________________
१७६ . काव्यमाला ।
मअगलकरिवरसअलसगमणा
कम सुकिअफलउ विहिगदु रमणी ॥ १९८ ॥ तरलकमलदलसदृशनयना
शरत्समयशशिसुसदृशवदना। मदकलकरिवरसालसगमना
किं तत्सुकृतफलं.........."रमणी ॥] कश्चित्कामुकः कामपि कामिनीमुपवर्णयति--तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना मदकलकरिवरसालसगमना इयं रमणी येन सुकृतफलेन पुण्यपुञ्जन सृष्टा किं तत्सुकृतफलमिति न जानीमहे । इति वितर्कालंकारः । यथा वाणीभूषणे]'अमलकमलदलरुचिधरनयनो जलनिधिमधिफणिपतिफणशयनः । दनुजविजयसुरप. तिनतिमुदितो हरिरपहरतु दुरितततिमुदितः ॥' उद्दवणिका यथा-॥, ॥, ॥, ॥, ॥, ॥ ॥, 5, १५४४-६० ॥ इदमेव ग्रन्थान्तरे शशिकलेति नामान्तरेणोक्तम् । शशिकलापि रस ६ नव ९ रचितविरतिश्चेत् , तदा स्रगिति नामान्तरं लभते । तथा च छ. न्दोमार्याम्–'स्रगियमपि च रसनवरचितयतिः' इति । यथा-'अपि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला । स्रगिव निवसति लसदनुपमरसा सुमुखि मुदि. तदनुजदलनहृदये ॥ उद्दवणिका यथा-॥॥॥ ६॥, ॥, ॥ ॥,७९, १५४४-६० ॥ इयमेव च यदा वसु ८ मुनि ७ यतिः, तदा मणिगुणनिकर इति संज्ञान्तरं लभते । तदुक्तं तत्रैव –'वसु ८ मुनि ७ यतिरिति मणिगुणनिकरः' ॥ यथा-'नरकरिपुर. वतु निखिलसुरगतिरमितमहिमभरसहजनिवसतिः । अनवधिमणिगुणनिकरपरिचितः स. रिदधिपतिरिव धृततनुविभवः ॥' उद्दवणिका यथा-॥ ॥ ॥ ॥, ८॥॥, ॥, 5७, १५४४६० ॥ एतौ च यतिकृतौ शरभभेदौ प्रकृतप्रस्तारसंख्यायामेवावगन्तव्याविति ॥ शरभो निवृत्तः॥ ___ अत्रास्मिन्नेव प्रस्तारे कानिचित्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते ॥ तत्र प्रथमं वि. पिनतिलकं छन्दः
विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ १९९ ॥ नगणसगणनगणरगणयुगलैर्विपिनतिलकं वृत्तं भवेदिति ॥
यथा
'विपिनतिलकं विकसितं वसन्तागमे
मधुकृतमदैमधुकरैः कणद्भिर्वृतम् । १. 'क मणसु कि फले विहि लिहु रमणी (कं मनसि कृत्वा ललाटफलके विधिलि. खिता रमणी) रवि०.