________________
१०४
अथ मधुछन्द:--
काव्यमाला ।
लहु जुआ ।
महु धुअ ॥ ६ ॥
[लघु युगम् ।
मधु ध्रुवम् ॥ ]
यत्र लघुद्वयं तन्मधुनामकं छन्दो निश्चितम् ॥ भूषणेऽपि - 'द्विकलघु मधुरिति ॥ उदाहरति - जहा (यथा ) -
-
हर हर ।
मम मैलु ॥ ७ ॥
[ हर हर ।
मम मलम् ||]
हैहर, मम पापं हर ॥ उट्टवणिका यथा ॥ ( ८ ) ॥ अथ महीछन्द:
लगो जहीं । मही कही ॥ ८ ॥
[लगौ यत्र ।
मही कथिता ॥
यत्र पूर्व लघुः, ततो गुरुः, तन्मही कथिता ॥ भूषणेऽपि - 'लघुर्गुरुर्मही स्मृता' ॥ तामुदाहरति - जहा ( यथा) -
सई उमा | रखो तुम ॥ ९ ॥ [सती उमा ।
रक्षतु त्वाम् ||]
उमा गौरी त्वां रक्षतु । कीदृशी । सती पतिव्रतेत्यर्थः ॥ उवणिका यथा - 15, (८)॥
अथ सारुछन्द:
सारु एह । गोवि रेह || १० ||
१. 'मल' इति रविदासटीकापुस्तके.