________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१०७ सख्यः यत्र पदे सगणो गुर्वन्तो गणः, तद्रमणाख्यं छन्दः कथितम् ॥ भूषणेऽपि-सगणो रमणः । कविना कथितः ॥' रमणमुदाहरति-जहा (यथा)
ससिणा रअणी। पइणा तरुणी ॥ १९ ॥ [शशिना रजनी ।
पत्या तरुणी ॥] यथा शशिना रजनी शोभते तथैव पत्या संयुक्ता तरुणी राजते ॥ उद्दवणिका यथा॥ १२॥ अथ पश्चालछन्दः
तकार जं दिट्ठ। पञ्चाळ उकिट्ठ ॥ २०॥ [तकारो यत्र दृष्टः।
पञ्चाल उत्कृष्टः ॥] यत्र तकारस्तगणोऽन्त्यलघुदृष्टः, स पञ्चाल उत्कृष्ट इति । भूषणे तु-'कर्णेन ग. न्धेन । पाश्चालमाख्याहि ॥' तमुदाहरति-जहा (यथा)
सो देउ सुक्खाई। संघारि दुक्खाइँ ॥ २१॥ .. [स ददातु सुखानि ।
संहृत्य दुःखानि ॥] स शिवो दुःखानि संहृत्य सुखानि ददातु ॥ भूषणेऽपि-'शर्माणि सर्वाणि । दयानि शर्वाणि ॥' उध्वणिका यथा-5s. १२ ॥ अथ मृगेन्द्रच्छन्दः
परेन्द ठवेहु। मिएन्द करेहु ॥ २२॥ [नरेन्द्र स्थापयन्तु ।
मृगेन्द्रं कुर्वन्तु ॥]. १. अयं पाठोऽस्मदुपलब्धलक्ष्मीनाथटीकादशैं त्रुटितः. . .