SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १७१ जना ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभाषितम् ॥' एतस्यैव ग्रन्थान्तरे (छन्दोमार्यो) तूणकमिति नामान्तरम् ॥ चामरमुदाहरति-जहा (यथा)झत्ति जोह सज्ज होह गज्ज वज्ज तं खणा रोसरत्त गव्वगत्त हक दिज्ज भीसणा । धाइ आइ खग्ग पाइ दाणवा चलन्तउ वीरपाअ णाअराअ कम्प भूतलन्तउ ॥ १९० ॥ [झटिति योधाः सज्जा भवत गर्जन्ति वाद्यानि तत्क्षणे रोषारक्ता गर्वगता पूत्कुर्वन्ति भीषणाः । धावित्वागत्य खड्गं पातयित्वा दानवाश्चलन्ति वीरपादैर्नागराजः कम्पितो भूतलान्तः ॥] कश्चित्कविर्देवासुरसंग्राममुपवर्णयति-भो योधाः सुभटाः, झटिति सज्जीभवत । यतो वाद्यानि डिण्डिमतूर्यादीनि गर्जन्ति तत्क्षणे रोषारक्तसर्वगात्राः पूत्कुर्वन्ति । भीषणा अतिभयानका दानवाः किंच धावित्वा आगत्य खड्गं पातयित्वा चलन्ति । समराङ्गण इति शेषः । अत एव वीराणां पादेन भूतलान्तर्भूमीतलमध्ये नागराजः शेषोऽपि कम्पितोऽभदिति ॥ यथा वा[णीभूषणे]-रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता । तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते सुखाय मन्दहासिना ॥' उवणिका यथा-SISISISISISISIS १५४४६० ॥ चामरं निवृत्तम् ॥ अथ निशिपालछन्दःहारु धरु तिणि सरु हिँण्णि परि तिग्गणा पञ्च गुरु दुण्ण लहु अन्त कुरु रग्गणा । एत्थ सहि चन्दमुहि वीस लहुमोलआ कव्ववर सप्प भण छन्द णिसिपालआ ॥ १९१ ॥ [हारं धारय त्रयः शरा अनया परिपाट्या त्रयो गणाः पञ्च गुरवो द्विगुणा.लघवोऽन्ते कुरु रगणम् । १. 'हारवत्पयोधरं मृगेन्द्रात्तु सुन्दरं चामरद्वयेन मण्डितं हि चामरम्' भूषणादर्शपाठः. २. 'शब्दं ददति' इति छाया रवि०. ३. 'हार करु (हारः क्रियते)' रवि०. ४. 'एण्णि' रवि०. ५. 'माणिआ (जानीहि) रवि. ६. 'कन्विमण' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy