन्दसमाकृष्टकर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् -- यस्या धौताञ्जनत्वाच्छोणमारक्तं कोकनदानुकारि लोचनयुगम्, अथ च - यस्या मुखं लग्नान्यलकाग्राणि यत्र तादृशम्, किं च - हस्तालम्बित केशपल्लवचये यस्या बिन्दवो घूर्णन्ते । अपि च -- दैवैकं सिचयाञ्चलं निवसितं परिधृतमासीत् तं तथै ( है ) वार्द्रभावाल्लग्नचेलाङ्गयष्टिः स्नानकेलिस्थिता जलक्रीडापरायणा अद्भुतानामाश्चर्यरसानामेका जननी सकललोक विस्मयभूमिरियं कुन्तलाधिपकन्यका कर्पूरमञ्जरी अमुना प्रत्यक्षस्थि 1. 'अप (ध्वजपट)' रवि 0 . 2. 'लम्बालाग्गं (लम्बालकामं ) ' रवि 0.
Page #217
--------------------------------------------------------------------------
________________ . 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । - 201 तेन योगीश्वरेण कौलिकवरेण भैरवानन्देनानीता दक्षिणापथस्थवैदर्भनगराड्यानवर्त्मना समाकृष्टेत्यर्थः ॥ यथा वा-'गोविन्दं प्रणमोत्तमाङ्ग रसने ते(तं) घोषयाहनिशं पाणी पूजय तं मनः स्मर. पदे तस्यालयं गच्छतम् । एवं चेत्कुरुथाखिलं मम हितं शीर्षादयस्तद्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ ' उद्दवणिका यथा-sss, ॥ , s, / , s, m, sss, I, s, s, / , S, 194476 // शार्दूलविक्रीडितं निवृत्तम् ॥ अथ चन्द्रमालाच्छन्दःठइवि दिअवरजुअल मज्झ कराल करहि पुण वि दिअवरजुअल मज्झ कराल करहि । सरसगण विमल जहि सुण्णि ठवै मनगइ विमलमै उरावै चन्दमल कहै सोइ ॥ 242 ॥ स्थापयित्वा द्विजवरयुगलं मध्ये करतलं कुरु पुनरपि द्विजवरयुगलं मध्ये करतलं कुरु । सरसगणान्विमलान्यत्र श्रुत्वा स्थाप्यते मनोगति विमलमतिरुरगपतिश्चन्द्रमालां कथयति ताम् ॥ ] हे सुन्दरि, प्रथमं स्थापयित्वा द्विजवरयुगलं चतुर्लघुकगणयुगं मध्ये करतलं सगणं कुरु पुनरपि द्विजवरयुगलम् । एवं कृते मध्यतः करतलं कुरु सरसान्गणान्विमलानतिविशदान् सुण्णि श्रुत्वा मनोगतिःस्थाप्यते निश्चलीक्रियते यत्र तां विमलमतिरुरगपतिः पिङ्गलश्चन्द्रमालामिति कथयति ॥ भूषणेऽप्युक्तम् - 'द्विजवरगणयुगमुपधाय परिकलय करमथ नगणयुगलमिह ग्न्ध्युग्म्नुविह्र्। फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवत नुत ॥ ' चन्द्रमालामुदाहरति-जहा (यथा)अमिअकरकिरणधर फुल्लबहुकुसुम वणु कुविअ भै सर ठवै काम णिअ धरै धणु । रवै पिक समा णिक किंत तुअ थिर हियलु गमिअदिण ण पुण मिलणाहि सहि पिभ न्निअलु॥243॥ [अमृतकरकिरणधरं फुल्लबहुकुसुमं वनं(मबाणान्) . कुपितो भूत्वा शरान्स्थापयति कामो निजं धरति धनुः । 1. 'कन्त तु अधिरहिअलो (कान्तस्त्वस्थिरहृदयः)' रवि0. 26
Page #218
--------------------------------------------------------------------------
________________ 202 काव्य्माला। रौति पिकः समयोऽतिरमणीयः किं तव स्थिरं हृदयं गमितदिनानि न पुनर्मिलन्ति सखि प्रियो निकटे न (?) ॥ ] काचिदतिनिसृष्टार्था दूती कामपि प्रोषितपतिकामाह-हे सखि, अमृतकरस्य पीयूषभानोः किरणान्धारयति । ओषधीनाथत्वात्तस्य । तादृशं फुल्लबहुकुसुमं नानाविधसुरभिप्रसून वनमिदं जातमित्युद्दीपनम् । किंच-कामोऽप्यवसरप्राप्त्या कुपितो भूत्वा प्राकृते पूर्वनिपातानियमाद्वहटु(?)भाषाकृतयमकानुरोधाद्वा विन्यासः । वस्तुतस्तु मदनोऽतिरोषणो भूत्वा शरान्सुलभकुसुमत्वात्कौसुमत्वात्कौसुमानेव बाणानिजे धनुषि स्थापयित्वा धरै धारयति । अर्थाद्धनुस्तादृशमायोजितकाण्डमण्डलीभूतकोदण्डं निजबाहुदण्डेन धृतवानिति भावः । अपि च पिकोऽपि रखै रौति पञ्चमं कूजतीत्यर्थः । अतोऽयं समयो णिक परमरमणीय इत्यर्थः । अतश्च हे सखि, तवापि हृदयं किं स्थिरम् । अपि तु न स्थिरमिति काका । गमितानि दिनानि न पुनर्मिलन्ति । किं च सखि, प्रियो भर्ता निकटे नास्त्यतः परमं सुखमिति भावः । अत एवोक्तमभियुक्तेन-'मेघच्छन्ने दिवसे दुःसंचारासु नगरवीथीषु । भर्तुविदेशगमने परमसुखं जघनचपलायाः ॥ ' इति ॥ यथा वा[णीभूषणे] -'अनुपहतकुसुमरसतुल्यमिदमधरदलममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥ ' उवणिका यथा-m, m, उस्, l, m, 1944-76 // इति चन्द्रमाला निवृत्ता॥ अथ धवलाच्छन्दःकरै वैसु सुणि juvai vimalamai mahiale Thaia Thai रैमणि सरसगण पापा पले । दिअगण चौ चउपाहिं भण फणिवै सही कमलगण सरसमण सुमुहि धवला कही ॥ 244 ॥ [करोति वासुकिः शृणु युवति विमलमतिर्महीतले ... स्थापयित्वा'""रमणि सरसगणान्पदेपदे पतितान् । द्विजगणांश्चतुरश्चतुष्पद्यां भणति फणिपतिः सत्यं ___ कमलगणः सरसमानसं सुमुखि धवलकं कथ्यते ॥ ] हे युवति, विमलमतिर्वासुकिः पिङ्गलो महीतले करोति धवला धवलाख्यं वृत्तमिति । तत्त्वं शृणु यत्रादौ हे रमणि, स्थापयित्वा सरसगणान् पदे पदे पतितांस्तानाह-दिऐ 1. 'प्रियनिकटं याहि' रवि0. 2. 'रसु (रसं)' रवि0. 3. 'विमलमते' रवि0. 4. 'रमणगिरि (रमणगिरे) रवि0. 5. 'पातले (पादतले) रवि0. 6. 'मही (मनस्वी)' रवि0. 7. 'धवलुगणसरिसमण ससिवक्रणि धरणेही (?)' रवि0.
Page #219
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 203 [ति] / द्विजगणांश्चतुर्लघुकांश्चतुरश्चतुष्पदे(द्यां) फणिपतिः सही सत्यं भणति प्त्थ्तीत्य्र्थ्ः। द्विजगणचतुष्टयपाठानन्तरं कमलगणो गुर्वन्तः सगणः करः पाणि: 'कमल हत्यम्' इत्यत्रैवोक्तत्वात्स देयः । हे सरसमानसे सुमुखि, एवमुक्तप्रकारेण गणसंनिवेशो यत्र तद्धवलनामक छन्दः कही कथ्यते इत्यर्थः ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणत्रि(?)तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहृदि वलितमिति भुवि वलितम् ॥ ' धवलामुदाहरति-जहा (यथा) तरुण तरणि तवै धरणि पवण वह खरा __ लग णहि जल वड मरुथल जणजिवणहरा । दिसइ चलै हिआ डुलै हम इकलि वहू घर णहि पिअ सुणहि पहिअ मण इछल कहू~ ॥ 245 ॥ [तरुणस्तरणिस्तपति धरणी पवनो वहति खरो लग्नं नहि जलं महामरुस्थलं जनजीवनहरम् । दिशश्चलन्ति हृदयं कम्पतेऽहमेकला वधू गृहे नहि प्रियः शृणु पथिक मन इच्छति कुत्र ॥ ] काचित्स्वयंदूती पथिकासक्ता तमाह-तरुणस्तरणिः सूर्यः तपति । धरणी प्र्च्न्न्द्द्मात्न्न्द्द्क्र्प्र्क्र्स्ण्प्र्कात्क्स्सितित्ल्म्तित्प्त्मित्य्र्थ्ः। किंच-पवनः खरो वहति । निकटे जलं च नास्ति । महामरुस्थलं जनजीवनहरमिदं विद्यते मारवं वर्मेति शेषः । दिशो हरितोऽपि तिग्ममरीचिनिचयसंयोगाच्चलन्तीव । अतो हृदयं kmpte। अहमेकला वधूः, गृहे च प्रियः स्वामी नास्ति । हे पथिक, शृणु तव मनः कुत्रापीच्छति । स्थातुमिति शेषः । निवासं कर्तु चेन्मनस्तव विद्यते तदात्रैवास्स्वेति वाक्येन व्यज्यते इति ॥ यथा वाणीभूषणे]'उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधि सह पिव मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रभसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥ ' उद्दवणिका यथा-m, m, un, m, us, 19x476 // धवला निवृत्ता ॥ अथ शंभुच्छन्दःअव लोआणं भण ए छन्दं मणमज्झे सुक्खं संवुत्तं सुपिअं अंग्गे धरि हत्थो दिज्जसु कुन्तीपुत्तं संजुत्तम् । गण अग्गे दिज्जसु एवं वे सर अत्ते सत्ता हारा जं इअ वत्नीसा पाला मत्ता सुणु छन्दो संभूणामेअम् । / 246 ॥ 1. 'विसइ वोलै (वसतिर्व्याकुला)' रवि0. 2. 'अन्ते' रवि0. -
Page #220
--------------------------------------------------------------------------
________________ 204 काव्यमाला । [इदानीं लोकानां भणैतच्छन्दो मनोमध्ये सुखं संवृत्तं सुप्रियाग्रे धारय हस्तं देहि कुन्तीपुत्रसंयुक्तम् । गणमग्रे देह्येवं द्वौ शरावन्ते सप्त हारा यत्र इति द्वात्रिंशत्पदे मात्राः शृणु छन्द: शंभुनामैकम् ॥ ] हे सुपिअं सुतरां प्रिय शिष्य, अव इदानीं लोकानां ए एतच्छन्दो भण येन शंभुच्छ. न्दसा मनोमध्ये सुखं संवृत्तम् । तत्र अग्रे प्रथमं हस्तं सगणं देहि । कीदृशं हस्तम् । कु न्तीपुत्रसंयुक्तं गुरुद्वयसहितमित्यर्थः । ततोऽप्रे एवं गणं देहि सगणं गुरुद्वययुक्तं पुनर्देही - त्यर्थः । ततश्च द्वौ शरौ लघुद्वयं देहि । अन्ते सत्ता सप्त हारा गुरवो देया इत्यर्थः । एवं च पदे एकोनविंशत्यक्षराणि द्वात्रिंशन्मात्राश्च । त्रयोदशगुरूणां द्विगुणाभिप्रायेण षड्विंशतिः, रससंख्या लघवश्च । संभूयेति प्रकारेण द्वात्रिंशन्मात्राः पतिता यत्र तदिदं शंभुनामकं छन्दो भवतीति विद्धि ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् -- 'कुरु पाणि कंकणयुग्मालंकृतमभ्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्णे भ्राजत्ताटङ्कम् । रसनामायोजय मरद्वयमेवं शंसद्वृत्तान्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥ ' शंभुमुदाहरति - जहा (यथा ) - सिविट्ठी किज्जिय जीआ लिज्जिय वाला बुड्ढा कम्पन्ता वह पश्चा वाअह लग्गो का अह सव्वा दीसा झम्पन्ता । जब जज्झा रोसइ चिन्ता हो सह अग्गी पिट्ठी थक्कीआ करपा संभरि लिज्जे भित्तरि अप्पाअप्पी लुक्की आ॥247॥ [ शीतवृष्टिः कृता जीवो गृहीतो बाला वृद्धाः कम्पन्ते वाति पश्चाद्वातो लगति कायेषु सर्वा दिश आच्छादयन् । यदा झञ्झा रुष्यति चिन्ता भवति सदाग्निः पृष्ठे तिष्ठति करपादं संभृत्य गृह्यतेऽन्तरन्योन्यं निलीयते ॥ ] कविः शीतभरं वर्णयति - अनेन शीतकालेन शीतवृष्टिस्तथा कृता यथा जीवो गृहीतः । बाला वृद्धाश्च कम्पन्ते । किंच वाति पाश्चात्यो वातः । सर्वा दिश आच्छादयन्कायेषु लगति । यद्वा - का अ मिहिकार्थे देशी । तत्र सर्वा दिशः आच्छादयन्ती मिहिका लगति । यदा - जाड्यं (झञ्झावातः सवृष्टिकः) रुष्यति प्रबलं भवति तदा चिन्ता भवति सदा अग्निः पृष्ठे चेत्तिष्ठति । अथ च करपादं संभृत्य गृह्यते अन्तरन्योन्यं निली - यते ॥ यथा वा[णीभूषणे ] - 'जय मायामानवमूर्ते दानववंशध्वंसव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्मा गोगोपीगोपानन्दी वलिलक्ष्मीनाश
Page #221
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 205 नलीलावामनदैत्यश्रेणीनिष्कन्दी ॥ ' उद्यवणिका यथा ॥ s, ss, ॥ s, ss, us, s, SSS, SS, 19x4=76 // शंभुर्निवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्द: - रसवै सौररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥ 248 ॥ यत्र रसैः षड्डिः, ऋतुभिः षड्डिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च यमौ यगण, मगणौ, अथ च सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥ यथा 'कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्य द्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चे त्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥ ' यथा वा 'उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली चलदल्ली हल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ ' इति राक्षसक विकृतदक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा - Iss, sss, ill, us, SIS, SIS, S, 1944 = 76 // मेघविस्फूर्जिता निवृत्ता ॥ अथ छायाछन्दः - भवेत्सैव च्छाया तयुगलयुता स्याद्वादशान्ते यदि ॥ 249 ॥ भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यतिद्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥ यथा 'अभीष्टं जुष्टो यो वितरति लसदोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्गेश्छायामुपगतवतां संसारतीत्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ '
Page #222
--------------------------------------------------------------------------
________________ 206 kaavymaalaa| udhvaNikA yathA-ss, sss, , us, ssI, ss, S, 1944-76 // छाया निवृत्ता॥ अथ सुरसाछन्दः___ नौ नौ यो नो गुरुश्चेत्स्वरमुनिकरणैराह सुरसाम् ॥ 250 ॥ भोः शिष्याः, यत्र नौ मगणरगणौ, अथ च नौ भगणनगणौ भवतः, ततो यो यगणः, ततो नो नगणः, अनन्तरं गुरुश्चेत् । अथ च-स्वरैः सप्तभिः, मुनिभिः सप्तभिः, करणैः पश्चभिः कृतविश्रामां सुरसामाह नागराज इति शेषः ॥ यथा 'कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा त्कालिन्दीकूलकुञ्ज विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥ ' उद्दवणिका यथा-sss, sis,su, I,Iss, u,s,1944 =76 // सुरसा निवृत्ता॥ अथ फुल्लदामच्छन्दः मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ 251 ॥ भोः शिष्याः, यत्रादौ मो मगणः, ततो गौ गुरुद्वयम्, ततश्च नौ नगणद्वयम्, ततोऽपि तौ तगणौ भवतः, ततो गौ गुरुद्वयं भवति । किंच-शरहयतुरगैः पञ्चसप्तसप्तभिः पूर्वविपरीतैर्विरचितविरतिकं फुल्लदामनामकं प्रसिद्धं विख्यातं दत्तं भवतीति वित्त ॥ यथाऽशश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्योमसंस्थैर्विमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यारे पतदनुपमं स्वस्तरोः फुल्लदाम ॥ ' उद्ववणिका यथा-sss, ss, ॥ ॥ , ssi, ssi, ss, 1944=76 // फुल्लदाम निवृत्तम् ॥ अत्रापि प्रस्तारगत्यैकोनविंशत्यक्षरस्य बाणलक्षं चतुर्विंशतिसहस्राण्यष्टाशीत्युत्तरं च शतद्वयं (524288) भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदा विशेषशेमुषीकैराकराद्विचारेण वा प्रस्तार्य प्रस्तावनीया इति दिङ्गात्रमुपलक्षितमस्माभिरित्युपरम्यत इति ॥
Page #223
--------------------------------------------------------------------------
________________ प्राकृतपिङ्गलसूत्रम् । जहि आइ हत्थ नरेन्दवि ट्ठवि पाअ पञ्चम जोहलो 2 परिच्छेदः ] अथ विंशत्यक्षरप्रस्तारे गीताच्छन्दः ?? 207 7 afe sage hattha दीसह सह अन्तहि णेउलो । सह छन्द गीअउ मुद्धि णीऔ सव्वलोअहि जाणिओ क सिट्टिसिटु दिट्ठदिट्ठौ पिङ्गलेण वखाणिओ ॥ 252 ॥ [ पत्रादौ हस्तं नरेन्द्रद्वयं स्थापयित्वा पादः पञ्चमो जोहलो यत्र षष्ठस्थाने हस्तो दृश्यते शब्दोऽन्ते नूपुरः । तच्छन्दो गीता मुग्धे नीतं सर्वलोकैर्ज्ञातं कविसृष्टिसृष्टं दृष्टिदृष्टं पिङ्गलेन व्याख्यातम् ॥] मुग्धे यत्र हस्तं सगणं, णरेन्दवि नरेन्द्रद्वयं च उवि स्थापयित्वा ततः पादगणो भगणः, ततः पञ्चमो जोहलो रगणः, यत्र च ठाइछ हि प्राकृते पूर्वनिपातानियमात् षष्ठे स्थाने हस्तः सगणो दृश्यते, ततः शब्दो लघुः, तदन्ते नूपुरो गुरुः, तत् गीअउ गीतेति नामकं छन्दः सर्वलोकै ... ज्ञातं कविसृष्टया सृष्टं दृष्टया च दृष्टं पिङ्गलेन व्याख्यातं च त्वयि प्रकाशितमित्याचार्यः स्वप्रियतमां प्रत्याहेति योजनीयम् ॥ अतएव च्छन्दोमञ्जर्यामुक्तम् 'सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका' 253 वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'वरपाणिशोभिसुवर्णकङ्कणरबरनुविभूषिता सुपयो धरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥ ' कामिनीपक्षेऽर्थः स्पष्टः ॥ गीतिकामुदाहरति - जहा (यथा ) - जहि फुल्ल केअर चारुचम्पाचूअमञ्जरिवञ्जुला सव दीस दीसह के सुकाणणपाणवाउलभम्मला । वह गन्धवन्धुविबन्ध बन्धुर मन्दमन्द समीरणा पियकेलिको कलासलग्गिमलग्गिआ तरुणीजणा ॥ 254 ॥ [ यत्र फुलानि चारुकेतकी चम्पकचूतमञ्जरीवञ्जुलानि सर्वा दिशो दृश्यन्ते किंशुककाननपानव्याकुलभ्रमराः । वहति गन्धबन्धुविबन्धो बन्धुरो मन्दमन्दं समीरणः प्रियकेलिकौतुकलासकान्तौ लग्नास्तरुणीजनाः ॥ ] कश्चित्कामुकः कामिनीगतभावोद्दीपनाय वसन्तमुपवर्णयन्नाह - he sundari, yatra vasante
Page #224
--------------------------------------------------------------------------
________________ 208 काव्य्माला। प्राकृते पूर्वनिपातानियमात् चारुकेतकीचम्पकचूतमारीवञ्जुलानि पुष्पितानि । किंच-सवैदिक्षु किंशुककानने फुल्लनवपलाशवने पानेन तत्तन्मकरन्दास्वादनेन व्याकुला भ्रमरा यत्र dRshynte। अथ च यत्र गन्धबन्धुः सुगन्धप्रायकत्वात्सुरभिसोदरस्तादृशश्चासौ विशिष्टो बन्धः स्कन्धकविन्यासो यस्य । अत एव बन्धुर उच्चनीचो भूत्वा मन्दमन्दं समीरणो मलयानि. लो वहति । अतश्चैवंविधमदनमहोत्सवसदनरूपे समये तरुणीजनाः प्रियेण सह केलिको. तुकं निधुवनकौतुकं तस्य यो लासो विलासस्तल्लग्गिमनि तत्कान्तौ लग्ना यत्र तादृशोऽयं वसन्तसमयः प्राप्त्ः। तस्मात्त्वमपि यथासुखं विहरेति ॥ यथा वा[णीभूषणे] --'अलमीशपा. वकपाकशासनवारिजासनसेवया गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया । करुणा. पयोनिधिरेक एव सरोजदामविलोचनः स परं करिष्यति दुःखशेषमशेषदुर्गतिमोचनः ॥ ' यथा वा प्रन्थान्तरस्थमुदाहरणम्-'करतालचश्चलकङ्कणस्वनमिश्रणेन मनोरमा रमणाय वेणुनिनादलङ्गिमसंगमेन सुखावहा । वहलानुरागनिवासराससमुद्भवा भवरागिणं विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका ॥ ' 'अथ सालतालतमालवञ्जुलकोविदारमनोहरा-' इत्यादि शिको(?)काव्ये ॥ उद्ववणिका यथा-us, Ish, isi, su, sis, usis, 204480 // गीतिका निवृत्ता ॥ अथ गण्डकाच्छन्दःरग्गणा पलन्तआ पुणो णरेन्द कन्तआ सुछक्कएण हार एक दिज्जही सुसद्द पाअ किज्जही सुसकरण । गण्डआ गणेहु एहु वैङ्कसङ्घसङ्खले फणिन्द गाउ तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ॥255॥ [रंगणः पतति पुनर्नरेन्द्रः कान्तः सुषट्केन हारमेकं देहि सुशब्दं पादे कुरु स्वशक्त्या । गण्डकां गणयैतद्वक्रशङ्खशृङ्खलया फणीन्द्रो गायति त्रिंशन्मात्राः पादे प्राप्ता हारास्तृतीयभाग एकः सशब्द आगतः ॥ ] हे मुग्धे, यत्रादौ रगणो मध्यलघुर्गणः पतति, पुनर्नरेन्द्रो जगणः कान्तोऽतिसुन्दरः, ततः सुष्टु एवंभूतो(तेन) रगणादिजगणान्तेन षट्केन सह हारमेकं गुरुं देहि। तदनन्तरं सुतकरण स्वशक्त्या निजकवितासामथुन सुशब्दं लघु पादे कुरु। तदेतद्वक्रशङ्खशृङ्खलया गुरुलघुशृङ्खलाबन्धक्रमेण फणीन्द्रः पिङ्गलो गण्डकाभिधानमिति छन्दो गायति(णय)यत्र पादे गुरुदशकद्वैगुण्येन लघुदशकेन त्रिंशन्मात्राः पतिताः । अत्र च हारशब्दाभ्यां ए एकः तीअ. भाअ त्रिकलभागः आउ आगत इत्यर्थः । यदि च त्रिकलानां सामस्त्येन संख्या क्रियते तदा दशत्रिकलैरादिगुरुकैरेव गण्डका निष्पाद्यत इति भावः ॥ वाणीभूषणे तु प्रकारान्तरे 1. 'मन्तही(मन्त्रयस्व) रवि0. 2. 'वण्णसंखटं कणे(अतिसंकटमेतत्)' रवि0,
Page #225
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । 209 णोक्तम् --'तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विदेहि वर्णितेन पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डविनोदकारिणी सुमङ्गलेन ॥ ' ग्रन्थान्तरे त्विदमेव चित्रवृत्तमिति नामान्तरेणोक्तम् । अत एव च्छन्दोमञ्जर्याम् -- 'चित्रवृत्तमीरितं तदा रजौ रजौ रजौ गुरुर्लघुश्व' ॥ ॥ गण्डका मुदाहरति - जहा (यथा ) - ताव वुद्धि ताव सुद्धि ताव दाण ताव माण ताव गव्व जाव जाव हेत्थ तल्ल णच्च सव्व विज्जुरेह यक दव्व । एत्थ अन्त अप्पदोस देवरोस होइ णट्ठ सो इ सव्व कोइ बुद्धि कोइ सुद्धि कोइ दाण कोइ माण कोइ गव्व 256 [तावद्वुद्धिस्तावच्छुद्धिस्तावद्दानं तावन्मानस्तावद्भर्वो यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रखेवैकं द्रव्यम् । अत्रान्ते आत्मदोषो देवरोषो भवति नष्टास्त एव सर्वे का बुद्धिः का शुद्धिः किं दानं को मानः को गर्वः ॥] कश्चित्स्वमित्रं प्रत्याह--तावद्वुद्धिः, तावच्छुद्धिः, तावद्दानम्, तावन्मानः, तावद्गर्वः, यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रेखेवातिचञ्चलमेकं द्रव्यम् । अत्रान्ते द्रव्याभावे आत्मदोषो दैवरोषो वा कारणं भवति नष्टास्त एव सर्वे वस्तुतस्तु का बुद्धि:, का शुद्धिः, किंवा दानम्, को वा मानः को वा गर्वः ॥ यथा वा [णीभूषणे ] - 'दृष्टमस्ति वासुदेव देव विश्वमेतदेव शेषकं तु वाजिरत्नभृत्यदार सूनुगेहवित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीनि वस्तुतस्तु सर्वदैव शेषकाललुप्त कालदूतभीतिनाशिनीह हन्त सैव ॥ उवणिका यथा -- SIS, ISI, SIS, ISI, SIS, ISI, S, I, 2044 = 80 // यथा वा प्रन्थान्तरस्थमुदाहरणम् -- 'चित्तवृत्त लीलया निसर्गरम्यदेशरूपविभ्रमेण राजमानसद्वयोविलाससंपदा कलाकुतूहलेन । यः समं व्रजाबलाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्मकोषषट्पदः स मे सदास्तुं ॥ ' गण्डका निवृत्ता ॥ - अथास्मिन्नेव प्रस्तारे शोभानामकं वृत्तं ग्रन्थान्तरादाकृष्य लिख्यतेरसाश्वाश्वैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत् ॥ 257 ॥ > यत्र रसैः षड्भिः, अश्वैः सप्तभिः पुनरश्वैर्विरचितविरतिः, अथ च मेघविस्फूर्जिता चेत् यगणमगणानन्तरं नगणद्वयगुरुजठरा भवति । शेषं समानं यत्र तच्छोभानामकं वृतं भवतीति ॥ 1. ' हत्थ सव्व णच्च विज्जुरेहे रङ्गे एक दव्व (हस्ते सर्व नृत्यति विद्युदेखारङ्गे) " इति रवि 0 . 27
Page #226
--------------------------------------------------------------------------
________________ 210 काव्य्माला। यथासदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां __ तयोरूर्वं राजत्तरलकिसलया श्लिष्टसुस्निग्धशाखा । लसन्मुक्तारक्तोत्पलकुवलयवञ्चन्द्रबिम्बाश्चिताया महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली 258 उद्दवणिका यथा-Iss, sss, o,m, s, sis, sis, 5, 2044=80 // शोभा निवृत्ता ॥ अथ सुवदना छन्दःज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना ॥ 259 ॥ यत्र सप्तभिरश्वैः सप्तभिरेव, ततश्च षड्भिविरतिः, अथ च-मगणरगणभंगणनगणयगणाः, ततो भ्लौ भगणलघू ततश्चान्ते गुयंत्र सा सुवदना ज्ञेया ॥ यथा प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासास्रनयना त्वां धायन्ती निकुञ्ज परतरपुरुषं ह्र्स्सोत्फुल्ल्पुल्का। आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामाति त्यक्तुकामा ननु नरकरिपो राधा मम सखी ॥ 260 ॥ उद्दवणिका यथा-sss, sis, su, m, iss, su,1, 5, 20x4-80 // सुवदना निवृत्ता॥ अत्रापि प्रस्तारगत्या विंशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्च शतानि 1048576 भेदा भवन्ति । तेषु विस्तरभीत्या कियन्तो भेदा लक्षिताः । शेषभेदास्तु सुबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य सूचनीया इति दिक् ॥ अथैकविंशत्यक्षरप्रस्तारे स्रग्धराछन्दोऽभिधीयतेवे कण्णा गन्धहारा वलादिअगणा हत्थहारा पलन्ता ___ एकल्ला सल्ल कण्णा धागणसहिआ कङ्कणा अन्त कन्ता । वीसा एकग्ग वण्णा पाहि लहु णवा वारहा होइ दीहा पिण्डा बत्तीसाग्गा सौ फणिभणिआ सद्धरा होइ सुद्धा 261 [द्वौ की गन्धहारौ वलयद्विजगणौ हस्तहारौ पतन्ति एकलः शल्यः कर्णो ध्वजगणसहितः कङ्कणोऽन्ते कान्तः । 1. 'एकग्गला जं पलै लहुगुरू (एकाप्रका यत्र पतन्ति लघुगुरवः)' इति रवि0.
Page #227
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । विंशतिरेकाया वर्णा पदे लघवो नव द्वादश भवन्ति दीर्घाः पिण्डो द्वात्रिंशदग्रं शतं फणिभणिता स्रग्धरा भवति शुद्धा ॥ ] भोः शिष्याः, यत्र प्रथमं द्वौ कौ~ गुरुद्वयात्मको गणौ, ततो गन्धो लघुः, ततो हारो गुरुः, ततो वलयो गुरुः, ततो द्विजगणश्चतुर्लध्वात्मको गणः, ततो हस्तः सगणः, ततो हारो गुरुः पतति, तत एकल एको लघुः, शल्यो लघुः, अनन्तरं कर्णः, ततो ध्वज आदिलघुस्त्रिकलस्तत्सहितः, ततः कङ्कणो गुरुरतिकान्तोऽन्ते यस्य एवमेकाधिका विंशतिः । वर्णाः पदे यत्र तत्र विवेकः-लघवो नव, द्वादश दीर्घा गुरवो भवन्ति । एतेन गुरुद्वैगुण्येन चतुर्विंशतिः, अथ च-नव लघवः, संभूय त्रयस्त्रिंशन्मात्राः पदे तत्पिण्डो द्वात्रिंशदधिकशतमात्रको यत्र (यथा) सा शुद्धा स्रग्धरानामकं वृत्तं भवतीति फणिपतिः पि. ङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्ण ताटङ्कयुक्तं वलयमपि च सुवर्ण च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा न्पुर्द्व्न्द्व्युक्ता। शङ्ख हारं दधाना सुललितरसनारूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात्स्रग्धरा कामिनीव्॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ छन्दोमञ्जों तु 'म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्' इत्युक्तमिति ॥ स्रग्धरामुदाहरति-जहा (यथा)ईसारोसप्पसादप्पणदिसु वहुसो सर्गगङ्गाजलेहिं __ आमूलं पूरिदाए तुहिणकरकलारुप्पसिप्पीअ रुद्दो । जोहामुत्ताहलिल्लं णदसिर णिहिदं अग्गहत्थेहि दोहिं अग्धं सिग्धं दान्तो जाइ गिरिसुआपाअपङ्केरुहाणम् 262 [ईर्ष्यारोषप्रसादप्रणतिषु बहुशो स्वर्गगङ्गाजलै रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रुद्रः । ज्योत्स्नामुक्ताफ्ला। नतशिरसि निहितमग्रहस्ताभ्यां द्वाभ्या मयं शीघ्रं ददज्जयति गिरिसुतापादपङ्केरुहयोः ॥ ] कर्पूरमञ्जरीसाटकस्थं नान्दीपाठकस्य वचनम्-ईर्ष्यारोपप्रसादप्रणतिषु स्वर्गगङ्गाजलै. रामूलं बहुशो मुहुः पूरितया तुहिनकरकलारूप्यशुक्त्या गिरिसुतापादपङ्केरुहयोगिरीन्द्रनन्दिनीचरणारविन्दयो तशिरसि निहितं ज्योत्स्नामुक्ताफलयुक्तं द्वाभ्यामग्रहस्ताभ्यां शीघ्रमय' ददद्रुद्रः शिवो जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः ॥ यथा वाणीभूषणे]-'अन्त्रप्रोतास्थिमालावलयविलसद्वाहुदण्डप्रचण्डा वेगव्यालोलमुण्डावलिकलितरणत्कारकण्ठो. पकण्ठाः । कुर्वन्तो गर्वमत्युद्गलगहनवलद्धघरध्वानमुच्चैरुत्कृत्तैरुत्तमाङ्गैर्विदधति च शिरः कन्दुकक्रीडितानि ॥ ' उद्दवणिका यथा-5s, ss,1, 5, 5, m, us, s,i, ss, is, 1. 'मौलिणिहितगा (मौलिनिहिता)' इति रवि0.
Page #228
--------------------------------------------------------------------------
________________ 212 काव्यमाला । ', 21x4=84 ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम् - 'व्याकोषेन्दीवराभा कनककषलसत्पतिवासा सुहासा बरुच्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा । अंसव्यासक्तवंशध्वनि सुखितजगद्बह्रवीभिर्लसन्ती मूर्तिर्गोपस्य विष्णोरवतु जगति वः स्रग्धराहारिहारा ॥ स्नग्धरा निवृत्ता ॥ अथ नरेन्द्रच्छन्द: आइहि~ जत्थ पाअगण पालिअ जोहल अन्त ठवीजे काहल सद्द गन्ध एम मुणिगण कङ्कण जाहएं करीजे । सद्दै एक तत्थ चल णरवै पूरहु सङ्घ सुभव्वा चामरजुग्ग अन्त जहि अलिअ एहु णरेन्दौ कव्वा । / 263 / / [आदौ यत्र पादगणः प्रकटितो जोहलोऽन्ते स्थाप्यः काहलः शब्दो गन्धो एवं मुनिगणः कङ्कणो यत्र क्रियते । शब्द एकस्तथा चलति नरपतिः पूर्यतां शङ्खः सुभव्यश्चामरयुग्ममन्ते यत्र प्रकटितमेतन्नरेन्द्रं काव्यम् ॥] - भोः शिष्याः, यत्रादौ पादगणो भगणः प्रकटितो भवति, ततो जोहलो रगणः स्थाप्यते, ततः काहलो लघुः, ततः शब्दो लघुः, ततो गन्धो लघुरेव, एवं मुनिगणश्चतुर्लघुको गणः, ततः कङ्कणो गुरुर्यत्र क्रियते, ततः शब्दो लघुरेको यत्र तथ्यं सत्यम्, ततो नरपतिर्जगणश्चलति, ततः सुभव्यः शङ्खो लघुः पूर्यताम्, ततश्चामरयुग्मं गुरुद्वन्द्वमन्ते यत्र प्रकटितम् एतन्नरेन्द्राख्यं काव्यं छन्द इत्यर्थः ॥ अथ च - यदा नरपतिश्चलति तदैतत्सर्वं भवति । यथा पूर्वे गणाः प्रचरन्ति ततः काहलशब्दो भवति, तदनन्तरं गन्धस्य कर्पूरागुरुसारादेर्ज्ञानम्, तदनन्तरं कङ्कणादिभूषणं प्रसन्नेन नरेन्द्रेण महावीरेभ्यो दीयत इत्यादि तादृशध्वनिविशेषरूपेऽर्थे यथायुक्तं योजनीयं सुमतिभिरित्युपरम्यते ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-- 'चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसंगतगन्धः । चारुसुवर्णकुण्डलयुगललितरोचिरलंकृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥ ' नरेन्द्रमुदाहरति - जहा (यथा ) - फुल्ल केसु चैम्प तह अलिअ मञ्जरितेजिअ चूआ दक्खिणवाउ सीअ भै पवहै कम्प विओइणिहीआ । अधूलि सव्वदिस पसरिअ पीअरु सव्वज भासे आउ वसन्त काइ सहि करिहौ कन्त ण थक्कै पासे ॥ 264॥ 1. 'भेरी' रवि 0 2. 'चन्द (चन्द्र: ) ' रवि 0.
Page #229
--------------------------------------------------------------------------
________________ प्राकृतपिङ्गलसूत्रम् । [पुष्पितं किंशुकं चम्पकं तथा प्रकटितं मञ्जरीतेजिताश्चता: दक्षिणवायुः शीतो भूत्वा प्रवहति कम्पति वियोगिनीहृदयम् । केतकीधूलिः सर्वदिक्षु प्रसरिता पीताः सर्वा भासन्ते 2 परिच्छेदः] आगतो वसन्तः किं सखि करिष्यामि कान्तो न तिष्ठति पार्श्वे ॥ ] काचित्प्रोषितपतिका निजसखीमाह - हे सखि, पुष्पितं किंशुकम् । चम्पकमपि तथा प्रकटितं विकसितमित्यर्थः । चूता आम्रवृक्षा मञ्जर्या तेजिता जातमञ्जरीका जाता इत्यर्थः । किंच दक्षिणो वातो मलयानिलः शीतो भूत्वा प्रवहति । अतः कम्पते वियोगिनीहृदयम् । अथ च केतकीधूलिः सर्वदिक्षु प्रसृता । अतः पीतं सर्वतो भासते इत्यादिलक्षणवशतो वसन्त आगतः । अतः कारणात्सखि, किं करिष्यामि कथं वा नेष्यामि दिवसानेतान् । कान्तः पार्श्वे न तिष्ठति । यथा वा[णीभूषणे ] - 'पङ्कजकोषपानपरमधुकरगीतमनोज्ञतडागः पञ्चमनादवादपरभृतकानननसत्परभागः । वल्लभविप्रयुक्तकुलवरतनुजीवनदानदुरन्तः किं करवाणि वक्षि मम सहचरि संनिधिमेति वसन्तः ॥ ' उद्यवणिका यथास्, सीस्, I, I, I, III, s, I, ISI, I, SS, 2144=84 // नरेन्द्रो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्सरसीछन्दो लक्ष्यते नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥ 265 ॥ यत्र नगणजगणभगणजगणजगणा भवन्ति । अथ च जरौ जगणरगणौ भवतो यदि तदा कवीश्वरैः सा सरसी गदिता । तन्नामकं छन्द इत्यर्थः ॥ यथा चिकुरकलापशैवल कृतप्रमदासु लसद्रसोर्मिषु स्फुटवदनाम्बुजासु विलसजवालमृणालवलिषु । कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासु विभ्रमम् ॥ 266 / / 213 - यथा वा- -- " तुरगशताकुलस्य परिताः परमेकतुरंग जन्मनः प्रथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजबलस्य पुरः सततं घृतश्रियश्चिर गलितधियो जलनिधेश्च तदाभवदन्तरं महत् ॥ इति माघे ॥ उद्यवणिका यथा ॥ ]], ISI, SII, ISI, ISI, ISI, SIS, 21x4= 84 // इदमेव ग्रन्थान्तरे 'सिद्धकम्' इति नामान्तरेणोक्तम् ॥ सरसी निवृत्ता ॥ अत्रापि प्रस्तारगत्यैकविंशत्यक्षरस्य नखलक्षं सप्तनवतिसहस्राणि द्विसमधिकपञ्चाशदुत्तरं च शतं 2097152 भेदा भवन्ति । तेषु भेदत्रयं प्रदर्शितम् । शेषभेदाः सुधीभिः स्वबुद्ध्या प्रस्तार्य सूचनीया इति दिक् ॥ अथ द्वाविंशत्यक्षरप्रस्तारे हंसीछन्द: विज्जूमालापाएपाए तिथ दिअगण त वहुगुणजुत्ता अन्ते कण्णासुद्धा वण्णा भण फणिवर कैवर गुणजुत्ता । 1. 'आईपाए (आदिपादे )' रवि 0.
