SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] • प्राकृतपिङ्गलसूत्रम् । [ सारुरेप: । गुरुर्द्वितीयो रेखा ||] यत्र पूर्वो गुरुः, द्वितीयो रेखा लघुः, तत्सारुनामकं छन्दः ॥ सारुमुदाहरति- जहा (यथा ) - संभु एउ | सुब्भ देउ ॥ ११ ॥ [शंभुरयम् । शुभं ददातु ॥] अयं शंभुयुष्मभ्यं सुखं ददातु || उट्टवणिका यथा - SI, ८ ॥ अत्र चत्वारो भेदा उदाहृताः ॥ अथ त्र्यक्षरप्रस्तारे तालीछन्द:-. f ताली ए जाणीए । गो कण्णो तिब्बणो ॥ १२ ॥ [ताल्येषा ज्ञायते । गुरुःकर्णो त्रिवर्णः ॥] यत्र पूर्व गो गुरुः, अनन्तरं कर्णो गुरुद्वयात्मकः । सर्वगुरुः (त्रिवर्णः ) सा ताली नामकछन्दः ॥ भूषणेऽपि — 'ताली सा निर्दिष्टा ।मो यत्र ॥ ग्रन्थान्तरे नारीति ॥ तामुदाहरति- जहा (यथा) - तुह्माण अह्माण | चण्डेसो रक्खे सो ॥ १३ ॥ [युष्मानस्मान् । चण्डेशो रक्षतु सः ॥] स प्रसिद्धचण्डेशः शिवो युष्मानस्मान्रक्षतु ॥ उद्यवणिका यथा - sss. १२॥ अथ प्रियाछन्द: १०५ fre dear | अक्खरे तिणि रे ॥ १४ ॥ [हे प्रिये लक्ष्यते । अक्षराणि त्रीणि रे ॥] १. 'अक्षरैस्त्रिभिः' इति व्याख्यातं रविदासेन. १४
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy