________________
काव्यमाला |
हर: sss, शशी । Iss, सूरः ISIS, शक्र: SIS, शेषः IIIIS, अहि: ISSI, कमलम् SISI, ब्रह्मा ।।।SI, कलि: ss I, चन्द्र: III 1, ध्रुवः 151 11, धर्मः 51111, शालिकरः।।।।।।, इति त्रयोदशभेदाः षण्मात्राणां टगणस्येति । एषां पर्यायेणापि गणो बोद्धव्यः । लक्ष्ये तथैव दर्शनात् । गाथा छन्दः ॥
अथ पश्चकप्रस्तारेष्टगणानां नामान्याह
इन्दासण अरु सूरो चाओ हीरो अ सेहरो कुसुमो | अहिगण पाइकगणो पञ्चकले पिङ्गले कहिओ ॥ १२ ॥
[इन्द्रासनमपरः सूरश्चापो हीरश्च शेखरः कुसुमम् ।
अहिगणः पापगणः पञ्चकले पिङ्गले कथितः ||]
इन्द्रासनम् पश्चात्सूरः चापः, हीर: चकारः पादपूरणे । शेखरः कुसुमम्, अहिगणः पापगण: लक्ष्ये तथैव दर्शनात् । 'अहिगण पापगणो धुव' इति वा पाठ: । तत्र ध्रुवं निचितम् । एवं पञ्चकलोऽष्टविधष्टगणस्य भेदः कथितः । प्रस्तारो यथा - ISS, SIS, ।।।S, ऽऽ।, ।।SI, ।ऽ।। ऽ। II, IIIII, अत्र पञ्चकलप्रस्तारे आदौ लघुं दत्त्वा प्रस्तारो विधेयः । एवमन्यविषयेष्वपि बोद्धव्यम् । अत एव 'लघुकालम्बेन' इति पश्चाद्वक्ष्यति । गाथा छन्दः ॥
अथ चतुष्कलप्रस्तारे पञ्चगणानां नामाम्याह-
गुरुजुअ कण्णो गुरुअन्तकरअलो अहरम्मि गुरुमज्झे । आइगुरुव्वसुचरणो विप्पो सव्वेहिँ लहुएहिं ।। १३ ।।
[गुरुयुगः कर्णो गुर्वन्तः करतलं पयोधरो गुरुमध्यः । आदिगुरुर्वसुचरणो विप्रः सर्वैर्लघुकैः ॥]
म्मीति पादपूरणे। इति डगणभेदाः पञ्च । चतुष्कलप्रस्तारो यथा – SS, 115, \SI,SII, ।।।।, गाथा छन्दः ॥
अथ त्रिकल प्रस्तारे गणत्रितयानां (यस्य) नामान्याह -
अचिह्न चिरचिरालअतोमर तुम्बूरुपत्तचुअमाला । रसवासपवणवलअं लहुआलम्बेण जाणेहु ॥ १४ ॥ [ध्वजश्चिह्नं चिरं चिरालयस्तोमरं तुम्बरुः पत्रं चतमाला । रसो वासः पैंवनवलयं लघुकालम्बेन जानीत ||]
लघुकालम्बेन लघ्वादित्रिकस्य नामानि जानीत | गाथा छन्दः ॥
१. 'अहिअणपावणो धुव' रवि ० २. 'पओहरम्मि' रवि ० ३. 'तुम्बरुपत्रं ' रवि ०. ४. 'पवनः वलयं' रवि ०.