Page #230
--------------------------------------------------------------------------
________________ 214 काव्यमाला । जे वत्तीसा मात्ता थक्के पापर पालिअ गुरुलहुसोहा एसा हंसी णामा छन्दो सभलवुह अणमणहरणमोहा ॥ 267 ॥ [विद्युन्मालापादपाते त्रयो द्विजगणास्तथा बहुगुणयुक्ता अन्ते कर्णशुद्धौ वर्णौ भणति फणिपतिः कविवरो गुणयुक्तः । यत्र द्वात्रिंशन्मात्रास्तिष्ठन्ति पादे पादे प्रकटिता गुरुलघुशोभा एषा हंसी नाम छन्दः सकलबुधजनमनोहरणमोहा ॥] भोः शिष्याः, यत्र विद्युन्मालाया वसु ( 8 ) गुरुचरणायाः पादपाते सति त्रयो द्विजगणाश्चतुर्लघ्वात्मकगणाः, तथा बहुगुणयुक्ताः पतन्तीत्यर्थः । तस्यान्ते वसुगुरुद्विजगणत्रयान्ते कर्णेन द्विगुर्वात्मकेन गणेन शुद्धौ वर्णौ यत्र यत्र च पदे पदे प्रतिपदं गुरुदशकद्वै - गुण्येन विंशतिः (20) द्विजत्रयाणां (?) दिनकर ( 12 ) लघवः संभूय द्वात्रिंशन्मात्राः प्रकटिताः । एवं यत्र गुरूणां लघूनां प्रकटितणेमा (शोभा) स ( त ) देतद्धंसी नामकं छन्दः सकलबुधजनमनोहरणे मोहा मोहरूपं पण्डितजनमनोविस्मायकमिदं गुणयुक्तः कविवरः फणिपतिर्भणतीति जानीत ॥ वाणीभूषणेऽप्युक्तम् -' यस्यामष्टौ पूर्वे दीर्घास्तदनु कमलमुखि दिनकरसंख्या ह्रस्वा वर्णाः पीनोत्तुङ्गस्तनभरविनमितसुभगशरीरे । दीर्घावृत्त्या लीलालोले यतिरिः विरमति कुलगिरिषष्ठैर्द्वाविंशत्या वर्णइ: पूर्णा प्रभवति कुसुममृदुलतरहंसी ॥ ' छन्दोमञ्जर्यामपि - 'मौ गौ नाश्चत्वारो गो गो भवति वसुभुवनयतिरिह हंसी । ' मौ 'मगणद्वयम्, अथ च गौ गुरुद्वयम्, तदनन्तरं चत्वारो ना नगणचतुष्टयमित्यर्थः । त तश्च गो गो गुरुद्वयमेव यत्र भवति । यतिस्तु प्रथमं वसुष्वष्टसु ततो भुवनैश्चतुर्दशभिर्भवतीति विश्रामभेदेनोक्तम् ॥ यत्र हंसीमुदाहरति-- जहा (यथा) - णेत्ताणन्दा उग्गे चन्दा धवलचमरसमसिअकरविन्दा उग्गे तारा तेआहारा विअसु कमलवण परिमलकन्दा । भासा कासा सव्वा आसा महुरपवण लहलहिअ करता हंसा सद्दू फुल्लावन्धू सरासमय सहि हिआ हरन्ता ॥ 268 ॥ (नेत्रानन्द उदेति चन्द्रो धवलचमरसमशीतकरविन्दवः उद्यन्ति तारास्तस्याहारा विकसितं कमलवनं परिमलकन्दम् । भासन्ते काशाः सर्वाशासु मधुरपवनो मन्दमन्दसंचरणं करोति हंसः शब्दायते पुष्पबन्धुः शरत्समयः सखि हृदयं हरति ॥ ] काचित्प्रौढा नायिका शरत्समयमुपवर्णयन्ती निजसखी माह - हे सखि, लोचनानन्दकारी चन्द्र उदेति किं च धवलचमरसमशीतकरबिन्दव इव तारा तेआ नेत्रानन्दो
Page #231
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 215 तस्या रजन्या हारा इव उद्यन्ति । अथ च-विकसितं कमलवनम्, अत एव परिमलाः सुगन्धाः कन्दा यत्र तादृशम् । अपि च सर्वाशासु काशाः भासन्ते मधुरश्च पवनः लहलहं करोति । मन्दमन्दसंचरणे 'लहम्' इत्यनुकरणम् । किं च हंसः सह कूजतीत्यर्थः । अतः पुष्पबन्धुः शरत्समयः सखि, हृदयं हरति रसोद्दीपकत्वेन हृदयहारको भवतीत्यर्थः ॥ यथा वा[णीभूषणे]-'श्रीकृष्णेन क्रीडन्तीनां क्वचिदपि वनभुवि मनसिजभाजां गोपालीनां चन्द्रज्योत्स्नाविशदरजनिजनितरतरतीनाम् । धर्मभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां रासक्रीडायासध्वंसी मुदमुपनयति मलयगिरिवातः ॥ ' उद्दवणिका यथा-स्स्स्स्स्स्स्स्, m, m, n, , 224488 // यथा वा ग्रन्थान्तरेऽसार्धे कान्तेनैकान्तेऽसौ विकचकमलमधु सुरभि पिबन्ती कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु वसन्ती । कालिन्दीये पद्मारण्ये पवनपतनतरतरलपरागे कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥ ' हंसी निवृत्ता ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरान्मदिरानामकं छन्दोऽभिधीयते सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा ॥ 269 ॥ : यत्रैको गुरुरन्ते वर्तमानः सप्तभकारयुक् भगणसप्तकयुक्तो भवति तन्मदिराभिधानं छन्दो भवतीति ॥ यथामाधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै र्भङ्गकलैरुपगीतवने वनमालिनमालि कलानिलयम् । कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं त्वं भज माधविकामृदुनर्तकयामुनवातकृतोपगमा ॥ 270 ॥ उद्ववणिका यथा-सु, सु, सु, सु, सु, सु, सु, 5, 2244=88 ॥ मदिरा निवृत्ता ॥ अत्रापि प्रस्तारगत्या द्वाविंशत्यक्षरस्यैकचत्वारिंशल्लक्षाणि चतुर्नवतिसहस्राणि चतुरुत्तरं शतत्रयं च 4194304 भेदाः । तेषु भेदद्वयमुक्तम् । शेषभेदाः शास्त्ररीत्या प्रस्तार्य प्रतिभावद्भिरुदाहर्तव्या इति दिडात्रमुपदिश्यते ॥ अथ त्रयोविंशत्यक्षरप्रस्तारे सुन्दरीछन्दःजहि आइहि हत्थो कराल तत्थो पाअ लहूजुअ वङ्क तिआ ठवि सल्ल पहिल्लौ चमरहिहिल्लौ सल्लजुअं पुणु वङ्क ठिआ । पान्तहि हत्थागण पभणिज्जे तेइस वण्ण पमाण किआ ___ एण्हु मत्तहि पाओं पइ पभणिज्जे वण्णहि सुन्दरिआ भणिआ271 1. कण्णगणा' (कर्णगणः) रवि0. 2. 'ठवि चामरआकाहलजुअवङ्का सल्ल पहिल्लिअ वेविगणा (स्थापयं चामरं काहलयुगं वर्क शल्यं रवि0. 3. 'सक्का (शक्र) रवि0 4. 'पाआवै (पद्मावति) रवि0. .
Page #232
--------------------------------------------------------------------------
________________ 216 काव्य्माला। [यत्रादौ हस्तः करतलं तथा पादो लघुयुगं वक्रास्त्रयः स्थापयित्वा शल्यं प्रथमं चमरगुरू सल्ययुगं पुनर्वक्रः स्थितः । पदान्ते हस्तगणः प्रभण्यते त्रयोविंशतिर्वर्णाः प्रमाणीकृताः . एतन्मात्राभिः प्राप्त..."प्रभण्यते वर्णैः सुन्दरिका भणिता ॥ ] भोः शिष्याः, यत्रादौ हस्तः सगणो भवति, तथा करतलं सगण एव, ततः पादगणो भगणः, ततो लहूजुअ लघुद्वयमित्यर्थः । तदनन्तरं वङ्क तिआ वक्रास्त्रयः गुरुत्रयमित्यर्थः । , ततः ठवि सल्ल शल्यं स्थापयित्वा शल्यं लघुमेकम् । ततः पहिल्लौ प्रथमं शल्यमेव लघुमेव स्थापय सच शल्यो लघु: चमरहिहिल्लौ चमरगुरू मिलित्वैतदने गुरुर्भवतीत्यर्थः । ततः सलजुअं शल्ययुगं लघुद्वयमित्यर्थः । पुनर्यत्र वङ्क ठिआ वक्रो गुरुः स्थितः । ततः पदे पदे प्रतिपदमन्ते हस्तगणः सगणः प्रभण्यते । एवं त्रयोविंशतिर्वर्णाः पादे यत्र प्रमाणीकृताः । तदेतन्मात्राभिर्वर्णैश्च प्राप्तं सुन्दरीनामकं छन्दो भणितमशेषैः कविभिः प्रभण्यते भवत्सु कथ्यते इत्यर्थः ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'करसङ्गिसवर्णद्वयवलया ताटङ्कमनोहरशङ्खधरा कुसुमत्रयराजच्छ्रवणविलोलकुण्डलमण्डितरत्नधरा । भुजसंमतकेयूरजसुविलासा पिङ्गलनागसमालपिता किल सुन्दरिका सा भवति तदा पद्मावतिका कविराजहिता ॥ ' ___ सुन्दरीमुदाहरति-जहा (यथा)जिणि वेअ धरिज्जे महिअल लिज्जे पिट्ठिहि दन्तहि ठाउ धरा रिउवच्छ विआरे छलतणुधारे वन्धिअ सत्तु पआल धरा । कुलखत्तिअ कम्पे दहमुह कट्टे कंसाकेसिविणास करा करुणे पाले मेच्छह विअले सो देउ णराअणु तुम्ह व्रा॥272॥ येन वेदा धृता महीतलं नीतं पृष्ठेन देन्ताभ्यां समुद्भुतं धरा ___ रिपुवक्षो विदारितं छलतनुधारिणा बद्धा शत्रुः पाताले धृतः । क्षत्रियकुलं कम्पितं दशमुखानि कर्तितानि कंसकेशिविनाशः कृतः करुणा प्रकटिता म्लेच्छा विलापिताः स ददातु नारायणस्तुभ्यं व्र्म्॥] कश्चित्कविर्दशावताररूपेण विष्णुं स्तुवन्मङ्गलमभिनन्दति-येन विरचितमीनशरीरेण प्रलयजलधिमध्यतः पञ्चजनासुराद्वेदाः समुद्धताः, येन च कृतकूर्मरूपेण पिढिहि पृष्ठेन महीमण्डलं भूमण्डलं विधृतम् । किंच येन विधृतसूकररूपेण दन्ताभ्यां मेदिनीमण्डलमुद्दतम् । येन च विरचितनरहरिरूपेण रिपोर्हिरण्यकशिपोर्वक्षो विदारितम् । अथच येन छलतनुधारिणा कृतवामनशरीरेण शत्रुर्बलिर्बद्धा पाताले धृतः । अपिच प्राकृते पूर्वनिपातानिय. मात्क्षत्रियकुलं येन धृतजामदग्यविग्रहेण तापि(कम्पि)तम् । येन च विरचितरामावतारेण 1. 'गृहीते पृष्ठे' रवि0. 2. 'दन्ते स्थापिता धरा' रवि0.
Page #233
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 217 दश मुखानि दशमुखस्य क्र्तितानि। खण्डितानीत्यर्थः । येन च कृतरामकृष्णावतारेण कंसकेशिनोविनाशः कृतः । येन च धृतबुद्धशरीरेण करुणा दया प्रकटिता । येन च कृतकल्किरूपेण म्लेच्छा विलापिता विलीनाः कृताः । स नारायणो युष्मभ्यं वरमभिलषितफलं ददात्विति ॥ यथा वाणीभूषणे]-'शरदिन्दुसमानं व्यपगतमानं गायति दिक्षु तवैव यशः स्वरसामुनिदेवी विगलितनीवीकामकलाविकला बहुशः । पृथुवेपथुयुक्ता स्वगृहवियुक्ता स्वेदकलावलिमुग्धमुखी धरणीरमणेन्दो विकसदमन्दोदारसभासहवर्तिमुखी ॥ ' उद्ववणिका पथा-us, us, su, ॥ , sss, I, Is, si, s, us, 2344=92 // सुन्दरी निवृत्ता॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरादद्रितनयानामकं वृत्तमुच्यतेनजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ॥ 273 ॥ यत्र नगणजगणभगणजगणभगणा भवन्ति । अथ च जभौ जगणभगणौ, अथ च लघुगुरू भवतः साद्रितनया निगदिता । तन्नामकं छन्द इत्य्र्थ्ः॥ यथाखरतरशौर्यपावकशिखापतङ्गनिभभनदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा । भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह यः क्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया ॥ 27 ॥ यथा वा-'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम्' इत्यादि भट्टिकाव्ये । उध्वणिका यथा-1, ISI, षु, ईसि, सु, ISI, सु,1, 5, 2344-92 ॥ क्वचिदिदमेवाश्वललितमिति नामान्तरेणोक्तम् ॥ अद्रितनया निवृत्ता ॥ अथ मत्ताक्रीडं छन्दःमत्ताक्रीडं वस्वक्षाशायति मयुगगयुगमनुलघुगुरुभिः ॥ 275 ॥ यत्र वसुभिरष्टभिः, ततोऽक्षैः पञ्चभिः, तत आशाभिर्दशभिर्यतिर्यत्र तत् । किंच मगणद्वयं गुरुद्वयं यत्र तदनु चतुर्दशलघूनामन्ते गुरुः । एवं त्रयोविंशतिभिर्वर्णैः पदं यत्र तन्मत्ताक्रीडं नाम छन्दः ॥ यथा मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसं गाने पाने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् । रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसं सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघपदपरिचयदम् ॥ 276 ॥ 28
Page #234
--------------------------------------------------------------------------
________________ 218 kAvyamAlA / uvaNikA yathA - sss, sss, s, s, i // // // , 8, 2344= 92 // मत्ताक्रीडं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या त्रयोविंशाक्षरस्य वृत्तस्य त्र्यशीतिलक्षाण्यष्टाशीतिसहस्राण्यष्टोत्तराणि षट्शतानि (8388608) भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदाः शास्त्रो - क्तरीत्या प्रस्तार्य सूचनीयाः सुधीभिराकरतो वा समुदाहर्तव्या इति दिगुपदिश्यते ॥ अथ चतुर्विंशत्यक्षरप्रस्तारे दुर्मिलाछन्दोऽभिधीयते - दुमिलाइ सहु वण्ण विसेसहु दीस फणीन्दह चारुगणा भणु मत्त बतीसह जाणिअ सेसह अट्ठहि ठाम ठई सगणा । गण अण्ण ण किज्जइ कित्ति मुणिज्जइ लग्गइ दोस अणेअ जही कहि तिणि विरामहि पाअह ता दह अट्ठ चउद्दह मत्त सही ॥ 277 [दुर्मिलां प्रकाशयत वर्णान्विशेषयत दृष्टाः फणीन्द्रेण चारुगणा भणिता मात्राभिर्द्वात्रिंशद्धिर्ज्ञायते शेषेणाष्टसु स्थानेषु स्थापयित्वा सगणान् । गणोऽन्यो न क्रियते कीर्तिर्ज्ञायते लगन्ति दोषा अनेके यत्र कृत्वा त्रीन्विरामान्पादे ता दशस्वष्टसु चतुर्दशसु मात्रासु सत्यम् ॥ ] भोः शिष्याः, दुर्मिलाछन्दसि प्रकाशयति (त), वर्णान् विसेसहु विशिष्टान् विशेषतो वा विशेषयत । तान्विशेषणविशिष्टान्कुरुतेत्यर्थः ॥ तान्विशिनष्टि - ये वर्णाः फणीन्द्रेण दवकराधीश्वरेण पिङ्गलेन चारुगणत्वेन दीस दृष्टाः । ते च गणाः शेषेण द्वात्रिंशद्भिर्मात्राभिर्ज्ञायत इति भणिताः । तानाह - अष्टस्वपि स्थानेषु स्थापयित्वा सगणान् । अत्र चतुष्कलात्मकगणाष्टकस्थापनेन द्वात्रिंशन्मात्रात्मकं पदमिति भावः । अथ च त्रिवर्णात्मक गणाष्टकविन्यासेनैव वेदलोचन (24) वर्णात्मकश्चरणो भवतीति भावः ॥ इतरगणनिषेधमाह - गणेति । अन्यो गणः सगणातिरिक्तोऽस्मिन्वृत्ते न क्रियते । अत एवेतरगणव्यावृत्त्या सगणकरणेन कवेः कीर्तिः मुणिज्जइ ज्ञायत इत्यर्थः ॥ अन्यगणकरणे दोषा अनेके लगन्ति यत्र ॥ यद्यप्यन्यगणकरणे प्रकृतप्रस्तारवर्णसंख्या विद्यत एव । तथापि सगणस्य चतुष्कलत्वादष्टसमणविरचनेन प्रोक्तविरतिसहितनयनानल (32) कलाकलितमेतत्पदम्, अन्यथाधिककलगणत्वात्प्रोक्तनियमहीनतरछन्दोभङ्गमावहेदित्याशयः ॥ अथात्र यतिनियममाह -- कहि इति कृत्वा विरामत्रयं विरतित्रयं पादे तत्र ताः विरतयः प्रथमं दशमात्रासु, पुनरष्टमात्रासु, ततश्चतुर्दशमात्रासु सही सत्यं भवन्तीत्यर्थः । तत्प्रोक्तलक्षणं दुमिलानामकं वृत्तमिति । / भूषणेऽप्युक्तम् - 'विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुर्मिलका फणिनायकसंरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥ '
Page #235
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 219 दुर्मिलामुदाहरति-जहा (यथा)पहुदिज्जिअ वैज्जा सज्जिअ टोप्परु कङ्कण बाहु किरीट सिरे पइ कण्णहि कुण्डल जं रैमण्डल ठाविअ हार लुरत्त उरे । पइअङ्गुलि मुन्दरि हीरहि सुन्दरि कश्चणविज्जुसुसज्जतणू तैह दूणौ सुन्दर तावा णाआ तं खण सुन्दरसेसधणू ॥ [प्रभुणा दापितं वाद्यं सज्जितं शिरस्त्राणं कङ्कणं बाहौ किरीटं शिरसि पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं स्थापितो हारो लुठन्नुरसि । प्रत्यङ्गुलि मुद्रिका हीरैः सुन्दरी काञ्चनविद्युत्सुसज्जतनू तथा द्वावपि सुन्दरौ स्तावको नायकस्तत्क्षणं सुन्दरशेष(?)धनुषौ ॥ ] प्रभुणा नरपतिना दापितं वाद्यं प्रयाणार्थ दुन्दुभिनादः समाज्ञप्त इत्यर्थः ॥ ततश्च सजीकृतं टोप्परु शिरस्त्राणम् । 'टोपर मत्था' इति क्वचित्पाठः । तत्र शिरस्त्रं मस्तके दत्तम् । कङ्कणो बाहौ दत्तः । शीर्षे किरीटो मुकुटं दत्तम् । अपि च पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं मार्तण्डमण्डलमिव भासमानं स्थापितो हारो लुठन्नुरसि, प्रत्यङ्गलि मुद्रिका हीरकैः सुन्दरी दत्ता । एवं च काञ्चनविद्युद्वत् सुसज्जा तनुर्ययोः, तथा द्वावपि सुन्दरौ । कौ तावित्याह-स्तावकः कविः, नायकश्च । तत्क्षणे सुन्दरसेष(शे)ध. नुषौ विरेजतुरित्यर्थात् ॥ यथा वाणीभूषणे-'कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ता रतिकेलिकलारसलालसमानसमुण्डितमान[समान]रसम् । वनमालिनमालिनमस्य नमस्य चिरस्य [चिरस्य] वृथा भविता परितापवती भवती [भवती] . युवतीजनसंसदि हासकथा ॥ ' उद्दवणिका यथा-us, us, us, us, us, us, us, // 7, 244496 // दुर्मिला निवृत्ता ॥ . अथ किरीटछन्दःठावहु आइहि सकगणा तह सल्ल विसज्जहु वे वि तहापर णेउर सद्दजुअं तह णेउरए परिबारह सं(छ)कगणा कर । काहलजुग्गल अन्त करिज्जसु एपरि चउविस वएण पआसहु बत्तिस मत्त पाप्पा लेखौ अट्ठ अआर किरीट viseshu॥279॥ . [स्थापयतादौ शक्रगणं तथा शल्यं विसर्जयत द्वावपि तदुपरि नूपुरं शब्दयुगं तथा नूपुरमेतया परिपाट्या द्वादश शक्रगणं कृत्वा । 1. 'रज्जाटोप्पर मत्था (राज्यं शिरस्त्रं मस्तके) रवि0. 2. 'रज्जुसुमज्झतनू (रज्जुसुमध्यतन:) रवि0. 3. 'तसु तूणहु (tasya(?)tanau) ravi0. 4. 'bhavya (bhavya)' ravi0.
Page #236
--------------------------------------------------------------------------
________________ 220 काव्यमाला । काहलयुगलमन्ते कुर्वनयैव परिपाठ्या चतुर्विंशतिवर्णान्प्रकाशयत द्वात्रिंशन्मात्राश्च पदे पदे लेखश्चाष्टौ भकाराः किरीटं विशेषयत ॥ ] भोः शिष्याः, स्थापयतादौ शक्रगणमाद्यन्तस्थितगुरुकं षड्कलमित्यर्थः । तथा तस्याग्र सल्ल विसजहु वे वि द्वौ शल्यौ लघुद्वयं विसर्जयत । तहपरि तदुपरि नूपुरं गुरुं विसर्जयत इत्यन्वयः । ततः शब्दयुगं लघुद्वयम् । तथा नूपुरं गुरुम् । एपरि अनया परिपाट्या षङ्गणाः पुनः कर्तव्याः । एवं द्वादश गणाः । आदौ शक्रगणं कृत्वान्ते काहलयुगलं लघुद्वयं कुरु । अनयैव च रीत्या चतुर्विंशतिवर्णान् प्रकाशयत । द्वात्रिंशन्मात्राश्च पदे पदे कुरुतेति शेषः ॥ प्रकारान्तरेण गणनियममाह - अष्टौ भगणान्गुर्वादिकान्गणान्विसर्जयत नान्यान् । एतदतिरिक्तगणदाने मात्रा नियमभङ्गाच्छन्दोभङ्गत्वमिति भावः ॥ ....... ॥ वाणीभूषणे तु -- ' पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नम - नोहरवज्रयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पिंतसज्जनमौलिरसालय पिङ्गलपन्नगराजनिवेदितवृत्त किरीटमिदं परिभावय ॥ ' .... ...... किरीटमुदाहरति - जहा (यथा ) - बप्पभत्ति सिरे जिणि लिज्जिअ रेज्ज विसज्जि चले बिणु सोदर सुन्दरि सङ्गहि लग्ग इकल्लिअ मारु विराधकबन्ध तहा घर । मारुइ मिल्लिअ वालि वहल्लिअ रज्जु सुगीवहि दिज्जु अकट्टा बन्धि समुन्द विघालिअ रावण सो तुम राहव दिज्जौ णिब्भा ॥ [पितृभक्तिः शिरसि येन गृहीता राज्यं विसृज्य चलितो विना सोदरं सुन्दरी सङ्गे लग्नैकला मारितौ विराधकबन्धी तथा धृत्वा । मारुतिर्मिकितो वाली विघातितो राज्यं सुग्रीवाय दत्तमकष्टेन बद्ध्य समुद्रं विघातितो रावणः स तुभ्यं राघवो ददातु निर्भयम् ॥ ] येन रामेण पितृभक्तिः शिरसि गृहीता । यश्च राज्यं विसृज्य चलितो विना सोदरम् । येन सहैकलैव सुन्दरी सीता लग्ना । ततो येन विराधः काकः कबन्धो योजनबाहुर्धृत्वा मारितः । ततो मारुतिर्हनुमान्मिलितो यस्य । वाली च येन व्यापादितः । तद्राज्यं सुग्रीवाय दत्तमकष्टेनानायासेनेत्यर्थः । बद्धा च समुद्रं विघातितो रावणो दशकण्ठो येन । स राघवो दाशरथिस्तुभ्यं निर्भयं ददात्विति ॥ यथा वा[णीभूषणे ] - 'मल्लि लते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघटितकुङ्खलकोटिविनिर्गतसौरभसंपदि न त्वयि कोऽपि विधास्यति 1. 'तजिअ रन वणन्त चले विण सोदरसुन्दरि सङ्गहि लग्गिअ मारु (त्यक्तं राज्यम् । वनान्ते punshclitH। सोदरसुन्दर्यौ स लग्नौ । मारितो ) ' रवि 0.
Page #237
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 221 सादरमन्तरमुत्तरनागरसंसदि ॥ ' उद्दवणिका यथा-सु, सु, सु, सु, सु, सु, सु, सु, 2444-96 ॥ किरीटो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्तन्वीनामकं छन्दोऽभिधीयतेभूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति त्न्वी॥28॥ भोः शिष्याः, यत्र भूतैः पञ्चभिः, मुनिभिः सप्तभिः, इनैदशभिर्यतिर्विश्रामो भ्व्ति। / अथ च-भतना भगणतगणनगणाः, अथ च-स्भौ सगणभगणौ, अथ च-भगणनगणयगणा यदि भवन्ति तदा तन्वीनामकं छन्दो भवतीति ॥ यथामाधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा । पद्मपलाशैविरचितशयने देहजसंज्वरभरपरिदून निश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति त्न्वी॥282॥ उद्दवणिका यथा-su,ss,,us,su, su,,ss, 2444=96 // तन्वी निवृत्ता ॥ अत्रापि प्रस्तारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं (16777216) भेदाः। तेषु दिङ्मात्रमुदाहृतम् । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सुधीभिरुदाहर्तव्या इत्यलमिति ॥ अथ क्रमप्राप्तं पञ्चविंशत्यक्षरप्रस्तारे ग्रन्थान्तरात्क्रौञ्चपदाछन्दो लक्ष्यते-- क्रौञ्चपदा स्याद्भो मसभाश्चेदिषुशरवसुमुनियतिरनु ल्घुगैः॥283॥ भोः शिष्याः, यत्र पूर्व भो भगणः, ततो मसभा मगणसगणभगणा भवन्ति । अथ चैषुभिः पञ्चभिः, शरैः पञ्चभिः, वसुभिरष्टभिः, मुनिभिः सप्तभिश्चेद्यतिर्विश्रामः किंच भमसभानन्तरमनु लघुगैर्गुर्वन्तैर्द्वादशलघुभिः संभूय पञ्चविंशतिभिर्वर्णैर्यत्र पदं तदा सा क्रौवपदा तन्नामकं वृत्तं भवतीति ॥ यथाक्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरमसकरी । फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति त्र्ल्ग्तिर्हिम्किर्न्न्जा॥284॥ उद्दवणिका ythaa-5॥, sss, us, su, n, 5, 2544=100 // kacidatra नवमाक्षरलघुत्वम् । तत्रोवणिकायां तृतीयो नगण इति वेदितव्यमिति ॥ अत्रापि 1. 'मसगाश्चेदिषुशरमुनियतिमनुलघुगैः' इति छन्दोमञ्जरीपुस्तकपाठः.
Page #238
--------------------------------------------------------------------------
________________ 222 काव्य माला । प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिंशलक्षाणि चतुःपञ्चाशत्सहस्राणि, द्वात्रिंशदुत्तराणि चतुःशतानि च (33554432) भेदाः । तेषु दिगुपदर्शनार्थमेकं वृत्तमुक्तम् । वृतान्तराणि च प्रस्ता सुधीभिरुह्यानीति शिवम् ॥ अथ षड्शित्यक्षरप्रस्तारे ग्रन्थान्तरादेव भुजङ्गविजृम्भितं छन्दोऽभिधीयतेवस्वीशाश्वच्छेदोपेतं ममतननयुगरसल गैर्भुजङ्गविजृम्भितम् ॥285॥ भोः शिष्याः, यद्वसुभिरष्टभिः, ईशैरेकादशभिः, अश्वैः सप्तभिश्च छेदोपेतं विश्रामयुक्तम्, अथ--मगणद्वयतगणनगणनयुगलरगणसगणलघुगुरुभिः षड्डुइशत्यक्षरैः पदं यत्र तजङ्गविजृम्भितं नाम वृत्तं भवतीति ॥ यथा हेलोदञ्चन्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालकचारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक् । त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन्कालिन्दीहूदकृतनिजव सतिबृहद्भुजङ्गविजृम्भितम् ॥ उवणिका यथा -- Sss, sss, ssi, // , // , // , sis, // S, I, ', 264 4=104 // भुजङ्गविजृम्भितं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या रसलोचन (26) वर्णस्य कोटिषट्कमेकसप्ततिलक्षाणि वसुसहस्राणि चतुःषष्टयुत्तराण्यष्टौ शतानि च (6710 7108864) भेदाः । तेष्वेको भेदोऽभिहितः शेषभेदा विशेषबुद्धिभिराकरात्प्रस्ताररीत्या वा प्रस्तार्य स्वेच्छया नामान्यारचय्य सूचनीया इति दिङ्मात्रमुपदिश्यत इति सर्वमवदातमिति ॥ एवं चैकाक्षरादिषडूइंशत्यक्षरपर्यन्तं प्रत्येकं प्रस्तारपिण्डसंख्या 'रसलोचन सप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैर्वामगत्या ज्ञेया मनीषिभिः ॥ ' इति निर्दिष्टदिशा त्रयोदश कोटि (?) द्विचत्वारिंशलक्षाणि सप्तदश सहस्राणि षड्विंशत्युत्तराणि सप्त शतानि च (134217726) समस्तप्रस्तारस्य 'छइव्वीसा सत्त सआ तह सत्तारह सहस्साई । बाआलीसं लक्खं तेरह कोडी समग्गाई ॥ ' इति गाहूच्छन्दसा पूर्वोक्तपिण्डसंख्या सिंहावलो - कनशालि भिरनुसंधातव्येति सर्वमन वद्यम् ॥ अथ प्रस्तारोत्तीर्णानि मुक्तकानि कानिचिद्वृत्तानि वर्णनियमसहितान्याह -- तत्र प्रथमं त्रिभङ्गीछन्द: साल अहि पढम भण दह सुपिअ गण भगणा तह अन्ता गुरजग्गा हत्थ पलन्ता 1. ' षडूइंशतिः सप्त शतानि तथा सप्तदश सहस्राणि । द्विचत्वारिंशलक्षाणि त्रयोदश कोट्यः स्म्प्रान्नि॥' इति च्छाया. 2. 'गुरुकन्ता. हत्यागर्णन्ता (गुरुः कान्तो हस्तगणः ) ' रवि 0
Page #239
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । पुण वि गुरुजुअल लहुजुअल वलभ जुअ कर जम्पर NAA कैराआ सुन्दरकाआ । पापा तेहि कहि गागमणि ससिवाणि बालिसमत्ता कर जुत्ता एहु णिरुत्ता गणि भण सव पा वसुरस एस प पा पाला तिअभङ्गी सुहाङ्गी सज्जणसङ्गी ॥ 287 ॥ [ सकलपदेषु प्रथमं भण दश सुप्रियगणान्भगणस्तथान्ते गुरुयुग्मं हस्तः पतति पुनरपि गुरुयुगलं लघुयुगलं वलय युगं कुरु जल्पति नागः कविराजः सुन्दरकायः । पदे पदे एतावत्कथय गजगमने शशि 223 वदने द्विचत्वारिंशन्मात्रा: कुरु युक्ता एतन्निरुक्तं गणयित्वा भण सर्वपदेषु वसुरसैकं पदे पदे पतति त्रिभङ्गी सुखाङ्गी सज्जनसङ्गी ॥ ] हे गजगमने हे शशिवंदने । सकलपदेषु प्रथमं भण दश सुप्रियगणान् लघुद्वयात्मकगणान् भण । तथान्ते भगणः, ततो गुरुयुग्मं ततो हस्तः सगणः पतति । पुनरपि गुरुयुगलम् । अथ च लघुयुगलम् । ततो वलययुगलं गुरुयुगं कुरु । एवं यत्र चतुस्त्रिंशद्वर्णाः पदे पतन्ति । सुखान्यङ्गानि यस्य । सज्जनेषु सङ्गो यस्य तादृशः, सुन्दरकायो रमणीयशरीरः कविराजो नागः पिङ्गलस्तत्रिभङ्गीछन्द इति जल्पति । हे मुग्धे, पदे पदे एतावदेव कथय । अथ च द्विचत्वारिंशन्मात्रा युक्ताः कुरु । एतन्निरुक्तं गणयित्वा सर्वपदेषु द्विचत्वारिंशच्चतुर्गुणिताः - वसवोऽष्टौ रसाः षट् एकं चेति वामगत्याष्टषष्टयुत्तरशतं ( 168 ) मात्राः पापा चतुःपदे पाला पतन्तीत्यर्थः । पदैश्चतुस्त्रिंशद्वर्णचतुष्केण षट्त्रिंशदधिकं शतं (136) वर्णा यत्र तत्प्रोक्तलक्षणं त्रिभङ्गीनामकं छन्दो भवतीति समुदितोऽर्थः ॥ त्रिभङ्गमुदाहरति - जहा (यथा ) - जाइ जाइ हर वलैअविसहर तिलैअसुन्दरचन्दं मुणिआणन्दं सुहकन्दं 1. 'वला' रवि0. 2. 'तलहि' रवि0 3. 'रसजुत सा पा पाला', रवि 0. 4. 'आणन्द विसकन्द' रवि 0.
Page #240
--------------------------------------------------------------------------
________________ 224 काव्य्माला। वसहगमण करतिसुल डमरुधर णाणहि ढाहुअणङ्गं रिउभङ्गं गौरिअधङ्गम् । जाइ जाइ हरि भुजजुभधरुगिरि दहमुहकंसविणासा पिअवासा साअरवासा वलिछलिमहिअलु असुरविलाकरु मुणिअणमाणसहंसा सुहवासा उत्तमवंसा ॥ 288 ॥ [जयति जगति हरो वलयितविषधर स्तिलकितसुन्दरचन्द्रो मुन्यानन्दः सुखकन्दो वृषभगमनः करत्रिशूलो डमरुधरो नयनेन दग्धानङ्गो रिपुभङ्गो गौर्यर्धाङ्गः । जयति जगति हरिर्भुजयुगधृतगिरि देशमुखकंसविनाशः पीतवासाः सागरवासो महीतलच्छलितवलिरसुरविलयकरो ___ मुनिजनमानसहंसः शुभ्रभास उत्तमवंशः ॥ ] प्रथमार्धन हरं स्तौति-जगति हरः शिवो जयति । कीदृशः । वलयिता विषधराः सर्पा येन । भुजगकङ्कण इत्यर्थः । पुन:-तिलकितः सुन्दरश्चन्द्रो येन । चन्द्रशेखर i. त्यर्थः । पुनः-मुनीनामानन्दः । अत एव सुखकन्दः । पुनः-वृषभगमनः । पुनःकरे त्रिशूलं यस्य स तथा । पुनः-डमरुकधरः । पुनः-नयनेन भालस्थतार्तीयलोचनेन दग्धोऽनङ्गो येन स तथा । पुनः-रिपोर्भङ्गो ysmaattaadRshH। पुनः-गौरी पार्वती अर्धाङ्गे यस्य स तादृशः ॥ अथ चरमार्थेन हरिं स्तौति-जगति हरिविष्णुर्जयति च । कीदृशः । भुजयुगेन धृतो गोवर्धनो गिरिर्येन स तथा । पुनः-दशमुखकंसविनाशनः । पीतवासाः पीताम्बरधर इत्यर्थः । पुनः-सागरवासः कृतक्षीरनीरधिशयन इत्यर्थः । येन वलिच्छलितो महीतले तादृशः । येन चासुराणां विलयः कृतः । यश्च मुनिजनानां मानसे हंस इवो. पास्य्मान्ः। अत एव शुभ्रभासः श्वेतकान्तिः सात्त्विकस्वभावत्वाद्वा तादृश इति । पुन:उत्तमो वंशो यादववंशो यस्य तादृश इति ॥ उद्दवणिका ythaa-||||||||, // , // // , // // // , su, ss, us,s,s,II,s, s, 3444136 // 4244=168 // मात्राप्रस्तारे एकस्य कथनाद्वितीयं त्रिभङ्गीवृत्तं निवृत्तम् ॥ 1. 'वलिछलि महि धरु (वलिं छलयित्वा मही धृता) रवि0. 2. 'गण' रविः0.
Page #241
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ शालूरछन्दःकण्णेक पढम दिअ सरसपाह धुआं पाहि पलै तह ठविअ करं सल्लूर सुभणि मणहरणि राणिपहुवाणि कमलदलणाणि वरम् । वत्तीसह मौ पौ ठव हु पालिअ तह अ मह कराल दिअगणां मत्ता वणि सुललिअ छौ चौकल किसकैवर दिणभरभु आपाम् [कर्ण एकः प्रथमं द्विजाः सरसपदा ध्रुवं पदेषु पतितास्तथा स्थापयित्वा करं . शालूरं सुभणितं मनोहरणि रजनीप्रभुवदने कमलदलनयने वरम् । द्वात्रिंशन्मात्राः पदे स्थापय खलु प्रकटितस्तथा च मध्ये करतलं द्विजगणश्च - मात्राभिर्वर्णैश्च सुललिताः षट् चतुःकला कृता कविवरेण दिनकरभूरादौ पतितः ॥ ] हे मग्धे. यत्रैकः कर्णो गुरुद्वयात्मको गणः प्रथमं (पतितः) द्विजाश्चतुर्लघका गणा, सरसपदाः ध्रुवं निश्चितं पदेषु पतिताः । ततः स्थापयित्वा करं गुर्वन्तं सगणं हे मनोहरणि: हे रजनीप्रभुवदने चन्द्रानने, हे कमलदलनयने, तत् वरमतिसुन्दरं शालूरनामकं छन्दः सुतरां भणितम् । छान्दसिकरित्यर्थः । तत्र पदे मात्रानियममाह-पौ पदे द्वात्रिंशत् (32) मौ मात्राः हु खलु ठव स्थापय । वर्णाः प्रत्यक्षा एव । प्रकारान्तरेणोद्र्वणिकामाह-पालिअ इति । तह अ तथा च करतलं सगणं प्रकटित इति प्राकट्यमवसानं लक्षयति । तथा च सगणोऽन्ते । तन्मध्ये द्विजगणाश्चतुर्लघुकाः । तान्विशिनष्टि-मात्राभिर्वर्णैश्च सुतरां ललिता मनोरमाः । चौकल चतुष्कलाः छौ षट् किअ कृताः कविवरेण पिङ्गलेनेति । यत्र च दिणारभु दिनकरभूः कर्णो द्विगुर्वात्मको गणः आ आदौ परंपतितः । एवमुक्तं भवति-चतुष्कलाः षड्गणा मध्ये, आदौ कर्णः, अन्ते सगणो यत्र तच्छालूरनामकं छन्द इति ॥ वाणीभूषणे तु-'कर्णद्विजवरगणत(त्रि ?)तयनगणमिह रचय ललितमतिकुसुमगणं नारीगणकलितकलितशरकुसुमसुकनककुसुमवरकृतरसनम् । नागाधिपतिगदितमिति च परिमुषितसकलकविनृकुलमतिरुचिरं शालूरममलमिह कलय कमलमुखि मुषितविबुधजनहृदयवरम् ॥ ' शालूरमुदाहरति-जहा (यथा)जं फुल्ल कमलवण वहै लघु पवण भमै भमरकुल दिसि विदिसं _ झंकार पलै वण रवै कुइलगण विरहिअगणमुह ऐविरसम् । आणन्दिअ जुअजण उलसु रहसमण सरसणलिआणदलकिअसाणा पल्लट्ठ सिसिररिउ दिवस दिघर भौ कुसुमसमा अव अविअ वणा ॥
Page #242
--------------------------------------------------------------------------
________________ 226 काव्यमाला । [यत्र फुलं कमलवनं वहति लघु पवनो भ्रमति भ्रमरकुलं दिक्षु विदिक्षु झंकारः पतति बने रौति कोकिलगणो विरहिगणमुखेऽतिविरसम् । आनन्दिता युवजना उल्लसितं रभसान्मनः सरसनलिनीदलकृतशयनः प्रत्यावृत्तः शिशिरऋतुर्दिवसा दीर्घा भूताः कुसुमसमयोऽद्यागतो बने II] कश्चिद्वसन्तलक्षणेन प्राप्तं सुरभिसमयमुपवर्णयति -- यत्र फुलं कमलवनम्, पवनः समीरणो लघु मन्दं वहति, भ्रमरकुलं दिक्षु विदिक्षु भ्रमति । किंच वने झंकारः पतति । यतः कोकिलगणः पिकप्रकरो विरहिगणानां मुखे संमुखेऽतिविरसं यथा स्यात्तथा रौति । कूजतीत्यर्थः । यत्र च आनन्दिता युवजना: / उल्लसितं रभसान्मनो यस्मिन्नेवंविधः । सरसनलिनीदलकृतशयनः कुसुमसमय आगतो वने शिशिरर्तुः पलहु प्रत्यावृत्तः । अत एव वसन्तसमयारम्भाद्दिवसा दीर्घा जाता इति ॥ यथा वा[णीभूषणे ] - 'गोवर्धनगिरिधरमुपचितदितिसुतपरमहृदयमदशमनकरं व्यर्थीकृतजलधरगुरुवरष (र्ष ?) णभरगतभय निजकुलदुरितहरम् । नन्दालयनिवसनकृतवनविलसनविहितविविधरसरभसपरं संवीतवसनधरमरुणकरचरणमनुसर सरसिजनयनधरम् ॥ ' उवणिका यथा - स्स्, ॥ ॥ ॥ ॥ ॥ // ऊ, ॥ ॥ , ॥ ॥ , ||', 29x4=116 // शालूरो निवृत्तः ॥ अथ सवैया छन्द: छह मत्तह पढमहि दिज्जह मत्त अइअत्तिस पाए पा सोलहपञ्चदहहि जै किज्जह अन्तर अन्तर ठाए ठाइ । चोवीसा स मत्त भणिज्जइ पिङ्गल जम्पइ छन्दसु सार अन्त अ लहूअ लहूअ दिज्जहु णाम सवइआ छन्द अपार ॥291॥ [ षोडश मात्रा: प्रथमं दीयन्तां मात्रा एकत्रिंशत्पादे पादे षोडशपञ्चदशभ्यां यतिः क्रियतेऽन्तरान्तरा स्थापयित्वा । चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते पिङ्गलो जल्पति छन्दःसु सारमन्ते च लघुकं लघुकं दत्त्वा नाम सवइआ छन्दोऽपारम् ॥ ] भोः शिष्याः, षडधिका दश षोडश मात्रा: प्रथमं दिजह दीयन्ताम् । एतेन प्रथमा विरतिः षोडशमात्रासु कर्तव्येत्याशयः । पादे पादे प्रतिपादमेकत्रिंशन्मात्राः । तेन द्वितीया विरतिः पञ्चदशमात्रासु विधातव्येति भावः । अत एव षोडशपञ्चदशभ्यां यदि विरतिः क्रियते अन्तरान्तरा स्थापयित्वा विरतिमित्युपरिष्ठात् । समुदितमात्रासंख्यामाह - चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते यत्र तत्पिङ्गल छन्दःसु सारं सारभूतमपारं नानाकविसंप्रदाय सिद्धम्, अन्ते च लघुकं लघुकं नियमेन दत्त्वा सवइआनामकं छन्दो जल्पतीति ॥ 1. अस्यैकारस्य लघुत्वमाश्रयणीयम्.
Page #243
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 227 इदमेवोदाहरणम् । नानाकविबन्दिकृतं वा प्रोक्तलक्षणं संवार्य (?) समुदाहर्तव्यमिति ॥ u. दृवणिका ythaa-susums॥16+sususss/15-3144=124|| सवइआ निवृत्ता॥ अथ प्राकृतसूत्रेण [वर्णवृत्त]प्रोक्तानां वृत्तानां नामान्यनुक्रामति सिरि काम महू मही सौरु ताली पिआ संसी रेमणा जाण पंञ्चाल मैइन्दा मन्दर कमल तिण्णा धौरी गगाणी 'संमोहा हओण्री' हंसा । जमका सेसा तिल्ली विज्जोहा .उरंसा मेन्थाणा संखणारी मिल्ला मओण्लई दैमणा सैमाणिआ सुवासा कैरहंचा ता सीसा विज्ञमालि पैमाणि मल्लिका 'तुंगा कओण्मला महालच्छी सौरङ्गिका pA~ittA कमला बिम्बो तोमरु पमाला "संजुत्ता चैम्पामाला आजाण ___ सौरवती (समा अमिअगइ वैन्धू सुमुही णिका दोधेअ सौलिणी मणा सेणिक मौलतीमाला एका इन्दौ तह विन्दा उवजाये विज्जाहर भुअङ्गा लैच्छीहर तोलआ सओण्रङ्ग मोर्त्तिकैदामा मोदका तरलणाणि तह सुन्दरि mA~yA तीरा कन्दो पङ्कावलि वसन्त- . तिल चैंक भमरावलि छन्दा सारङ्गिक चउमर तह Nisi~pAla मणहंसा मालिणि संरभा गराउ णीला तह चञ्चला vaimbhArUau जाणिआ ॥ पुहवी mA~lAharA मञ्जीरा जाणहु कीलाचन्दा चञ्चरि सर्लासट्टा जाणहु चन्दमाला धैवलङ्गा सम्भू गीआ तह गण्डका सद्धरआ गरेन्द हंसी सुन्दरिआ 'दुम्मीला तह मुणहु किरीटभ छंदा विभ तिभङ्गी सीलूरा~ 'संवइआ । कैपिङ्गल भणिअ पञ्चग्गल सौ सव्वाजाणहु घरकै मुण हव्व ॥ 292 ॥ एतानि पञ्चाधिकशतरूपाणि सर्वाणि स्थानकं कृत्वा ज्ञातव्यानीति । अन्यान्यपि प्रस्तारगत्या स्वबुद्ध्या सुधीभिरुह्यानि छन्दांसीत्युपरम्यते ॥ अथ प्रन्थान्तराद्दण्डकलक्षणानि सोदाहरणान्युच्यन्तेयदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भ्वेद्द्न्न्द्द्क्ः॥ यदि नगणयुगलानन्तरं सप्त रेफाः सप्त रगणा यदि भवन्ति । तदा चण्डवृष्टिप्रपातो नाम दण्डको भ्व्तीति। अत एव 'दण्डको नौरा-' इति पिङ्गलवृत्तौ भ्त्त्त्थ्लायुधेनाभ्य्धायि(?)| * 'तह छा अग्गल सा छन्दा इअ जम्पइ कै राजा वरपिङ्गलणामपसिद्धफणिन्दा ।
Page #244
--------------------------------------------------------------------------
________________ 228 .काव्य्माला। यथाप्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया । कमलनयन रक्ष रक्षेति गर्जत्रसन्मुग्धगोपाङ्गनानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय वः 294 उद्ववणिका यथा ॥ , m, sis, sis, sis, SIS, sis, SIS, SIS, 2744-108 // चण्डवृष्टिप्रपातो निवृत्तः ॥ अथार्णादयःप्रतिचरणविवृद्धरेफाः स्युराणवव्यालजीमूतलीलाकरोदामशङ्खादयः । / (इत्येवं षडधिकं शतं छन्दांसि पिङ्गल इति नाम्ना प्रसिद्धः फणीन्द्रः कविराजो जल्पति) इति रवि0. एतच्च षडधिकत्वं सवैयावृत्तस्य पृथगगणनेन शिखरिणी-मौक्तिकहारयोवर्धनेन ज्ञेयम्. तयोर्लक्षणोदाहरणे त्वेवं पृथिवी-मञ्जीराछन्दसोर्मध्ये दृश्येतेऽअथ शिखरिणी धआ कण्णा कण्णा सुपिअजुअलं गन्धवलां उणो हारो णारी Thaia चरणे अन्त चमरम् । दहासत्तावण्णा णवै लहुआ अट्ठइ फणी फणीराआ जम्पे कमलमुहि एसा सिहरिणी ॥ जहापर जोण्हा उण्हा गरलसरिसो चन्दणरसो खरक्खारो हारो मलयपवणा देहदवणा । मिणाली वाणाली जलदि व जलद्दा तणुलदा वैटा जं दिहा कमलवाणा दीहणाणा ॥ अथ मौक्तिकहारःदिअ पिय गुरु गन्ध कण्णा लआरा ठवीआ तहा पुण वि चमर दुण्ण सद्दा सुसज्जा करीआ तहा । तहवि अणिअ दुण्णवङ्का वि सङ्खा वि हारा दि ए कमलवाणि मोत्तिहारा फणिन्दा भणिन्दा पिए । जहा अमिअवमिअचन्दबिम्बेमुही प्रेक्खती सा जहा विमलकमलफुल्लओलां अणेत्ता फुरन्ता था। दसणविततिसुद्धकुन्दाकणीआ धरीआ जहा अहरविमलबन्धुफुल्लिस्सरिस्सा करीआ तहा ॥ इति ॥
Page #245
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 229 यदि नगणद्वयानन्तरमेव प्रतिचरणं विवृद्धरेफाः क्रमात् समधिकरगणास्तदा अर्णार्णव-व्याल-जीमूत-लीलाकर-उद्दाम-शङ्खादयो दण्डकाः स्युरिति । एतेन नगणयुगलवसुरेफेणाणः । ततः परे क्रमाद्रगणवृद्ध्याज्ञेयाः । आदिशब्दादन्येऽपि रगणवृझ्या स्वबुझ्या नामसमेता दण्डका विधेया इत्युपदिश्यते ॥ तत्राओं यथाजय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त , नारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव । गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वंभरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमन नृसिंह शौरे भवाम्भोधिघोरार्णसि त्वं निमज्जन्तमभ्युद्ध रोपेत्य माम् ॥ 296 ॥ उध्वणिका यथा-,,sis, sis, SIS,SIS, SIS, SIS, SIS, SIS, 3044% 120 // अर्णो निवृत्तः । एवमन्येऽपि क्रमाद्रेफविवृद्धचरणा दण्डकाः समुन्नेया इति ॥ अथ प्रचितको दण्डकःप्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः297 ___ नगणद्वयादुत्तरैः सप्तभिर्यगणैर्धारधीभिः सप्तविंशतिवर्णात्मकचरणः प्रचितकाख्यो दण्डकः स्मृत्ः॥ यथामुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत्न त्रिलोकैकनाथ प्रचितकपट सुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र । चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार प्रणतजनपरितापोगदावानलच्छेदमेघ प्रसीद प्रसीद प्रसीद ॥ 298 ॥ उदृवणिका ythaa-॥, , Iss, Iss, Iss, Iss, Iss, Iss, Iss, 27x4= 108 // pracitako निवृत्त्ः॥ अथाशोकपुष्पमञ्जरीदण्डकःयत्र दृश्यते गुरोः परो लघुःक्रमात्स उच्यते बुधैरशोकपुष्पमञ्जरीति299 यत्र गुरोः परः क्रमाल्लघुदृश्यते रगणजगणक्रमेण रगणान्तं नवगणा लघ्वन्ता वसुलोचनवर्णाश्चरणा दृश्यन्ते यत्रासावशोकपुष्पमञ्जरीति नाम दण्डको बुधैरुच्यते इति ॥
Page #246
--------------------------------------------------------------------------
________________ 230 काव्यमाला । यथामूनि चारुचम्पकस्रजासलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोरशोकपुष्पमञ्जरीवतंसको ग्लेऽतिकान्त्केस्रोप्कृप्त्दाम्। फुल्लनागकेसरादिपुष्परेणुभूषणं तनौ विचित्रमित्युपात्तवेष एष - केशवः सदा पुनातु नः सुपुष्पभूषितः स मूर्तिमानिवागतो मधुर्विहर्तु मत्र ॥ 30 ॥ उध्वणिका यथा-5IS,SI, SIS,ISI, SIS,SIS, SIS, ISI, ISI, 2844-112 // अशोकपुष्पमञ्जरी निवृत्ता ॥ अथ कुसुमस्तबको दण्डक:सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् 301 यत्र खलु निश्चयेन सकलोऽपि सगण एव भवेत् । सगणनवकं भवेदतश्च सप्तविंशतिवर्णात्मकपदं तं दण्डकं बुधाः कुसुमस्तबकं प्रवदन्ति ॥ यथाविरराज यदीयकरः कनकद्युतिबन्धुरवामदृशां कुचकुड्मलगो भ्रमरप्रकरेण यथादृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छविबिभ्रदतीव विलोचनहारिवपु. श्वपलारुचिरांशुकवल्लिधरो harirastu mdiiyhRdmbujmdhygtH||302 uddavaNikA yathA-us, us, us, us, us, us, us, us, us, 2744=108 // kusumastabako निवृत्तः ॥ मत्तमातङ्गलीलाकरःयत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो दण्डको मत्तमातङ्गली लाकरः ॥ 303 ॥ यत्र रेफो रगणः स्वेच्छया नव दशैकादश वा परं गुम्फितः स दण्डको मत्तमातङ्गलीलाकर इति नाम्ना स्मृतः ॥ यथाहेमगौरे vasAnoM'zuke शक्रनीलासिते वर्मणि स्पष्टदिव्यानुलेपाङ्किते तारहारांशुवक्षोनभश्चित्रमाल्याञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासोर्मिकौतूहलैः कंसरङ्गाद्रिगः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः304
Page #247
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 231 . उद्ववणिका यथा-SIS, sis, SIS, SIs, sis, sis, sis, sis, sis, / मत्तमातङ्गलीलाकरो निवृत्तः ॥ . अथानङ्गशेखरःलघुर्गुरुनिजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः305 यत्र प्रथमं लघुरनन्तरं गुरुरेवं क्रमेणाशोकपुष्पमारीविपर्ययेण स्वेच्छया जगणरगणक्रमेण च जगणान्तं नव गणा लघ्वन्ता वसुनयनवर्णाश्चरणे यदा निवेश्यन्ते, स्वेच्छयोक्तक्रमेण दशैकादश वा प्रतिचरणं नियमेन जगणादिजगणान्तं लध्ववसानं गणाः स्थाप्यन्ते तदैव दण्डकोऽनङ्गशेखराख्यो भवतीति ॥ यथाउदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु । इति प्रमोदकारिणीं प्रियाविनोदलक्षणां गिरं समुद्रिन्मुरारिरद्भुतां प्रदोषकाल संगमोल्लसन्मना मनोजकेलिकौतुकी करोतु वः कृतार्थ ___ ताम् ॥ 306 ॥ उध्वणिका यथा-SI, SIS,ISI, SIS,SI,SSI,SIS,SI,SIS,2844=112||अत्र् चरणत्रये पादान्तगुरोर्विकल्पेन लघुत्वं ज्ञेयमित्यनङ्गशेखरो निवृत्तः । इति द्न्न्द्द्काः॥ अथार्धसमवृत्तान्युदाह्रियन्ते-तत्र चतुष्पदी पद्यम् । तद्विविधम् । वृत्तजातिभेदेन । तदप्यक्षरसंख्यातं वृत्तम् । मात्रासंख्याता जातिरिति द्विविधम् । तद्वृत्तं पुनस्त्रिविधम् । समार्धसमविषमभेदेनेति । तत्र समं समचतुश्चरणम् । अर्धसमं च यस्य प्रथमं तृतीयं च पदं समानमथ चतुर्थे द्वितीयं च तुल्यं भवति । भिन्नचिह्नचतुश्चरणं विषममिति । तदुक्तं छन्दोमञ्जर्याम् 'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्धसमं वृत्तं विषमं चेति तत्रिधा । समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥ ' . इति । तत्र मात्रावृत्तक्रमेण सममुक्त्वार्धसममुच्यते । तत्र प्रथमं पुष्पिताग्राछन्दः द्विजवरकररज्जुकर्णपूर्णौ प्रथमतृतीयपदौ यदा भवेताम् । द्विजपदगुरुरज्जुकर्णयुक्तौ यदि चरणावपरौ च पुष्पिताया ॥ 307 ॥ इदमप्युदाहरणम् । छन्दोमार्या तु प्रकारान्तरेण लक्षणमुक्तम् ॥
Page #248
--------------------------------------------------------------------------
________________ 212 काव्यमाला अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुस्स्पिताग्रा॥308॥ __ अयुजि विषमे प्रथमे तृतीये चरणे नयुगलरेफतो नगणयुगलरगणतः परो यकारो य. गणो भवति । युजि समे तु द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरगाः जगणरगणगुरवश्च यत्र भवन्ति तत्पुष्पिताग्रानामकं छन्दः । / यथाकरकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः । स्मितरुचिरविलासपुष्पितामा ब्रजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ 309 ॥ उदृवणिका यथा-vi0 ॥ m, us, IsI, ss, sa0 // // , su, s, Isi,ss. prasarati पुरतः सरोजमाला तदनु मदान्धमधुव्रतस्य पतिः । तदनु धृतशरासनो मनोभूस्तव हरिणाक्षि विलोकनं तु पश्चात् ॥ 310 ॥ प्रकारान्तरेणोटवणिका यथा-vi. , , sis, Iss, sa0 , si, Isi,sis, s, iti पुष्पिताना निवृत्ता ॥ ___ अथोपचित्रं छन्दःविषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥ 311 ॥ यत्र विषमे प्रथमे तृतीये च चरणे एवंविधे दलेऽर्धे यदि सौ सगणावथ च सलगाः सगणलगुरवो भवन्ति, किं च युजि समे द्वितीये चतुर्थे च चरणे यदि भौ भगणावथ च भात् भगणात् गुरुकौ भवतस्तदोपचित्राख्यमर्धसमं वृत्तमिति । द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ यथा मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् । गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् ॥ 312 ॥ उद्दवणिका यथा-vi0 ॥ s, us, us,1, 5, sa0 su, sh, su, s, s, उपचित्रं निवृत्तम् ॥ अथ वेगवतीछन्दःविषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात् ॥ 313 ॥ विषमे प्रथमे तृतीये च चरणे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात् । समे तु दोधकमेवेति । अतः प्रथमे तृतीये सगणत्रयानन्तरं गुरुः, चतुर्थे द्वितीये च भगणत्रयानन्तरं गुरुद्वयमिति ॥ यथा स्मरवेगवती ब्रजरामा केशववंशरवैरतिमुग्धा । रभसान गुरुं गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ 314 ॥
Page #249
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 233 ___ उद्दवणिका यथा-vi0 ॥ s, us, us, s, sa0 su, su; sh, s, s, वेगवती निवृत्ता ॥ अथ हरिणप्लता छन्दःअयुजि प्रथमेन विवर्जितो द्रुतविलम्बिततो ह्रिन्न्प्लुता॥315॥ अयुजि प्रथमे तृतीये च चरणे द्रुतविलम्बिततः प्रथमेन वर्णेन विवर्जिते सति युजि तु .. द्रुतविलम्बितछन्दसेव तदा हरिणप्लता छन्दः । एतदुक्तं भवति-प्रथमे तृतीये च चरणे सगणत्रयानन्तरं लगौ, द्वितीये चतुर्थे च चरणे नगणानन्तरं भगणद्वयमथ च रगणमिति ॥ यथास्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता । कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ 316 ॥ उद्दवणिका यथा-vi0 ॥ s, us, us, 1, 5, sa0 // , su, su, sis, ha. रिणप्लता निवृत्ता॥ अथापरवकं छन्दःअयुजि ननरलाः गुरुः समे यदपरवक्रमिदं नजौ जरौ ॥ 317 ॥ अयुजि विषमे प्रथमे तृतीये च चरणे ननरला नगणद्वयरगणलघवः अथ च गुरुः समे द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरौ जगणरगणौ यत्र भवतस्तदिदमपरवर्क नाम वृत्तम् ॥ यथास्फुटसुमधुरवेणुगीतिभिस्तमपरवक्रमिवैत्य माधवम् । मृगयुवतिगणैः समं स्थिता ब्रजवनिता धृतचित्तविभ्रमा ॥ 318 ॥ उद्दवणिका यथा- vi0, , , sis, I, S, sa0 // , Ish, ISI, SIS, यथा वा हर्षचरिते तरलयसि दृशां किमुत्सुकामविरतिवामविलासलालसे । अवतर कलहंसि वापिकाः पुनरपि यास्यसि पङ्कजालयम् ॥ 319 ॥ अपरवकं निवृत्तम् ॥ अथ सुन्दरी छन्दःअयुजोर्यदि सौ लगौ पुनः समयोः स्भौ रलगाश्च सुन्द्री॥320॥ यत्र अयुजोर्विषमयोः प्रथमतृतीययोश्चरणयोर्यदि सौ सगणद्वयमथ च लगौ लघुगुरू भवतः पुनरपि तावेव, समयोद्वितीयचतुर्थयोश्चरणयोः स्भौ सगणभगणावथ च रलगा रगणलघुगुरवो भवन्ति, तत्सुन्दरीछन्दः ॥ द्विरावृत्त्या श्लोकः पूरणीयः ॥ 1. छन्दोमञ्जर्या तु 'जगौ युजोः सभरा गौ यदि सुन्दरी तदा' इति पाठ उपलभ्यते. 30
Page #250
--------------------------------------------------------------------------
________________ 234 यथा यदवोचदवेक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा । अपि कंसहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ 321 / / काव्यमाला । उवणिका यथा - vi0 ॥ , ॥ s, I, s, I, s, sa0 // s, s // , सिल्, I, S, यथा वा - 'अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः' इत्यादि रघुवंशे । सुन्दरी निवृत्ता ॥ एवमुक्तपरिपाव्यार्धसमवृत्तान्येकाक्षरा दिषड्विंशत्यक्षरपर्यन्तप्रस्तारेषु द्वाभ्यां वृत्ताभ्यां स्वबुद्ध्या नामानि धृत्वा सुधीभिरुह्यानि । ग्रन्थविस्तर भीत्या प्रसिद्धान्येव कानिचिद्वृत्तायत्रोदाहृतानीति शिवम् । इत्यर्धसमवृत्तानि ॥ अथ विषमवृत्तानि-- तत्र विषममू इति लक्षणलक्षितम् । 'यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दः शास्त्रविशारदाः ॥ ' तत्र प्रथममुद्गताछन्द: प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्गता ॥ 322 ॥ भोः शिष्याः, यत्र प्रथमे चरणे सजौ सगणजगणावथ च सलौ सगणलघू भवतः, अनन्तरे द्वितीये नगणसगणजगणगुरुकाणि भवन्ति । अथ तृतीये चरणे यदि भगणनगणभगणगुरवः स्युः । अथो चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू भवतस्तदोद्गतानामकं छन्दः ॥ यथा विलास गोपरमणीषु तरणितनया प्रभोगता । कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ 323 ॥ उणिका यथा - 1 ॥ s, II, II, 2 // // S, ISI, S, 3 SII, III, SI, S, 4 IIS, ISI, IIS, ISI, S, अथ च - प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता ॥ 324॥ यत्र प्रथमे चरणे सगणजगणसगणलघवः द्वितीये नसजगुरुकाणि । अथ तृतीये चरणे यदि भनजलगा भगणनगणजगणलघुगुरवः स्युः । चतुर्थे सजसाः सगणजगणसगणाः । अथ
Page #251
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । च जगौ जगणगुरू यत्र भवतस्तदा तृतीयचरणमात्रजातभेदा भारविमाघयोरुपलभ्यमानत्वादियं प्रकारान्तरेणोद्गता प्रभवतीति ॥ ततश्च किराते यथा - अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ 325 ॥ वणिका यथा - 1 ॥ s, ईसी, II, I, 2 ॥ ॥ , // S, ISI, S, 38 // , II, ISI, I, S, 4 // S, ISI, IS, IS, I, S, यथा वा माघे-- तव धर्मराज इति नाम सदसि यदपष्टु पठ्यते । भौमदिनमभिदधत्यथ वा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ 326 ॥ afrat समानैव । उद्गता निवृत्ता ॥ अथ सौरभकच्छन्द: त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा । जायते नभथितं कथयन्ति सौरभकमेतदीदृशम् ॥ 327 ॥ भोः शिष्याः, यत्र त्र्यं प्रथमद्वितीयचतुर्थमिति पदत्रयमुद्गतासदृशमेव । इह सौरभके तृतीयपादमन्यथा । उद्गतापादाद्भिन्नमित्यर्थः । अन्यथात्वमेवाह - जायत इति । तृती - यपदं रनभगैः रगणनगणभगणगुरुभिर्ग्रथितं यत्रैतदीदृशं सौरभकनामकं वृत्तं भवतीति च्छान्दसीयाः कथयन्तीति ॥ यथा परिभूतफुल्ल शतपत्रवनविसृतगन्धविभ्रमा । कस्य हृन्न हरतीह हरे पद्मसौरभकला तवाद्भुता ॥ 328 ॥ 235 उवणिका यथा - 1 ॥ , II, IS, I, 2 // , // S, ISI, S, 3 SIS, III, SI, S, 4 ' ', i, सिस्, I, ', सौरभकं निवृत्तम् ॥ अथ ललितं छन्द: मयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदीरितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता ॥ 329 ॥ भोः शिष्याः, यत्र तृतीयके चरणे नयुगं नगणद्वयं सकारयुगलं सगणयुग्मं च भवति तदुरुमतिभिर्ललितमिति नामकमुदीरितमिति । अस्य ललितस्य यदि शेषं सकलं प्रथमद्वितीयतुर्यपदं यथोद्गतातुल्यमित्यर्थः ॥ 1. 'यदि वेत्तृतीयके' इति छन्दो0.
Page #252
--------------------------------------------------------------------------
________________ 236 काव्य्माला। यथावजसुन्दरीसमुदयेन कलितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुख्च्न्द्र्विच्युत्म्॥330॥ उद्दवणिका ythaa-1॥s, Isi, us, / , 2 , us, Is1, 5, 3 , n, us, // s, 4 // s, Isi, IS, Ish, S, ललितं निवृत्तम् ॥ भवत्यर्धसमं वक्रं विषमं च कदाचन । तयोर्द्वयोरुपान्तेषु छन्दस्तदधुनोच्यते ॥ 331 ॥ अथ वकं छन्दः___वर्क युग्भ्यां मगौ स्यातामधेर्योऽनुष्टुभि ख्यातम् ॥ 332 ॥ भोः शिष्याः, युग्भ्यां दलाभ्यां पदाभ्यां मगौ मगणगुरू स्याताम् । अथ च-अब्धे. श्चतुर्थाद् वर्णात् परतो यो यगणोऽनुष्टुभ्यष्टाक्षरप्रस्तारे यत्र यत्र 'शेषेष्वनियमो मतः' इति वचनाच्चाष्टमो गुरुरेव यत्र तद्वक्रमिति वृत्तं ख्यातमिति ॥ यथा वक्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्ग जहारोच्चैः ॥ 333 ॥ उद्दवणिका यथा-1 sss, s, Iss, s, Rss, s, sis, 5, 5, 3 sis, s, Iss, 5, 4 sss, s, Iss, s, . atha ca yujozcaturthato jena पथ्यावकं प्रकीर्तितम् ॥ 334 ॥ युजोद्वितीयचतुर्थयोश्चरणयोर्दलाभिप्रायेण चतुर्थतो वर्णात् जेन जगणेन पथ्यावक्र (वक्रमेव) रूपं प्रकीर्तितम् । शेषं समानम् ॥ यथा रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । आसीद्गोपमृगाक्षीणां पथ्यावक्रमधुस्तुतिः ॥ 335 ॥ उध्वणिका यथा-1 sis, n, sss, 2 's, I, Isi, s, 3 sss, , sss, 4 sss,, Isi,s, api ca पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं तु पादानां शेषेष्वनियमो मतः ॥ 336 ॥ 1. 'मुदित' छन्दो0. 2. 'विद्रुतं' छन्दो0.
Page #253
--------------------------------------------------------------------------
________________ 2 परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । इति । सर्वत्र वक्रप्रकरणे निग्दितैव्। लक्षणमुपलक्षितं विचक्षणैश्छान्दसिकैरिति ॥ वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । / जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 337 ॥ उध्वणिका यथा-sssi, Isss, किं च प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्रलक्षणम् । लोकेऽनुष्टुबिति ख्यातिस्तस्याष्टाक्षरता कृता ॥ 338 ॥ तथा नानागणभेदेन विषमवृत्तमेव सकलपुराणादिष्वष्टाक्षरचरणं वक्रसंज्ञामेव लभत इति विषमवृत्तानि दिङ्मात्रतः समुदाहृतानि । शेषाणि भहलायुधनिर्मितपिङ्गलवृत्तौ रविकरशंभुपशुपतिविरचितवृत्तकदम्बकग्रन्थे चावदातमतिभिरूह्यानीत्यलमतिविस्तरेण ॥ अथ गद्यानितत्र गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥ 339 ॥ अपादः पदसंतानो गद्यं तच्च त्रिधा मतम् । चूर्णिकोत्कलिका प्रायवृत्तगन्धिप्रभेदतः ॥ 34 ॥ ततः अकठोराक्षणं स्वल्पसमासं चूर्णकं विदुः । तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ 341 ॥ यथा स हि त्रयाणामेव जगतां पतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गुराङ्गीमवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयितुं रामकृष्णस्वरूपेण यदुवंशेऽवततार । यः प्रसङ्गेनापि स्मृतोऽभ्यचिंतो वा गृहीतनामा पुंसः संसारपारमवलोकयति । / 342 ॥ चूर्णकं निवृत्तम् ॥ अथोत्कलिकाप्रायम् भवत्युत्कलिकाप्रायं समासस्थं दृढाक्षरम् ॥ 343 ॥ उत्कलिकाप्रायं कल्लोलप्रायमुत्प्रभासमानमित्यर्थः ॥
Page #254
--------------------------------------------------------------------------
________________ 238 काव्यमाला । यथा- . . . प्रणिपातप्रवणप्रधानाशेषसुरासुरवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्पष्टमणिमयूखच्छटाछुरितचरणनखचक्रविक्रमोदामवामपादाङ्गुष्ठनखरशिखरखण्डितब्रह्माण्डविवरनिःसरत्क्षरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रय कैटभारे क्रूरतरसंसारापारसागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुग्रहाण ॥ 344 ॥ यथा वा व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते । अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमस्त्यायते ॥ 345 ॥ उत्कलिकाप्रायं निवृत्तम् ॥ वृत्तैकदेशसंबद्धं वृत्तगन्धिः पुनः स्मृतम् ॥ 346 ॥ यथा-'पातालतालुतलवासिषु दानवेषु' इत्यादि । 'हर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः' इत्यादि वा। यथा वा जय जय जय जनार्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्म पद्मनयन पद्मापद्मिनीविनोदराजहंस भास्वरयशःपटलपूरितभवनकुहर कमलासनादिवृन्दारकवन्दनीयपादारविन्दद्वन्द्व निर्मुक्तयोगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योतिःस्वरूप नीरूप विश्वरूप अनाथनाथ जगन्नाथ मामनवधिभवहुःखव्याकुलं रक्ष रक्ष । / 347 ॥ वृत्तगन्धि गद्यं निवृत्तम् ॥ इति गद्यानि ॥ इत्यादि गद्यकाव्येषु मया किंचित्प्रदर्शितम् । विशेषस्तत्र तत्रापि नोक्तो विस्तरशङ्कया ॥ 348 ॥ 5. मन्दः कथं ज्ञास्यसि सत्पदार्थमित्याकलय्याशुभया प्रदीप्तम् । हिन्दःप्रदीपं कवयो विलोक्य छन्दः समस्तं स्वयमेव वित्त ॥ अब्दे भास्करवाजिपाण्डवरसक्ष्मा(1657)मण्डलोद्भासिते भाद्रे मासि सिते दले हरिदिने वारे तमिस्रापतेः । मीमत्पिङ्गलनागनिर्मितवरग्रन्थप्रदीपं मुदे लोकानां निखिलार्थसाधकमिमं लक्ष्मीपतिनिर्ममे ॥ 12,
Page #255
--------------------------------------------------------------------------
________________ 2 परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । विशिष्टस्नेहभरितं सत्पात्र परिकल्पितम् । स्फुरद्वृत्तदशं छन्दः प्रदीपं पश्यत स्फुटम् ॥ छन्दःप्रदीपकः सोऽयमखिलार्थ प्रकाशकः । लक्ष्मीनाथेन रचितस्तिष्ठत्वाचन्द्रतारकम् ॥ 239 इत्यालंकारिकचक्रचूडामणिश्रीमद्रायभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचिते पिङ्गलप्रदीपे वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः ।
Page #256
--------------------------------------------------------------------------
_