SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । विरचितभस्मालेपपरिपूर्णम् । रिपूणामन्धकगजादीनां मथनम् । सुरैरिन्द्रादिभिः सेवितचरणम् । मुनिगणानां शरणं रक्षितारम् । भवभयहरणं संसारभीतिनाशनमन्ते तारकोपदेशात् । शूलधरम् । आनन्देन सहितं वदनं यस्य । सुन्दरं रमणीयं लोचनं यस्य । गिरिवरः कैलासस्तत्र शयनं यस्य ॥ उदृवणिका यथा-us, is, ss, us, sh, Sh, su, ॥5, (३२) m, us, SII, Is, ss, us, SI, us, (३२) ॥s, n, su, m, s, Im, ss, ॥s, (३२) ss, m, ss, Im, SII, III, SII, Is, (३२) ॥ वाणीभूषणे यथा-'विविधायुधमण्डितसंगरपण्डितरणदण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरखण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मङ्गलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम् ॥' __ अथ दुम्मिल(दुर्मिला)छन्द:तीसदुहीमत्तह परिसंजुत्तह वुहअण एअ भणंति णरा विसमत्ति अ ठाअहि एरिसभागहिँ पअ पअ दीसइ कण्णगणा । ता दह पढमं बे अट्ठाअं तेह चउदह तीअहि किअणिलओ जो एरिसि छंदे तिहुअणवंदे सो जैणउ उहु दुम्मिलओ ॥१४७॥ द्वात्रिंशन्मात्राभिः परिसंयुक्तं बुधजना एतद्भणति नरा विश्राम्यति च स्थानेष्वेतादृशभागेषु पदे पदे दृश्यते कर्णगणः । तद्दशसु प्रथमं द्वितीयमष्टमं ततश्चतुर्दशसु तृतीयया कृतनिलयं यदेतादृशं छन्दस्त्रिभुवनवन्दितं तद्रुध्यध्वमहो दुर्मिलकम् ॥] हे नरा बुधजनाः, पिङ्गलस्तमिलकानामकं छन्दो भणति । तत्किम् । यद्द्वात्रिंशन्मात्राभिः परिसंयुक्तम् । पाद इति शेषः । यच्च विश्राम्यति त्रिषु स्थानेषु एतादृग्भागेषु विरतिर्भागत्रितयेषु । पदे पदे प्रतिपदं दृश्यते कर्णगणो गुरुद्वयात्मकः । तत्प्रथमं विश्रामस्थानं दशसु, बे द्वितीयं विरतिस्थानं अट्ठाअं अष्टमं स्थानम् । ततश्चतुर्दशसु मात्रासु तृतीयविरत्या कृतनिलयम् । यदेतादृशं त्रिभुवनवन्दितं छन्दः, तद्वध्यध्वमहो जना इति ,पिङ्गलो भणति । इति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाहदेहवसुचउदह विरइ कर बिसम कण्णगण देहु । अंतर विप्पपइक भण दुम्मिल छंद कहेहु ॥ १४८ ॥ १. 'वुहअणराउ (बुधजनराजो)' रवि०. २. 'ठामइ' रवि०. ३. 'जइ बुज्झइ (यदि बुध्यते) रवि०. ४. रविदासीयपुस्तके नोपलभ्यते.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy