________________
१ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
[यस्य चन्द्रः शीर्षे विधानं दिशः ।
स शंभुरेष तुभ्यं शुभं ददातु ॥] यस्य चन्द्र शीर्षे । यस्य परिधानं दिशः । स शंभुरेष तुभ्यं शुभं ददात्विति । उव. णिका [यथा]-|s, ISI, SI, ISI ss, ISI, IIS, Isi. अथाभीरच्छन्दः
गारह मत्त करीज अंत प[ओ]हर दीज । एहु सुछंद अहीर जंपइ पिंगलवीर ॥ १३६ ॥ [एकादश मात्राः क्रियन्तेऽन्ते पयोधरो दीयते ।
एतत्सुच्छन्द आभीरं जल्पति पिङ्गलवीरः ॥] यत्रैकादश मात्राः प्रतिपदं क्रियन्ते । यत्र चान्ते जगणो दीयते । एतच्छन्द आभीरनामकमिति जल्पति पिङ्गलः । भूषणेऽपि–'एकादशकलधारि कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्तमभिधेहि ॥' इदमंप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा)
सुंदरि गुज्जरि णारि लोअण दीहविसारि । - पीनपओहरभार लोलइ मोत्तिअहार ॥
[सुन्दरी गुर्जरी नारी लोचने दीर्घविसारिणी ।
पीनपयोधरभारे लुठति मौक्तिकहारः ॥] szaforar 727—SIISIISI, SIISIISI, SIISIISI, SIISIISI.
अथ दण्डकलाछन्दःकुंतअरु धणुद्धरु हअवरु गअवरु छकलु विविपाएकदले .
बत्तीसमत्तह पअसु पसिद्धह जाणह वुहअणां हिअअतले । सउवीहट्टग्गलकल संपुणउरूअ फणिभासिअ भुअणे .....
दंडअल णिरुत्तउ गुरुसंजुत्तउ पिंगलणाअ जपतं मणे ॥ १३७॥ [कुन्तकरो धनुर्धरो हयवरो गजवरः षट्कल: पदातिद्वयमेकदले
द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले । अष्टाविंशत्यधिकशतकलं संपूर्णरूपं फणिभाषितं भुवने . दण्डकलं निरुक्तं गुरुसंयुक्तं पिङ्गलनागो जल्पति ...... ॥] १. 'रुदह' रवि०. 'रुद्रा एकादश' इति तदर्थः. २. अस्योदाहरणस्य व्याख्या लक्ष्मीनाथ-रविकरकृतयोर्व्याख्ययो स्ति. ३. अत्र 'यस्याः' इत्यासञ्जनीयम्.