SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १०७ सख्यः यत्र पदे सगणो गुर्वन्तो गणः, तद्रमणाख्यं छन्दः कथितम् ॥ भूषणेऽपि-सगणो रमणः । कविना कथितः ॥' रमणमुदाहरति-जहा (यथा) ससिणा रअणी। पइणा तरुणी ॥ १९ ॥ [शशिना रजनी । पत्या तरुणी ॥] यथा शशिना रजनी शोभते तथैव पत्या संयुक्ता तरुणी राजते ॥ उद्दवणिका यथा॥ १२॥ अथ पश्चालछन्दः तकार जं दिट्ठ। पञ्चाळ उकिट्ठ ॥ २०॥ [तकारो यत्र दृष्टः। पञ्चाल उत्कृष्टः ॥] यत्र तकारस्तगणोऽन्त्यलघुदृष्टः, स पञ्चाल उत्कृष्ट इति । भूषणे तु-'कर्णेन ग. न्धेन । पाश्चालमाख्याहि ॥' तमुदाहरति-जहा (यथा) सो देउ सुक्खाई। संघारि दुक्खाइँ ॥ २१॥ .. [स ददातु सुखानि । संहृत्य दुःखानि ॥] स शिवो दुःखानि संहृत्य सुखानि ददातु ॥ भूषणेऽपि-'शर्माणि सर्वाणि । दयानि शर्वाणि ॥' उध्वणिका यथा-5s. १२ ॥ अथ मृगेन्द्रच्छन्दः परेन्द ठवेहु। मिएन्द करेहु ॥ २२॥ [नरेन्द्र स्थापयन्तु । मृगेन्द्रं कुर्वन्तु ॥]. १. अयं पाठोऽस्मदुपलब्धलक्ष्मीनाथटीकादशैं त्रुटितः. . .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy