SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । श्रियमुदाहरति-जहा (यथा) गोरी। रक्खो ॥२॥ [गौरी । रक्षतु ॥] गौरी युष्मानक्षतु ॥ यथा वा खे भे। द्वे स्तः ॥३॥ [इह भेदौ । द्वौ स्तः ॥] अत्रैकाक्षरप्रस्तारे द्वौ भेदौ गुरुर्लघुश्च । तत्राद्यो गुरुरुक्तः । द्वितीयः सुधीभिरूयः ॥ अथ व्यक्षरप्रस्तारे कामछन्दः दीहा वीहा। कामो रामो ॥४॥ [दी द्वौ। कामो रामः ॥] यत्र द्वौ दी? तत्कामाख्यं छन्दः । रामोऽभिराम इत्यर्थः ॥ अक्षरद्वयात्मकं पदम् ॥ भूषणेऽपि-'यस्मिन्हारौ कामः स स्यात् ॥' काममुदाहरति-जहा (यथा) जुज्झे तुज्झे । सुब्भं देऊ ॥५॥ [युद्धे तुभ्यम् । शुभं ददातु ॥] युद्धे संग्रामे तुभ्यं शुभं ददातु शंभुरित्यर्थः ॥ यथा वा (भूषणेऽप्युक्तम् )-'कल्याणं वः शंभुर्देयात्' । ग्रन्थान्तरे 'गौ स्त्री श्री' इति नामान्तरम् ॥ उद्दवणिका यथा-5s,(6)॥ १. रविदासटीकापुस्तके नोपलभ्यते. २. 'हं' इति पठित्वा 'शुभं' इति व्याख्यातं रविदासेन. ३. रविदासटीकापुस्तके नोपलभ्यते.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy