SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ... . . १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । F.................... .................."रङ्गेण] चलन्ति तुरंगा ए। धूलिधवला हक्कसबलाः पक्षिप्रबलाः पत्तय ए कर्णे चलति कर्मो ललति भूमिर्भियते कीा ए ॥] धिक्कदलनेत्यादि घोटकगतिशब्दानुकरणम् । एवं रङ्गे युद्धस्थाने रङ्गेण कौतुकेन वा चलन्ति तुरंगा धूलिधवलाः । हक्केण वीरकृतशब्दविशेषेणोपलक्षिताः सबलाः समर्थाः पक्षिण इव प्रबलाः प्रकृष्टबलाः पदातयोऽपि । चलन्तीति शेषः । एवं कर्णे चलति सति कर्मो ललति स्थानभ्रष्टो भवतीत्यर्थः ॥ भूमिर्भियते कीर्त्या । अत्र चतुर्ध्वपि चरणेषु 'ए ए' इति ससंभ्रमाश्चर्ये ॥ उद्दवणिका यथा-sm, sm, sm, sis, (२३) sm, sm, sm, SIS, (२३) Sm, sm, sim, sis, (२३) sm, sm, sm, sis, (२३)॥ वाणीभूषणेऽपि--'ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । द्वारभवनदाररमणसारचयनवासना तावदयति नावतरति कालनपतिशासना॥' अथ जनहरणच्छन्दःपअ पअ ठइ कल सहि विअचकमलमुहि दह वसु पुणु वसु विरइ करे सवपअ मुणिदिअगण दिअ विरम सगण सिरिफणिवइ भण सुकइवरे । दह तिगुण करहि कल पुण वि धर जुअल एम परि परिठउ चतुचरणा जइ परइ कवहु गुरु क(त)वहु ण परिहर वुहअणमणुहरु ज णहरणा ॥ १५१॥ [पदे पदे स्थापयित्वा कलाः सखि विकचकमलमुखि दशसु वसुषु पुन र्वसुषु विरतिं कुरु सर्वपदेषु मुनिद्विजगणान्देहि विरामे सगणं श्रीफणिपतिर्भणति सुक विवरः । १. 'पढम पलइ जहि सुणहि सुमुहि (प्रथमं पतति यत्र शृणु सुमुखि)' रवि०. २. 'दिअ दिअगण तह परहि सगण (दीयते द्विजगणस्ततः परे सगण:) इति रवि०. ३. 'ठव (स्थापय)' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy