SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९६ काव्यमाला | दश त्रिगुणाः कुरु कलाः पुनरपि धर युगलमेवं परिपाट्या परिस्थापय चतुश्चरणेषु यदि पतति कदाचिगुरुः क ( त ) दापि न परिहर बुधजनमनोहरं जनहरणम् ||] 1 हे विकचकमलमुखि, पदे पदे स्थापयित्वा कलाः, तत्र प्रथमं दशसु कलासु विरति कुरु । ततो वसुकलासु पुनरष्टसु पुनः षट्सु विरतिं कुरु । सर्वपदेषु मुनिद्विजगणान्देहि । विरामे सप्तगणान्ते सगणं नियमेन देहि । एवमष्टौ गणान् कुरु इति श्रीफणिपति: सुकविवरो भणति । दश त्रिगुणिताः कलाः कुरु । एवं त्रिंशत् पुनरपि धारय गुरुकलाम् । एवं द्वात्रिंशत्कलाः पदे भवन्ति । एवं परिपाट्या परिस्थापय चतुश्चरणेषु (पाठान्तरे) कलाः परिस्थापय । किंच यदि पतति कदाचिद्गुरुः, तदा कदापि मा परिहर मा त्यज । इदं बुधजनमनोहरं जनहरणनामकं छन्द इति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेव स्पष्टीकृत्याह बत्तीस होइ मत्ता अन्ते सगणाई ठावेहि । सव्व लहू जइ गुरुआ एको बे वि पाएहि ॥ १५२ ॥ [द्वात्रिंशद्भवन्ति मात्रा अन्ते सगणान्स्थापय । सर्वे लघवो यदि गुरुकएको द्वावपि पादेषु ||] अत्र द्वात्रिंशन्मात्रा भवन्ति अन्ते सगणान्स्थापय तन्मध्ये एव । अत्र गुरुरेको द्वौ वा मादे भवतः तदा न दोषः । अधिके तु भवत्येव ॥ गाहूछन्दः ॥ भूषणे तु – 'लघुगुरुकनियमगतमिह फणिमणिमतमवगतमतिसुखनिगदपदं दशवसुभुवनैर्यतिरिह यदि भवति रसिकजनहृदयविहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणं क्वचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि जनहरणम् ॥' तमुदाहरति - जहा (यथा ) - खुर खुर खुरि खुल कि महि घररव कलहि गणण गृदिकरि तुरअ चले टटट गृदि परइ टप धेसइ धरणि धणु चकमक कर वैहुदिसि चमरे | १. 'घघरु रणरणक गणगृणि गृणि रंगे तुरअ चले' रवि०. २. 'धवइ तुरअ' रवि ०. 'चउदिस' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy