________________
...
.
.
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । F....................
.................."रङ्गेण] चलन्ति तुरंगा ए। धूलिधवला हक्कसबलाः पक्षिप्रबलाः पत्तय ए
कर्णे चलति कर्मो ललति भूमिर्भियते कीा ए ॥] धिक्कदलनेत्यादि घोटकगतिशब्दानुकरणम् । एवं रङ्गे युद्धस्थाने रङ्गेण कौतुकेन वा चलन्ति तुरंगा धूलिधवलाः । हक्केण वीरकृतशब्दविशेषेणोपलक्षिताः सबलाः समर्थाः पक्षिण इव प्रबलाः प्रकृष्टबलाः पदातयोऽपि । चलन्तीति शेषः । एवं कर्णे चलति सति कर्मो ललति स्थानभ्रष्टो भवतीत्यर्थः ॥ भूमिर्भियते कीर्त्या । अत्र चतुर्ध्वपि चरणेषु 'ए ए' इति ससंभ्रमाश्चर्ये ॥ उद्दवणिका यथा-sm, sm, sm, sis, (२३) sm, sm, sm, SIS, (२३) Sm, sm, sim, sis, (२३) sm, sm, sm, sis, (२३)॥ वाणीभूषणेऽपि--'ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । द्वारभवनदाररमणसारचयनवासना तावदयति नावतरति कालनपतिशासना॥' अथ जनहरणच्छन्दःपअ पअ ठइ कल सहि विअचकमलमुहि दह वसु पुणु वसु
विरइ करे सवपअ मुणिदिअगण दिअ विरम सगण सिरिफणिवइ भण
सुकइवरे । दह तिगुण करहि कल पुण वि धर जुअल एम परि परिठउ
चतुचरणा जइ परइ कवहु गुरु क(त)वहु ण परिहर वुहअणमणुहरु ज
णहरणा ॥ १५१॥ [पदे पदे स्थापयित्वा कलाः सखि विकचकमलमुखि दशसु वसुषु पुन
र्वसुषु विरतिं कुरु सर्वपदेषु मुनिद्विजगणान्देहि विरामे सगणं श्रीफणिपतिर्भणति सुक
विवरः । १. 'पढम पलइ जहि सुणहि सुमुहि (प्रथमं पतति यत्र शृणु सुमुखि)' रवि०. २. 'दिअ दिअगण तह परहि सगण (दीयते द्विजगणस्ततः परे सगण:) इति रवि०. ३. 'ठव (स्थापय)' रवि०.