________________
_.. काव्यमाला।
हे प्रिये यत्र रे रगणे त्रीणि अक्षराणि, सा प्रिया लक्ष्यते ॥ भूषणेऽपि-'जोहलं दृ. श्यते । सा प्रिया कथ्यते ॥ तामुदाहरति-जहा (यथा)
संकरो संकरो। . पाउ णो पाउ णो ॥१५॥ [शंकरः शंकरः।
पातु नः पातु नः॥ शं सुखं करोतीति तथा शंकरः शिवः नः पातु नः पातु । आदरे वीप्सा ॥ उवणिका यथा-SIS. १२॥ अथ शशीछन्दः
सेसी यो जणीयो। फणीन्दो भणीओ ॥ १६ ॥ [शशी यो जनितः ।
फणीन्द्रेण भणितम् ॥ यत्र पदे यो (यगण) आदिलघुर्यगणो जनित उत्पादितस्तच्छन्दः फणीन्द्रेण भणितम् ॥ भूषणेऽपि-'यकारो यदा स्यात् । शशी कथ्यते तत् ॥' तमुदाहरति-जहा (यथा)
भवाणी हसन्ती । दुरित्तं हरन्ती ॥ १७॥ [भवानी हसन्ती।
दुरितं हैरन्ती ॥] दुरितं हरन्ती हसन्ती भवानी युष्मानव्यादिति शेषः ॥ उद्दवणिका यथा-5.१२॥ अथ रमणछन्दः
सगणो रमणो। सहिओ कहिओ ॥ १८॥ [सगणो रमणः ।
सख्यः कथितम् ॥ १. 'पावनः' इति व्याख्यातं रविदासेन. २. 'ससी णो अणीओ' इति पठित्वा 'यगणेन नीत' इति व्याख्यातं रविदासेन. ३. 'हरतु' इति व्याख्यातं रविदासेन.